SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ निवृत्ते विदुरे चापि (आ) १४५.२९ निवृत्तेषु च सैन्येषु (भीष्म) १२०.२९ निवृत्तेषु तु पाण्डूनां (भीष्म) ८३.३१ निवृत्तेषु तु पौरेषु रथा (वन) १.४१ निवृत्तश्च पुनः पार्थे भग्नं (कर्ण) ५८.७ निवृतैश्च पुनः पार्थेग्न (कर्ण) २१.५ निवृत्तो नारदो (शांति) ३४३.३१ निवृत्तो हि महाबाहु (द्रोण) २२.२१ निवृत्य तु महावीयों (शल्य) १२.१९ निवृत्यधर्मराजस्तु सह (सभा) २.३१ निवृत्योपययुस्तूर्णं स्वं (सभा) २.२६ निवेदन : सुखाजात : (अनु) १७.१२९ निवेदयन्ति स्म तदा (आ) १५७.५ निवेदयामास च तद्धर्मं (स्वर्गं ) २.५४ निवेदयामास तदा (उद्योग) ११.१० निवेदयामास तदा चित्र (वन) ४६.५३ निवेदयामास तदा जनं (आश्रम) २४.१७ निवेदयामास तदा (शांति) २८९.११ निवेदयित्वा ते सर्वे (आ) निवेदये चाहमिमं प्रियं (अनु) ७१.४३ ७४.१६ Jain Education International ८५.६ निवेदितं मना हा तद्दः (उद्योग) १७७.८ निवेद्यतां नैषधाय सर्वाः (वन) ५६. १३ निवेद्य नामगोत्रे चं (शांति) १२७.११ निवेद्य नामधेये (आव) ५२.३० निवेद्य मानसं चापि तूष्णी (अनु) ४०.७ निवेद्य शिरसा भूमी ( आ ) १३०.५६ निवेशनं च कुप्यं च (शांति ) १३६.८६ निवेशनानां क्षत्राणां (अनु) २३. १०० निवेशने सत्यघृतेः (द्रोण) निवेशयोपवने सैन्यं (वन) २८३.५४ निवेशायाखिला भूमि () ४६.१६ निवेश्यं तु पुनस्तेन (शांति) ३५.२६ निशठा क्रूरसाम्बाश्च (स्वर्ग) ५.१६ नि:शब्दमासीत्सहसा (द्रोण) १७२.३९ निःशब्दे च स्थिते तत्र (शांति ) ३८.२२ निःशब्दे तु कृते तस्मिन् ( आ ) १८५.३३ निशम्य च गुणोपेतं (अनु) २२.४१ निशम्य च बहूम्बालान् (आ) २३.३ निशम्य तद्वचः कृष्णा (वन) २६३.२१ निशम्य तद्वचनं पार्थिव (वन) २३६.३१ श्रीमहाभारतम् । श्लोका निशम्य तद्वचो मातु (आ) १०६.८ निशम्य दमयन्त्यास्त- (वन) ५७.२२ निशम्य दानवाः सर्वे (शांति) १६६.५४ निशम्य निपुर्ण बुद्धया (उद्योग) ३१. १७ निलम् पाण्डुपुत्राणां (शल्य) ३०.४ निशम्य पुत्रकान्वालान् (आ) २३०.२ निशम्य यस्य विस्कार (विरा) ५.२२ निशम्य वचनं तस्य (द्रोण) ४.१५ निशम्य वचनं भर्तु (आ) ११६.२६ निशम्य सततं चाक्षान् (वन) ६०.९ निशम्य सर्वभूतानि (भीष्म) १०६.१६ निशाकाले स्मरंस्तस्याः (वन) ६७. १५ निशाचराणां सत्त्वानां (सौ) ८.१३३ निशा स्वजनयत् (वन) निशाम्य निहतां (द्रोण) १५६.१०४ निशायाः प्रथमं यामे (शांति) ३१६.११ निशायामिव खद्योतः (वन) २७२.५० निशायां परिबाधन्ते मत्ता (वन) १०२.७ निशायां प्रत्यदृश्यन्त (द्रोण ) १५४.३३ निशि चानि चात्मानं (शांति) ३१७.१८ २२१.१५ For Private & Personal Use Only निशितांश्चैव दीर्घा (सभा) ५१.२८ निशितेनातिवाणेन (कर्ण) ५६.३४ निशितैरिषुभि: कर्ण (कर्ण) ६२.२३ निशितैः सायकैस्तीर्ण (द्रोण) ११६.३३ निशिवेऽभ्येत्य चाकस्माद (वन) २६३.४० निशि संप्राद्रवन्पार्था (आ) ६१.२५ निशीथे तुरगा राजन्द्रा (द्रोण) १६५.२० निशीथे पाण्डवं सैन्य (द्रोण) १८३.३६ निशीथे राजशार्दूल (द्रोण) १७०.५२ निशी सूतपुत्रेण शख (द्रोण ) १७३.५० निः शेशमिह पश्यामि मम (वन) ५१.८ निश्चक्रमुर्ग हात्तस्मात्सा ( अनु ) १९.७५ निश्वक्रमुधरतराणि (कर्ण) ८९.५७ निश्चक्राम ततः श्रीमान् (शांति) ३८.१५ निश्चक्राम ततः सर्वान् (द्रोण ) २६.४६ निश्चक्राम ततस्तस्मात् १२४.५४ निश्चक्राम पुरात्तस्मा (अनु) १६७.१२ निश्चक्राम महातेजा न (वन) १२६.२६ निश्चयं तमभिज्ञाय (वन) १३५.२९ निश्चयं शृणु मे तत्र (भीष्म) ४२.४ ४७ निश्वयः स्वायं (शांति ) १३९-७० निश्चयो वाऽपि (भीष्म) ६५.१४ निश्चितं कालनानात्व (शांति) २३८.१९ निश्चितं धार्तराष्ट्राणां (उद्योग) १२.८ निश्चितानामनारम्भं (सभा) ५.१०८ निश्चितार्थाश्च ते (शांति) १५३.१७ निश्चित्य तु यथाप्रशं ( सौप्तिक) ३.१४ निश्चित्य बहुधैवं स (द्रोण) ११२.३ निश्चित्य मनसा बुद्धया (वन) १२३.२१ निश्चित्य यः प्रक्रमते (उद्योग) ३३.२४ निश्चित्य मनसा सर्व (अनु) ५२.९ निश्चिन्त मव्ययं दिव्यं (आश्व) ४६.४९ निश्चेचियश्चापात् (भीष्म) ३.२१ निश्चेष्टा निरभीमानाः (द्रोण ) ५२.१७ निश्चेष्टाभ्यां शरीरा (शांति ) २००.१९ निश्चेष्टांस्तु ततो योधान (कर्ण) ५३.२६ निश्चेष्टोऽस्माननुप्राप्तः (बा) १२८.६२ निः श्वसब्जिह्मग इव (शल्य) १.४९ निः श्वसन कोघसंदीप्तो (कर्ण) ७३.७८ निःश्वसन्विमुखश्चापि (सभा) ४७.५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy