SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् । श्लोकानुकमणी vav पतितस्तु कथां नेच्छे (अनु) १०४.१०७ पतित: पात्यमानश्च (भीष्म) ७०.२६ पतितानि न जानन्ति (द्रोण) ८६.१२ पतेयं गिरिशृङ्गाद्वा (वन) २७८.२८ पत्ययं देवगर्भाभे मा (वन) १२३.११ पतिव्रताया महात्म्यं (वन) २१६.३५ पतिष्यतः क्षितितले (सभा) ४३.१० पतितं चैनमालोक्य (द्रोण) १०.३ पत्तनानि च रम्याणि(शांति)३२५.१७ पत्याश्रयो हि मे धर्मों (वन)२३३.३७ पतिव्रतायाः सत्यायाः (वन) २१५.४ पतितो हंसरिम्भको (सभा) २०.१ पतिते भरतश्रेष्ठे बभूव (द्रोण) १.२५ पत्तयः पत्तिभिर्नागा (कर्ण) ४६.७६ पत्यो स्त्री तु तदा (वन) १९०.५० पतिशुश्रूषपरया दान्तया(वन) २१५.३ पतिघ्नं मे जहीत्येवं (सभा) १४.४७ ।। पतितास्तुरगेभ्यश्च (द्रोण) १७३.१५ पत्तयः पत्तिसंघांश्च (कर्ण) ५२.६ पत्रं पुष्पं फलं तोयं यो(भीष्म) ३३.२६ पतिव्रताऽसि सावित्री (वन) २६७.१२ पतिव्रता महाभागा (स्त्री) १६.२ पतितश्चामरंपचव (द्रोण) १७१.८ पत्तयश्च महाबाहो (द्रोण) . १५३.७ पत्राहाररश्मकुट्टः (शांति) १७.११ पयिशुश्रूषया धर्मों (वन) २०६.३० पतिव्रतायाश्चाख्यानं (आ) २.१६४ पतितऋषभाक्षाणां (द्रोण) ११३.१७ पत्तिकोटयस्तथा तिस्त्रो(शल्य) ८.४० पत्रिणः पुष्पितानेतान् (वन) १५८.८७ पति देवतवच्चापि (बन) २०५.७ पतिव्रताया माहात्म्यं (आ) २.५६ पतिव्रता पतिगतिः (शांति) १४४.१० पत्तिमगरवोरोघं (कर्ण) ४७.१० पत्रिभिः सदशश (द्रोण) १५.३७ पतिव्रतानां माहात्म्य (वन) २०५.६ पतिभिर्निजितामुर्वी (आ) १६६.१० पतिव्रता सत्यशीला (अनु) २.६३ पत्ति तु त्रिगुणामेतामाहुः (आ) २.२० पत्रीभ्यां सहितस्तत्र (वन) १०६.१८ पतिपुत्रवधादेतत् (उद्योग) १३४.१३ पतिः सौवीरसिन्धूनां (वन) २६७.८ पतिव्रता संप्रदीप्तं (शांति) १४८.१० पत्तिसंघान् रणे (द्रोण) ११४.३६ पत्रोणं चोरयित्वा (अनु) १११.१०४ पतिष्यं श्चिन्तयामा (उद्योग) १२१.६ पतितान् पोथयांचक्रु (द्रोण) ३२.१८ पतिशुश्रूषया यन्मे तपः (स्त्री) २५.४२ पत्तिसङ्घा रणे पत्तीन् (भीष्म)५७.१७ पथि गच्छता च मया (आ) ३.१६४ पतिव्रता महाभागा सततं(विरा) १.३ पतिमन्वेषतीमेकां (वन) ६४.३४ पतिभिः पञ्चभिः (उद्योग) ६०४६ पत्तिसङ्घा हयारोहैः (भीष्म) ५७.२३ पथि संगतमेवेदं (शांति) ३१६.१० पतिताः पात्यमाना (भीष्म) १०५.२३ पतितास्तेपि भक्ष्यन्ते (वन) २०.३१ पतिष्यति तवस्त्रं हि (सौप्तिक १६.७ पत्तीनां निहता सवाह (कण) ५.५० पथ्यं मुक्त्वा तु यो (शांति) १३६.८१ पतितैरवविश्च (द्रोण) १३५.२५ पतितं प्रेक्ष्य यन्तारं (शल्य) १२.१ पतितरभवत्कीर्णा (सौप्तिक) ८.११४ पताका पथ्यं राजन्ब्रवीमिवां (शल्य) ४.५१ पतिमन्यं परीप्सस्व (द्रोण) १३२.१६ पतितः शोच्यते राजन् (शांति) ८.१५ पतितान्विधांश्चापां (भीष्म) ६६.५३ पत्त्यश्वरचनागधिः (द्रोण) ११.६ पदतिषु रथाश्वेषु (द्रोण) ८.२३ पतिः कुरूणां गजसिंह (द्रोण) १५७.३८ पतितस्य तु भार्याया (अनु) ४९.४ पतिव्रता च युक्ता च (उद्योग) १४.४ पत्नीभ्यां सहित: पाण्ड:(स्वर्ग) ५.१५ पदमस्यानुगच्छ (द्रोण) १७७.३४ पातव्रतामतदेव भविता(बा) १२२.१६ पतितारधनीडांश्च (शल्य) ४.१ पतितान्युत्तमाङ्गानि (भीष्म) ५६.१० पत्नीमृतावनुप्राप्य (बा) १८२.२० पदं पदसहस्रण (विरा) ६८.६९ पात विना मृतं बायो (बा) १२१.२२ पतिताः सहसा ममौ (शल्य) १.४२ पतिहीना तु का नारी(शांति) १४.९ पत्नी पानेन विधिना (शांति)२६३.३६ पदवी प्रेषयिष्यामि (द्रोण) १२६.१५ पतिष्यमाणे नागेन्द्रे (बा) ५६.२० पतित: संप्रयोगाच्च (शांति) १५. पतींश्च द्रौपदी सर्वान्द्वि (वन)५०.१० पत्नीसरूपतां कृत्वा (वन) २२५.१४ पदा चोरः समाक्रम्य (कर्ण) २८.३५ पतिव्रतानां लोकाश्च (शल्य) ५०.४३ पतिमन्यं पथचोणि (कर्ण) ७३.५४ पतेछिवाकरः स्थाना (कर्ण) ८७.१०५ पल्यास्ते मम विप्रर्षे (आश्व) ५७.१३ पदातयश्च पुरुषाः (उद्योग) १५३.२३ पतिव्यूह्य बलं सर्व (शल्य) २७.८ पतितंऋषभाक्षाणां (कर्ण) ५८.२४ पतेद्बहुविधं शस्त्रं (शांति) ६५.१७ पत्यभावे यथैव स्त्री (शांति) ७२.१२ पदाताश्च रणे द्रोणं (द्रोण) १८४.५ Jain Education Intersalon wwwalibrary
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy