________________
श्रीमन्महाभारतम् लोकानी
Ve.
नैषामुक्षा वहति नोत(शांति)३४२.१९ नोत्याश्यामि भर्तारं (अनु) १२३.१८ नोक्षस्व महाबाहो (उद्योग) १४८.२४ म्यपातयंस्तपा (सौप्तिक) ८.१. न्यवारयन्महाबाहुं (द्रोण) १५५.३॥ नैषां दारेषु कुर्वीत (विरा) ४.१८ नोत्सहन्ते यथा (शांति) २०३.१४ नो यन्तारं घरस्तस्य (द्रोण) ५८.८ म्यपातयंस्तदा युद्ध (द्रोण) १८७.३२ न्यवारयतामन्योन्यं (बोण) १७५.२० नैषां पश्यामि हन्तारं (द्रोण) ५२.१४ नोत्सहे कुरुभिर्योटु' (विरा) ३८.१० नोवं नावाइन (शांति) २२२.३२ न्यनज्जत् सलिले चापि (वन) २६३.६ म्यविशत् कुरुभिः (भीडम) १०७.९ नषां पश्यामि हन्तारं (शांति) २५६.३ नोत्सहे जीवितुमहं (वन) २५०.१२ नोष्णं न शीतं (शांति २०२.३ न्यमज्जन्त महाराज (कर्ण) ७७.५३ न्यविशत्परमप्रीतः (शल्य) ३४.२० नैषां बभूव सप्रीतिः (आश्रम)२१.१० नोत्सहेताप्यतिक्रान्तु (शल्प) ३.१८ नौपम्यं विद्यते तस्य (शांति) ४५.१६ यमज्जयवत: पित्रा (शांति) ५७.१. न्यविशन्त ततः सर्वे (उद्योग)१७८.२३ नैषां ब्रह्म च वर्धते (शांति) ७३.६ नोत्सहे तु पुनर्गन्तु (उद्योग)१७५.४३ नौमत्स्यस्य वचः (वन) १८७.५० न्यमन्त्रयत चाप्येना सा (आ) ७२.५ न्यविशन्त हि ते सर्वे (मा) १५१.१२ नैषां शस्त्रप्रहारोऽस्ति(वन) ३१३.२१ नोत्सहेबभ्यतिकान्तु (शल्य) १६.३४ नौपच कारबितव्या ते(वन) १७.३१ ग्यमन्त्रयोजनेन (उचोग) ११.१२ म्यवेदयत चात्मानम (भीष्म) १०.१३ नैषा वो नैष्ठिकी (आ) ३७.३१ नोत्सहेऽद्य द्विजश्रेष्ठ (शल्य) ५.२६ नौषधानि न मंत्राश्च (शांति) २८.३५ ग्यमन्त्रयेतां राजानं (उद्योग) ९६.२० न्यवेदयत् केशवाय (द्रोण) १०३.२४ नैषा सृष्टिः प्रजापतेः (कर्ण) ४.४२ नोत्सायाः पथिकाः (अनु) ५३.३७ नौस्थश्च मा प्रतीक्षे (वन) १७.३३ न्यमीलयन्त नेत्राणि(उद्योग)१३१.१४ म्यवेदयत्तामस्वस्था (वन) ५४.५ नषोऽन्तरेण राजानं (विरा) ५३.१७ नोत्सृजेत पुरीषं च (अनु) १०४.५४ न्यकृन्तन्नत्तमाङ्गानि(भीष्म) १०५.१९ न्ययधीच ततो (कर्ष) ५३.३५ न्यवेदयवमेयात्मा (आश्व) ७२.६ नष्कम्यं वा चरेल्लोके (उद्योग)६३.२२ नोदकक्लिन्नगावस्तु (अनु) १०८.६ यकृन्तन्नुतमाङ्गानि(भीष्म)१०५.२१ न्यवधीत्तावकं सैन्यं (द्रोण) १४६.७४ न्यवेदयद्वषीकेश (द्रोण) ८२.३३ ने म प्रतिजानाति (वन) १३८.१६
नोदयाश्वान् यतो (भीष्म) ५६.४८ म्यम्भावं परमं वायोः (शांति) १५५.२ म्यवधीत्तावकान्सर्वा (शत्त्य) ३.२ म्यवेदयद्रथ सज (शल्य) १३.१२ नोक्तपूर्व मया क्षुद्रं (शांति) ३४२.७५ नोद्यमानस्तदा भीमो (विरा) १३.२० न्यग्भतास्तत्पराः (शांति) ११९.१. न्यवर्तन्त महाराब (बास) ८४.७ न्यवेदयन्मयं घोरं (होण) १५४.१५ नोक्तपुर्व मया मिथ्या (आश्व)६६.१६ नोवैजयति भूतानि (अनु) १४५.३८ न्यग्रोधमण्डलं सर्व (सौप्तिक) १.४३ न्यवर्तन्त यथा शूरं (कर्म) ७८.५३ न्यवेदयंस्ततः सर्वमखिलेन(बा)२११.८ नोक्तपूर्वानृतं भद्रे (शांति) ४६.२५ नो धाता न विधाता (शांति)२२५.१० न्यग्रोधं तत्र चापश्यतु (शांति)१७२.१२ न्यवर्तयत संहृष्टा (वा) २२१.११ न्यवेदयंस्तत्पुरुषा (आ) १२८.३५ नोक्षामो राजन् (वन) १६७.१६ नोपपत्त्या न वा (शांति) २७५.८ न्यग्रोधरूपो न्यग्रोधो (अन) १७.५४ व्यवसत्वरमप्रीतो ब्रह्मा (वन) ८५.२० व्यवीदत रथोपस्ते (द्रोण) १६६.३२ नोचेदयमभावः स्यात्(उद्योग) ४६.२५ नोपशाम्यति निर्घोषो(भीष्म) ४.२२ ग्यग्रोधस्याथ महतो (बा) २.२१६ म्यवसन्त महात्मानो मात्रा(वा)६१.२१ म्यवीदत् स्वरथोपस्थे(भीष्म) १२.३६ नो चेद्धि वयमप्येनं (द्रोण) ५१.१४ नोपसर्पद्विनुञ्चद्वा (शांति) २०३.२० न्यग्रोधो जम्बुवक्षश्च (आश्व) ४१.३ न्यवारयत तेजस्वी (होण) १८७.५४ न्यष्ठीवदाकाशगतो (वन) १६१.५६ नोच्चगुल्फा संहतोषस्त्रि(विरा) ९.१० नोपसृष्टं न वारिस्थं (अनु) १०४.१८ न्यदधुः पाण्डवा राजन्(वन) १५८.२६ म्यवारयत्तौ प्रहसन् (वन) १५०.५४ न्यसेत गुल्मान्दुर्गेषु (शांति) १६.६ नोत्तरं प्रतिपद्येतां तत्र(सौप्तिक)१.५८ नोपागच्छन्त वै (आश्व) २.८ म्यपत्तन्त गतप्रामाः (भीष्म) १०६.२६ न्यवरपन्त संहृष्टाः (द्रोण) ११३.६४ व्यस्वमयं न पश्यद्भिर्य(अनू)६३.१३५
Jain Education Internal
For Private
Personel Use Only
www.jainelibrary.org