SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५२४ श्रीमन्महाभारतम् ।। श्लोकानुकमणी प्रभासादीनि तीर्थानि (वन) १३.१० प्रभुः प्रथमकल्पस्य (शांति) १६५.१७ प्रमषिष्यन्निव शिरो (शल्य) ५७.६१ प्रमाणमुपनीता वै स्थिता(अनु)८४.२५ प्रमीयते चास्य प्रजा (उद्योग)१२.२१ प्रभासितमिवाकाश (विरा) ५६.१७ प्रभुरग्निः प्रतपने (आ) ८८.१३ प्रमयिष्यामि गात्राणि(कर्ण) ७४.४५ प्रमाणं च प्रमाणज्ञ पृथिव्या(भीष्म)५.२ प्रमुखस्थे तदा कर्णे (शल्य) ४.३६ प्रभासे त्वेकरात्रेण (अनु) २५.५४ प्रमुनियमने राजा (शांति) १८.१८ प्रमध्य च विषाणाप्रैः (द्रोण) २०.५४ प्रमाणं चेन्मतो राजा (शांति) २३.३३ प्रमुख पाण्डवेयानां (कर्ण) ७३.८३ प्रभिन्न इव मातङ्गः (उद्योग)५१.३३ प्रभुनेता विशावश्च (वन) २३२.७ प्रमथ्य चाधमात्तस्माद्(वन)११६.२१ प्रमाणं प्राणनिलयः (अनु) १४६.११६ प्रमुख पाण्डपुत्राणां (द्रोण) १६०.२२ प्रभिन्न इव मातङ्गो (कर्ण) ६२.१४ प्रभुभवसि तस्मात्त्वं (अनु) ६६.२१ प्रमदाः कामयानेषु (उद्योग) ३३.८५ प्रमाणं यत्स्ववेदोक्तं (शांति) ३०५.७ प्रमुखे वर्तमानं तु (कणे) २२.१२ प्रभिन्न इव मांतङ्गो (द्रोण) ६३.५६ प्रभूर्वरिष्ठो वरदो (आ) ६३.९० प्रमदाम्यो बरा सा तु (आ) ८.१३ प्रमाणं यदि वामोरु (अनु) २.४५ प्रमुखे वर्तमानस्य (शल्य) १२.५७ प्रभिन्नकरटः प्रांशुः (शांति) ११७.२ प्रमुह्यन्नमदन्विद्वान् (अनु) १२१.१३ प्रमद्वरां रुरोर्भार्या देवदूत (आ) ६.१५ प्रमाणं सर्वभूतेषु (शांति) १०५.१० प्रमुख वर्तमानस्य (शल्य) १६.६५ प्रभिन्नकरटेंश्चेव (द्वीण) ११४.१२ प्रभुः संकल्पसि (उद्योग)१९२.४ प्रमद्वरायां तु रुरोः पुत्रः (बन)३०.६५ प्रमाणरागसंपन्नान् (सभा) ५१.२० प्रमुख वृष्णिासहस्यद्वाण) १२८.१११ प्रभिन्नकरटौ मत्तौ (आ) २१०.२० प्रमुस्त्व भव सर्वत्र (अनु) १६.८४ प्रमदाश्च यथा सृष्टा (अनु) ४०.३ प्रमाणरागस्पर्शाडयं (सभा) ५१.२६ प्रमुख सूतपुत्रस्य (द्राण)३२.६३ प्रभिन्न भास्त बहन (शल्य। २५.३५ प्रभूततरकाष्ठानि (उद्योग) १५२.१० प्रमसाधरांस्तस्य (अन २५. प्रमाणपन्तः पीत/विरा) ४२.१५ प्रमुख वतमानस्य (शल्प) १७.६५ प्रभिन्नमिव मातङ्ग (उद्योग) १४२.११ प्रममाष शिने: पौत्र (द्रोण) १४७.५८ प्रमाणाद्धि निवृत्तो हि (वन) ३१.१९ प्रमुचाचेमवषाहश्च (शांति)२०८.२६ प्रभिन्नमिव मातङ्ग (द्रोण) १०.५ प्रमदिताना त्रेण (द्रोण) १४.५१ प्रमाणानि हि पूज्यानि (शांति)३४१.२६ प्रमूढ' पृथिवी सर्वा(उद्योग) १३७.२८ प्रभिन्नयोर्यबासक्तं (शल्य) २२.३५ प्रमतिः सहपुत्रेण (आ) ८.२६ प्रमाणकोट्या पातस्स (शल्य) ५६.२१ प्रमायिनं महावीर्य (विरा) ५५.६२ प्रमूढोऽभूत् प्रजासतें (वन) १८७.५६ प्रभिन्नाश्च महानागा (भीष्म) ९५.२७ प्रमातस्तु का नाम ता (मा) ८.२ प्रसाणकोटयां विश्वस्त (वन) १२.६२ प्रमापिभिमिबल (कर्ण) २४.५४ प्रमूतधनधान्यादय (आ) ५.१२ प्रभिन्नझोप ससक्ताः (भाष्म) ४६.१० प्रमत्तप्रमत्त वा विवृत (आ)११८.१७ प्रमाणकोट्यां संसुप्तं (आ) ६१.११ प्रमादात् सम्प्रनूढस्य (वन) १८१.३६ प्रमृते मयि धर्मात्मन् (बन) १३१.१० प्रभुः क्षमावान्वीरश्च (वन) ७३.१४ प्रभत्तेष्वभिधातं हि (वन) १५.१३ प्रमाणदृष्टधर्मेण (आ) ११८.१५ प्रमादादि स्खलेद्राजा(शांति) ८२.२७ प्रमृज्य वदनं तस्याः (विरा) २१.५१ प्रभूतान्नोदके तस्मिन (वन) २६४.१ प्रमत्तो ग्राम्यधर्मषु (वन) ४८.४ प्रमाण दृष्टो धर्मोऽयं (आ) १२२.७ प्रमादाचात् कृतं (वन) १९१.२५ प्रमृज्या णि नेत्राभ्यां (वन) २६७.१५ प्रभुत्वं लभते चापि (वन) २०६.४६ प्रमत्तो धृतराष्ट्रस्य (सभा) ४७.२० प्रमाणमग्माणं च कुर्यान (शांति)३२.६ प्रमादा असुराः (उद्योग) ४२.५ प्रमृत्ताप्सरसं दिव्यं (अनु) १४०.१० प्रभुत्वं लभते जन्तु (शांति) २७३.१८ प्रमथन्तं तदा वीरा (द्रोण) १५५.१९ प्रमाणमप्रमाण वं यः (बस) १२.२५ प्रमार्जन्ती च गात्राणि(अनु) १४.१३३ प्रमुख च रणे सेनां (भीष्म) १००.३६ प्रभुत्वं हि पराक्रम्य (अनु) ३२.१६ प्रमथानां गणश्चैव (बनु) १४.३८६ प्रमाणमप्रमाणेन य(शांति) २६३.१५ प्रमाबंमानः शनकंबः (वन) ४३.२४ प्रमूव च रचष्ठान् (कर्ण) ४७.२२ Jan Education Intersalon For Private Personel Use Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy