SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : श्लोकानुक्रमणी ४२ पञ्चभिः पतिभिर्जाताः (वन) १२.७२ पञ्चम्या वाऽपि (मनु) १०६.१४ पञ्चविंश यदेतत्ते (शांति) ३१८.५५ पञ्चाना सिन्धषष्ठानां (कर्ण) ४.७ पञ्चालानां ततो (द्रोण) १९० पञ्चभिनिशितैबाणः (कर्ण) २६.२२ पंचयशविशुद्धात्मा (अनु) १४१.७१ पञ्चविंशात्परं तत्त्व (शांति)३०७.४७ पञ्चाों भोजन (शांति) १९३.६ पञ्चालानां ततो (द्रोण) १३०.४ पञ्चभिनिशितैर्मल्ल (कर्ण) २६.२३ पञ्चयज्ञांस्तु यो (शांति) १४६.७ पञ्चविंशो प्रकृत्या (शांति) ३०६.४४ पञ्चालपुत्रो न्यवधी (द्रोण) ६.५ पञ्चालानां तथा मध्ये (कर्ण) ५६.५७ पञ्चभिन पति चापि (कर्ण) २८.७ पञ्चयोजनमुत्सृज्य (उद्योग) १६५.१५ पञ्चविंशो महानात्मा शांति) ३०४. पनामrt IIT) पञ्चविंशो महानात्मा(शांति) ३०४.६ पञ्चासराज दुपदं (आ) १३८३ पञ्चालानां ददो हर्ष (भीष्म) १२०.६ पञ्चभितिभिः पार्थ (आ) १३५.३० पचलग्निहनिष्यन्ति (भीष्म) ५२.१५ पञ्च षट् सप्त चाष्टो(द्रोण)११६.४५ पञ्चालराज पदं (उद्योग) १९२.१४ पञ्चालानां नरव्याघ्रो (द्रोण)२३.५१ पञ्चभिर्यदि भूतैस्तु (शांति) १५४.६ पञ्चवर्णः स तपसा (वन) २२०.५ पञ्चषष्टिसहस्राणि (आ) २.२६ पञ्चालराजस्तु (आ) १९२.१४ पञ्चालाना नरव्याघ्रा (द्रोण) १८६.५७ पञ्चभिविधिभिः पार्थ (वन) १६८.६७ पञ्चवर्णानि दिव्यानि (आश्व) २७.८ पञ्चाग्नयः पञ्चपदा (वन) १३४.१२ पञ्चालराजस्य सुतो (उद्योग) १७१.१ पञ्चालानां प्रवरान्सं (कर्ण) ८६.३३ पंचभि सततं यः (शांति) २३५.६ पंचवर्षकदेशीयो बालो (शांति)३१.३२ पञ्चाग्नयो मनुष्येण (उद्योग) ३३.७४ पञ्चालराजेन सुता (आ) १९३.२३ पञ्चालानां महेष्वासा: (कर्ण) ६.५ पञ्चभिः सहदेवस्तु (शल्य) २१.३३ पञ्चवर्षशतान्येवं (आ) ७६.२७ पञ्चात्मके पञ्चगुण (शांति) १८७.२० पञ्चालाः कुरवश्चैव (द्रोण) १५३.२ पञ्चालानां रथवातान् (कर्ण)५६ ५८ पञ्चभिस्तैमहेष्वा (आ) २०७.५१ पञ्चवर्षाणि वत्स्यामि (वन) १५८.६ पञ्चात्मके पञ्चरतो(शांति) १८७.१२ पञ्चाला: केकया (द्रोण) २१२३ पञ्चालानां रथश्रेष्ठा (कणं) ७८.४६ पंचभूतगुणीनं मूर्ति (आश्व) १६.११ पञ्चवर्षाण्यहं वीरं (वन) १४१.७ पञ्चाधिकं शतं तच्च (विरा) २३.३२ पञ्चाला: केकया (द्रोण) १६६.६३ पञ्चालानां वधं कृत्वा (द्रोण)१६५.१७ पञ्चभूतपरित्यक्तं (शांति) १५३.३३ पञ्चवार्षिकमेषं तु (अनु) ७३.३४ पञ्चानामशनं दत्वा (अनु) १६२.३६ पञ्चालाः केकयाश्चैव (द्रोण) ४०.१६ पञ्चालानां विनाशेन (स्त्री) २७.२३ पञ्चभूतसमुद्र तं (शांति) २८.३६ पञ्चविंशतिकस्यास्य (शांति) ३०८.२५ पञ्चानामिन्द्रियाणा(शांति) ३१६.१३ पञ्चालानाच मत्स्यां (भीम) ४६.४२ पञ्चाला निहता: सर्वे (स्त्री) ११.१२ पञ्चभूतात्मके देहे (शांति) २१२.६ पंचविशतितत्वानि (शांति) २३६.२६ पञ्चानां तु त्रयों धा (अनु) ४.६ पञ्चालानाथ निघ्नन्तं (कर्ण) ५६६३ ४.६ पञ्चालानाथ निघ्नन्तं (कर्ण) ५६६३ पञ्चालानेव तु दोणो(द्रोण) १८६.६६ पञ्चभूतान्यतिकान्तः (अनु) २.८७ पञ्चविंशति निष्ठो(शांति) ३०५.३७ पञ्चानां द्रौपदेयानां (द्रोण) २३.८८ पञ्चालानामधिपं (उद्योग) २५.३ पञ्चालांश्च विदेहांश्च (कर्ण) ८.१६ पञ्चमस्त्वभवत्तेषां (बा) ६७.५२ पञ्चविंशतिमं प्रश्न (शांति) ३१८.२८ पञ्चाना पाण्डपुत्राणा (वन) ११.१४ पञ्चालानां कुरूणां (शांति) ७.२१ पञ्चालन्केकयांश्चैव (द्रोण) १५८.११ पञ्चमे त्वष सम्प्राप्त(वन) १६८.१८ पञ्चविंशतिमो विष्णु(शांति)३०२.३० पञ्चानां पाण्डपुत्राणां (वन) २६७.६ पञ्चालानां कुरूणां च (स्त्री) १६.२६ पञ्चालान् द्रौपदेयांश्च(कर्ण)७३.१०३ पञ्चमे वाऽथ षष्ठे (वन) १६०.४६ पञ्चविंशतिसाहस्राः (कर्ण) ६३.३५ पञ्चानां पाण्डपुत्राणां (विरा) १०.४ पञ्चालानां च ये (भीष्म) १०६.३३ पञ्चा सान्विविधोपायः (सभा) २६.४ पञ्चमेहनि षष्ठे वा(वन) ३१३.११५ पञ्चविंशतिसाहस्राः (शल्य) ३.२१ पञ्चानां पाण्डपुत्राणां (विरा) १२.६ पञ्चालानां च (द्रोण) १८७.२५ पञ्चालान् सम्बयान् (द्रोण)११०.३२ पंचम्यां बह्वः पुत्रा (बनु) ५७.११ पश्चविंशतिसाहस्रास्ताः (शल्य) ३.२९ पश्यना भूतसंशानां (शांति)२२२.१० पञ्चालानां ततः (आ) १३८.२६ पञ्चालान् सञ्जयां (शल्य) ३२.३२ ForPnalesPersons useDily
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy