SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ भीमानामारत : स्लोवाकानी नकान्तेना प्रमादो हि (शांति) ८२.२६ नैतदर्जुन देवेषु त्वयि(वन) १७२.२० नैतस्येह यथा स्माकं (अनु) ९३.६८ नंते कृतयुगे तात (शांति) २०७.४५ नैनं शस्त्राणि विध्यन्ते(आश्व) १९.२६ नके युगसहनान्तास्त्वया (वन) १८८.२ नैतदस्ति पृथक् भावः (आश्व) २७.४ नेतस्पेह यया स्माक्षं (बनु) १३.६६ नंते जातु पुनयुड (द्रोण) २२.१२ नैनं सामान्यूचो वाऽपि (उद्योग) ४३.४ नैकेऽश्नन्ति सुसम्पन्न (शांति)२२८.४४ नंतदस्मत्कृतं शक (शांति) २२४.३५ नतस्येह ययाऽस्मार्क (अनु) १३.७० नते देवनं पितृभिनं (अनु) ३३.१६ नेनानायुदियात्सूर्यों (शांति) २२८.३७ नकोव्याधिरणे वन्पा (कर्ण) ५६.६२ नैतदस्मत्कृतं शक्र (शांति) २२७.२६ नैतस्येह ययाऽस्मार्थ (अनु) ९३.७१ नतेनातिगयो राजन् (शांति) १८.६ नैनान स्मरति कृत्येषु(उद्योग) ३३.६५ नच्छन्त तं भक्षयितु (शांति) १७२.२० नेतदावर्तते राजन्नस्त्र (द्रोण) २००.२७ नतदावर्तते राजन्नस्त्र (होण)२००.२७ नते युधि पराजेतुं (सभा) ४८.१६ नैमिष मृगयानस्य (वन) ८४.६० नेतचयते भीष्मो न द्रोणो (वन) ६.२ नेतदीदृशकं युद्धं (द्रोण) १२१.१० नैताच्चत्र महाराज (शल्प) ३१.३५ नेते शक्रेण नान्येन (उद्योग) १००.४ नमिषे मुनयो राजन् (शल्प) ३८.१६ नैतच्चित्रं तु भगवंस्त्वयि(अनु)५३.६३ नेतदुत्सहते चान्यो (वन) ४६.७ नेतादृशं दृष्टपूर्व (द्रोण) ६७.१५ नेते सती पार्य जानन (भीष्म)३२.२७ नैमिषे स्वर्गतीर्थं च (अनु) २५.३३ नैतच्चित्रं महाबाहो (सभा) २४.३२ नैतदेवं यथा यूयं मन्य (आ) २३.११ नेतादृशं दैवतमस्तिसत्वे (वन) २३४.२ नंतो संभवतो (शांति) १३०.४५ नैयायिकानां मुख्येन (आ) २.१७५ नंतच्छक्नोमि संसोद (द्रोण) १७.४१ नंतदेव यथाऽऽत्य सं (सोप्तिक)१.६ नैतादृशं ब्राह्मणस्यास्ति(शांति)१७५.३७ नंतारणमल्पं हि (शांति) ५६.१२ मुख्यमेव पश्यन्ति (शांति) २६६.५४ नंतच्छ त्वाऽऽगमादेव (शांति) १४२.३ नैतदोपयिक राजेस्त्वयि (धन) १०.१५ नैतादृशं ब्राह्ममस्या(शांति) २७७.३७ ननमाशंसिरे बेतू (द्रोण) १८६.२७ नगुण्याद्ब्रह्म (शांति) २०५.२१ नतज्ज्ञात्वा पुमान्स्त्री(शांति)२५०.२३ नंतबलमसंवार्य (द्रोण) ११०.७५ नतावशं समयोग (भीष्म) ७६.२० नंन गोप्यति (द्रोण) १०३.२१ नैव कर्णो न ते पञ्च (द्रोण) २५४४ नंतत्कारणमल्पं हि (द्रोण) १८०.८ नेतद्ब्रह्म त्वरमाणेन (उद्योग) ४४.२ नैतादृशानि युद्धानि (भीष्म) ५२.६६ नन छन्दासि वृजिना(उद्योग)३५.४२ नंव कालो न भुजगो (अनु) १.७८ नैतत्कृछमनुप्राप्तो भवान्स्या(वन) १३.१ नेतादृशे हि योधोऽस्ति(उद्योग)५७.६१ नैतादृशो जातु बभूव (कर्ष) ७६.५४ नैनं छिन्दन्ति (भीष्म) २६.२३ नंब किचित्कारोमीति (भीष्म) २६.८ नेतत्वादन्प्राप्नुते (शांति) १४१.६८ नतद्वेद महेन्द्रोषि न (वन) ४०.१६ नेतादृशो दृष्टपूर्वः (द्रोण) २५.६४ नैनं दुःशासनः सूतं (द्रोण) १८८.३ नैव कुन्तीसृतः पार्यों (द्रोण) २७.११ नैतत्ते साधु मघवन्य (शांति) २२३.५ नतयोस्तु समः कश्चिद (कर्ण, ८७.८० नैतानि शक्यं ने द्रष्ट्र (बोग)... नैनं निरीक्षितुं कश्वि(द्रोण)१५६.१५३ नवखं न दिशो (भीष्म) ७२.१६ नैतत्पार्थ सुविज्ञेयं (आश्व) १९.५६ नैवस्य कर्ता लोकेऽस्मिन् (वन)२४७.१५ नेतान्ये केन शक्यानि (शांति) १३.२६ नैनं व्यानमृगाम्नाति (अनू) ११६.२५ नव चाहं स्त्रियं जातु(भीष्म) ९८.३६ नैतत्पूर्व जनाश्चर्न (शांति)२६.१०२ नतस्यान्योऽस्ति (द्रोण) १७३.३६ नेताम्या भविता दोषः (आ) ३१.३१ नैनं पश्यामि कौन्तेय (भीष्म) ४३.४६ नैव तस्य कृतेनार्थो (भीष्म) २७.१८ नैतत्प्रशंसन्त्याचार्या (शांति)१०२.३२ नेतस्येह यथास्ताकं (अनु) ९३.६५ नंतामतिशये जातु (वन) २३३.४१ नैनं पक्षा सुनीत वा (वन) २०६.५ नंब तस्य ऋतोरेषु (वन) २५७.४ नैतत् समस्तमुभयं (विरा) ५१.५ तस्येह यथा स्माकं (बनु) १३.६६ नंतावता कृतमित्य (सभा) ७७.२४ ननं सक्ष्यामि संसोढ़ (दोन) १७३.३५ नंब तस्य वपुः शक्यं (सोप्तिक) ६.७ नेतदन्येन शक्यं हि (अनु) १११.५ नेतस्पेह यया स्माकं (अनु) १३.६७ नंताः शक्या मया (वन) २२४.३५ ननं शस्त्राणि छेत्स्यन्ति(भीष्म) २.१२ नव तस्य सहक (शांति) १४३.१२ Jan Education Internation For Private Personale Only www.iainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy