SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् । लोकानुकमणी पिता मे प्रियते देव (वन) ३०७.८ पिनियोगमादाय (शांति) ३२५.७ पितृणां परमं भोज्यं (अनु) ६६.७ पितन भ्रातृम्परित्यज्य (शल्य) २५.४ पितृमात समायोगे (अनु) ११४.१२ पिता यवीयानस्माकं (उद्योग) १४७.६ पिनियोगाज्जग्राह (शांति) ३२५.४ पितृणां यत्र गृह्मानि (अनु) १२५.१२ पितमा व दुःखार्ता (स्त्री) २०.१६ पितृमेधाश्च केषांचित् (स्त्री) २६.३९ पिता रक्षति कोमारे (बनु) २०.२१ पिनियोमाद्भद्रं ते (आ) १०.४६ पितृणां विषयान् (शाति) ३०१.७ पितसन्तयित्वा तु (अन) १७.१७ पितृयज्ञास्तथा कूषाः (शांति) ६५.१६ पिता रक्षति कौमारे (अनु) ४६१४ पितुर्वचनमाज्ञाय (शांति) ३२५.१६ पितृतः प्राप्तवान्राज्यं आ) १४१.३४ पितपक्षे च ते पार्था (उद्योग) १४०.१० पितृलोक गतश्चैव त्वया (सभा) १२.८ पिता राजा च वृद्धश्च (उद्योग)७२.७४ पितुर्वचो निशम्यत (भीष्म) ३.४७ पितृदेवनिवासेषु (आ) २२८.३१ पितृपतामह कर्म (ट्रोण) ४१.३ पितृलोकसमीपस्था (अनु) १४१.१०४ पिता वै गार्हपत्योग (शांति) १०८.७ पितबंधमध्यस्त रायः साश्व) २६.२१ पितृदेवर्षिमनुजयं (आ) १२०.१८ पितृपैतामहं राज्यं (उद्योग) ३४.२७ पितलोके समेत्यान्या (स्त्री) २०.२६ पिता श्रेष्ठः सुहृयश्च (उद्योग) ५४४ पितुर्वधममध्यंस्तु (द्रोण) १९५.२२ पितृदेवषिसंधेभ्योऽभये (कर्ण) ३४.१ पितृपंतामहं राज्य (द्रोण) ८६.१४ पित्वमिमं १३ (शांति) १५.१५ पिता सखायो गुरवस्त्रि(शांति)२९७.१ पितुर्वधममध्यंस्तु (द्रोण) १६५.२२ पितृदेवातिथिकृते (शांति) १२.१८ पितृपैतामहं राज्यं (वन) २६१.५० पितृवत्पालये_श्यो (शांति) ६०.२२ पिताऽसि राजन (योग) ७.१७ पितुश्च तेऽहं त्यागेन (वन) १०७.४७ पितृन्देवातिथींश्चैव (शांति) २२८.४३ पितपैतामहं राज्यं (शाति) ३१.४७ पितृवद् भ्रातृवच्चव (आण्व) १०.१६ पिताऽसि लोकस्य (भीष्म) ३५४॥ पितुः संस्पर्शशीतेन (धन) १४६.२० पितृदेवानपरो वाजपेय (वन) ८४.६६ पितपैतामहं वृत्तं (वन) १५६.११ पितृविप्रवर्धननामहमा”(अनु) १८.१२ पिता सुतं त्यजति (द्रोण) ३०.४२ पितुः सकाशे तव तात (विरा) ६७.६ पितृदेवार्चनरता बभूव (शन्य) ५२.६ पितपैतामहावाण्यात्स (आ) १४३.६ पितृवेश्मन्यहं वाला (आ) १२२.३३ पिताऽहमस्य जगतो (भीष्म) ३३.१७ पितुः सखा च भवतः(शांति) ५२.६३ पितदैवतपूजाभि (वन) २००.२५ पितपैतामहे राज्ये वश्ये आश्व)३२.८ पितृशुश्रूषण कि च (अनु) ७५.६ पिता हि ते समासीन उद्योग) ३५.१७ पितुस्तव महाराज (आश्व) ७०.११ पितन अy प्रतिपदि (न) ८७.पितपैतामहे राज्ये (आश्व) ३२.१३ पितशेषण विप्रांश्च (शांति) ३३५.२० पिता हि राजा (शांति) १३६.१०४ पितुः स्वस्त्रीय पुत्राय (आ) ६७.१३० पितृन् णातारयति (अश्वि) ६०.७१ पितृभक्तस्तु यो विप्रो (अन) १२५.३६ पितृष्वसुः कृते दुःखं (सभा) ४५.१२ पिता ह्यात्मानमाधत्तं (शांति)२६६१४ पितृ श्च पितृलोकस्थान् (अनु) ६२.२८ पितृन्देवानृऋषि (अनु) ६३.१५ पितभक्तो दृढतपाः (शांति) ३३२.२४ पितृष्वस्त्रीयाय स (आ) १११.२ पितुः पितामहा ये च (वन) २१४.११ पितृणां च गणान्विद्धि (सभा) ११.४५ पितृन देवान ऋषी (वन) १६२.२५ पितभक्तोऽसि राजर्षे (अन) १६७.४७ पितरूदमानि सततं (अनु) ६६.११ पितुरन्तः पुरं दद्यान (उद्योग) १८.१२ पितृणां च महाभाग (शांति) ३३६.६४ पितन देवान् ऋषी (शांति)२१०.१५ । पितृभक्तोऽसि विप्रर्षे (वन) १८६.२ पितृहन्ततनंह हत्वा (सोस्तिक) ५.२७ पितुरेतहुचः श्रुत्वा (उद्योग) ६१.१ पितृणां चोदकं तत्र (वन) १०६.१६ पितृन्देवांश्च प्रीणाति (अनु) ६४.२० पितभिप्रतिभिश्चापि (अनू) ४६.३ पितृहीनमपि ाने (उद्योग)१०४.१० पितुराज्ञा स्यं कुर्या (शांति) २६६.१. पितृणां त्रिषु सर्वेषां (अनु) १२५.२६ पितृनिपतामहान् (शांति) ५५.१५ पितृभिः सह सालोवयं (सभा)७१.१४ पितेव नित्यं सौहार्दा (द्रोण) १९६.४६ पितुराणा परो धर्मः (शांति) २६६.११ पितृणां देवतानां च (अनु) ३३.१५ पितृन् पूज्यादितः (अनु) ७.५ पितृमात्रमयी सिद्धिः (वन) २.८३ पितेव पुत्रान् रकथा (बनु) ५.२६ Jain Education Intern For Private Personel Use Only www.jainelibrary.org.
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy