SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ परचक्राभियानेन यदि (शांति) ७१. २१ परचक्रोपरोधे च (शांति), ४१.१३ परतन्त्रं कथं हेतुमात्मान (अनु) १.१५ परतन्त्रः सदा राजा (शांति) ३२०.१३८ परत्रगामिकस्य ते (शांति) ३२१.५३ परत्र येन जीव्यते (शांति) ३२१.४८ परदाररतियंश्च यश्च (अनु) १२६.२ परदारापहारी तु (शांति) परदाराभिमर्शं तु (अनु) परदाराभिहर्तारः (अनु) परदाराऽस्मि भद्रं ते न ( विरा) १४.३५ परदाराऽस्म्यलभ्या (वन) २८१.२१ परदारे न ते बुद्धिर्जातु (विरा) १४.३६ परदारेषु ये चापि (अनु) १४५.५० परदारेषु ये सक्ता (अनु) १२९.१ परदारेषु वर्तन्ते ते (अनु) १४४.१५ परदारेष्वसंसर्गे न्यास (अनु) १४१.२६ परपाकेषु येऽश्नन्ति (वन) २००.५ परपुष्टो पमावाक्ये (शल्य) ४६.३६ परप्रत्ययसगँ तु (शांति) २१७.२३ २३.६१ Jain Education International ३५.२५ १११.७५ २७५.३० परवाच्येषु निपुणः सर्वो (कर्ण) ४५.४४ परमध्यात्म कुशलमध्या (शांति) ३०२.९ परमन्धकवृष्णिभ्यः (द्रोण ) १९८.५४ परमर्षिर्महायोगी (शांति) ३२४.१० परमव्यसनार्तोऽपि (सौप्तिक ) १५.९ परमाणुभूता भूत्वा (शांति) ३४४.१५ परमात्मानमासाथ (शांति) ३०१.७५ परमात्मा हृषीकेश (अनु) १४७.८ परमापद्वतस्यपि (वन) परमापदरतेनापि न (सौप्तिक) १२.८ परमायुश्च भविता (वन) १६०.४८ परमार्चितमुच्छ्रित्य (आश्व) ७६.१६ परमा सा गतिः पार्थ (शांति) ३०१.७६ परमास्त्रविदं वीरं (भीष्म) १४.५२ परमास्त्राणि धुन्वानाः (द्रोण ) ४६.२५ परमेण च रूपेण गिरा (स्त्री) २०.२७ परनेयोग्रणीर्यस्य स (सभा) ५५.४ परमेश परेशेश (द्रोण) १४६.२३ परमेष्ठी स्वहङ्कारः (शांति) ३११.१० परमोऽनुग्रहो मेऽद्य ( विरा) ४५.१६ श्रीमन्महाभारतम् 11 श्लोकानुक्रमणी परमं कथ्यतां चेति (उद्योग) १७७.२३ परमं गृह्यतां तस्य (शांति) १६९.४९ परमं परकात्मानं (शांति) २१३.२ ३०७.२२ परमं भगवन्नेवं (वन) परमं भेषजं ह्येतद्यज्ञाना (अनु) ६५.६ परमं भो गमिष्यामो (आ) १८४.२० १४९.९ परमं यो महत्तेजः (अनु) परं क्षिपति दोषेण (उद्योग) ३३.३७ परं चाभिप्रयातस्य चक्रं (अनु) ७३.३० परं तु शुक्लं विमलं (शांति) २८०.३४ परं निर्वेदमगमं (आश्रम) २१.११ परं नो जयेत् कं चिन्न ( आश्व ) ४६.४१ परं पंचाशतं नार्यो (शांति) ३२५.३६ परं परं तथैवाहुश्चा (शांति) २४३.२३ परं परेभ्यः परमं ( सौप्तिक ) ७.१० परं पुराणं पुरुषं (द्रोण ) १४९. २१ परं ब्रह्म परं धाम ( भीष्म) ३४.१२ परं भयं पश्यत भीमसेन (सभा) ७१.१६ परं भावं हि कांक्षामि (शांति) ३३१.५० परं भूयः प्रवक्ष्यामि ( भीष्म ) ३८.१ For Private & Personal Use Only परं मन्त्रबलं यत्ते ( आ ) ४३. २ परं लोके गोप्रदास्त्वा (वन) १८४.८ परं विश्वासयेत्साम्ना (शांति) १२०.१९ परंशवाद्वाह्मणस्यैव (अनु) ४८. ५ परं श्रेयः पाण्डवेया (वन)- ५.१४ परं सहस्राद्यो बढान् (शांति) २९.४६ परं हि तह्ममयं (शांति) ३००.५८ परं हि दानान्न (वन) २००.१२९ परं हि पुण्डरीकाक्षान्न ( भीष्म) ६७.१८ परं हि ब्रह्म कथितं (आश्व) १६.१३ परं हीदं भारतं भगवता (आ) ९५.८९ परया भारतश्रेष्ठं (आश्व) परया श्रद्धयोपेतो (आ) परलोकगतस्यापि (द्रोण ) १६५. २१ परवन्तो वयं राजन् (आ) २०७.५ परवानस्मि चेत्युक्तः (शांति ) २६६.४९ परवीर्यं समाश्रित्य (उद्योग) १६२.५५ परवीर्यं समाश्रीत्य (उद्योग) १६३.४ परश्वेदेनमतिवाद (शांति) २९६.१० परम चेदेनमभिविद्धयेत (उद्योग) ३६.९ ८३.१७ १२२.३५ Yas परश्रिया न तप्यन्ति (शांति) ११०.१७ परश्वधानां तीक्ष्णानां (भीष्म) ५५.३० परश्वधायुधो देव (अनु) १७.६९ परश्वधेन तीक्ष्णेन ( भीष्म) ६०.६७ परश्वधै भिन्दपाले (उद्योग) १६.३ परश्वधैश्चाप्यपरे (कर्ण) २१.३१ परस्तस्मात्तु भावोऽन्यो (भीष्म) ३२.२० परस्तु द्विगुणस्तेषां (भीष्म) १२.२० परस्त्रियं नाभिलवे (अनु) १०७.५० परस्परकृतं नाशं यतः (स्त्री) २५.५० परस्परज्ञाः संहृष्टा (शांति) १०२.२० परस्परभयादेके (शांति ) १५.६ परस्परभयं घोरमस्माकं (उद्योग) ११.६ परस्परमयुध्येतां (द्रोण) १४२.२९ परस्परमवेक्षेतां (भीष्म) १००.५३ परस्परमिवात्यर्थं गर्जन्तः ( आ ) २६.३ परस्परमुदीक्षन्ते बहवो (वन) १५८.८८ परस्परं च नक्षत्रं (मी) २.१६ परस्परं तो विशिखे (कर्ण) ८९.१३ परस्परं वर्तमानां (आ) २१४.२५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy