SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षं सर्वभूतानां (वन) १६० २१ प्रत्यक्षं सर्वलोकस्य (वन) ४६. २२ प्रत्यक्षं सर्वसैन्यानां भवतां (कर्ण) ५७.७ प्रत्यक्षं सुखभूयिष्ठमात्म (शांति) ६४.५ प्रत्यक्षं हि तथा तद् (अनु) ७५.३८ प्रत्यक्ष हि त्वया दृष्ट (वन) ३१.११ प्रत्यक्षं ह्य ेतयोर्मूलं ( षांति) २१८.२७ प्रत्यहेतवो योगा (शांति) ३००.७ प्रत्यक्षा च परोक्षाश्च (शांति) ५७.२३ प्रत्यक्षाश्च परोक्षाश्च (शांति) ५६.६८ प्रत्यक्षेणानुमानेन (शांति) ५६.४१ प्रत्यहुर्महानद्य: (उद्योग) ८४.६ प्रत्यहुर्महानद्यो (मौसम) १.३ प्रत्यगृह्नस्तदा राजन् (द्रोण) ७.४५ प्रत्यगृह्णाच्च तं विद्वान् (स्त्री) १२.२० प्रत्यग्रहः कुशाम्त्रश्च (आ) ६३.३१ प्रत्यनस्तरसा वेगं ( भीष्म) १०५. १७ प्रत्यवचः परमप्रीता (वन) ८३.३५ प्रत्यतिष्ठश्च तेष्वेव (शांति) २९४.२३ प्रत्यदृश्यत्ततः कर्णः (कर्ण) ५६.४१ Jain Education International प्रत्यदृश्यत देवर्षिर्नारद (द्रोण ) ५५.३५ प्रत्यदृश्यत धर्मात्मा (वन) १८३.४२ प्रत्यदृश्यग्द्गाहस्तः (वन) १५७.३७ प्रत ( दृश्यन्त सङ्ग्रामे (वन) १७३.३७ प्रत्यग्दम्य महात्मानं (वन) २५१.१० प्रत्यनीके व्यवस्थाप्य (कर्ण) ६५.१६ प्रत्यपद्यन्त ते सर्व (भीम) ४३.१०२ प्रत्यन ुवं महाबाहो (आश्व) १९.४५ प्रत्यभाषत धर्मात्मा (शांति) ३३३.२४ प्रत्यभिज्ञातमात्रोऽय (उद्योग) १२२.१ प्रत्ययं कुरु मे देवि (वन) २८२.६६ प्रत्ययुध्यन्त समरे (कर्ण) ९३.२२ प्रत्यवारयदायस्तः (द्रोण ) १७१.२८ प्रत्यविध्यत तान् (भीष्म) ५४.१०२ प्रत्यविध्यत्स तान् (द्रोण) १०४.३० प्रत्यविध्यदमेयात्मा ( भीष्म) ५२.२१ प्रत्यश्वमेकश्च (द्रोण) १६३.१७ प्रत्यहन्यन्त ते सर्वे (वन) १६०.६६ प्र त्यहीयत काकाच्च (कर्ण) ४१.४३ प्रत्याक्रोशे दिहा कुष्टस्ता (अनु) ९४.१६ श्रीमहाभारतम् । श्लोकानुक्रमणी प्रत्याख्यातश्च तेनाहं (अन्य) ६.१६ प्रत्याख्याता हि (उद्योग) १७८.३० प्रत्याख्याता ह्यसत्कृत्य (शल्य) २४.३७ प्रत्याख्यातोऽपि दुर्मेधा : (वन) २८१.२७ प्रत्याख्यातो राजपुत्र्या (विरा) १५.१ प्रत्याख्यानं च कृष्णस्थ (आ) २.२३२ प्रत्याख्यानाच्च (द्रोण) १३५.२० प्रत्याख्याने च दाने (अनु) ११३.९ प्रत्याख्याय च मां भीरु (विरा) १४.४१ प्रत्याख्याय पुनर्यातम (अनु) ४.१० प्रत्यागत्या पुनजष्णु (कर्ण) १९.१ प्रत्याचख्यौ च शाल्वो उद्योग) १७६. ५५ प्रत्याचष्ट से दर्शा (द्रोण) ८५.२५ प्रत्याजहार तो रामः (वन) २७४.३ प्रत्यादानं च राज्यस्य (उद्योग) ५५.६ प्रत्यादित्यं च नः सर्वे (विरा ) ४६.२६ प्रत्यादित्यं न मेहते (शांति) १६३.२४ प्रत्यादित्यं प्रत्यन (अनु) १०४.७५ प्रत्यानयत राजेन्द्र (शांति) ४९.४६ प्रत्यापत्तिश्व यस्येह (शांति ) २६१e For Private & Personal Use Only प्रत्माश्वस्तस्तु बीभत्सुः (द्रोण) १३.१९ प्रत्याश्वासय गान्धारी (शल्य ) ६२४५ प्रत्याहर जगत्सर्वं (शांति) ३३३.२५ प्रत्याहरन्ति क्रव्यादा (सभा) ८०.३० प्रत्याहारं तु वक्ष्यामि (शांति) २३३.१ प्रत्याहुच्यमाना ये न (शांति) ११०.४ प्रत्युच्यमानस्त्व (शांति) ११४.१९ प्रत्युत्थानं च कृष्णस्य (द्रोण) ८०.३ प्रत्युत्थानाभिवादाभ्यां (अनु) १०४.६५ प्रत्युत्यानासनाधेन (आ) १४०.६० प्रत्युत्थाय च गोविन्दं (द्रोण) ८०.४ प्रत्युत्थाय च तं विप्र (अनु) १९.७३ प्रत्युत्थायोपसंगृह्य (शांति) otv प्रत्युद्गभ्य जवेनाशु (कर्ण) ५१.५६ प्रत्युद्गम्य विव्याध ( भीष्म) १०१.४० प्रत्युद्गम्य स्वागतेन (मो) ४. १७ प्रत्युद्गम्याभिपूज्य स्वादे (शांति) ६७.७ प्रत्युद्ययुर्महाभागाः (वन) २३१.७३ प्रत्युद्ययुर्महाराज (भीष्म) ७९. ५५ प्रत्युद्ययुर्महाराज (शल्प) २८. २६ १२१ प्रत्युद्ययुर्महेष्वासाः (शल्य) २२.२० प्रत्युद्ययुश्च तं प्राप्तं (आ) ११३.४० प्रत्युययुः समुदिताः (द्रोण ) १२४.४२ प्रत्युद्ययुस्ततो भीमं (भीष्म) ६४.२८ प्रत्युद्ययुस्तु राधेयं (कर्ण) प्रत्युद्ययुस्त्रिगर्तास्तं (कर्ण) प्रत्युद्ययी च तं राजा ( भीष्म) ११६.५६ प्रत्युचयो तदा कर्णं (द्रोण) १५९.४८ प्रत्युद्ययौ रथेनैव मत्त (शल्य) १५.३१ प्रत्युद्यान्ती तमेवैषा (द्रोण ) १२.५४ प्रत्युद्याहि रणे पार्थ (शल्य) ६१.६ २७.२ ७.३८ १३८.८२ शेत्युवाहि रथेनैनं (द्रोण) ११६.३० grydy (4) प्रत्युपस्थितकालस्य (शांति ) १४०.३६ प्रत्युपायाम साया (शल्य) ३.८ प्रत्युवाच तातः काकः (कर्ण) ४१.६३ प्रत्युवाच ततोऽगस्त्य: (वन) १९.११ प्रत्युवाच ततो भीमः (वन) १५०.११ प्रत्युवाच महातेजाः (द्रोण ) १४७.३३ प्रत्युवाच महाबाहु (कर्ण) ३५.१३ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy