SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् । लोकानुगमणी निद्रया च परीताङ्गा(सौप्तिक) १.३० निन्दाप्रशंसे चात्यर्थ (शांति) २२९.१४ निपपात रथोपस्थे (द्रोण) १०५.१९ निबोध च यथा (शांति) २४.. निमित्तमात्रं तावत्र (शांति) ३४१.२० निद्रया चैव पाञ्चाल्यो (सो) ८.१५ निन्दिताऽस्मित्वया (उद्योग) ११३.१३ निपपात रणे तूर्ण (कर्ण) ७७.६१ निबोध च शुभं वाणी (वन) १५.२. निमित्तमात्र वयमद्य (द्रोण) ११८.३ निदा तन्द्रीरसंप्रीति(शांति) २२५.४८ निन्द्यमानी तथा (द्रोण) १४३.३७ निपपात स राजेन्द्रो (शल्य) १.४० निबोधत महाभागाः (वन) १६८.८० निमित्तं तत्र शकुनि (उद्योग) १४३.३ निदातन्द्र क्रोधहषों (उद्योग) ९०.६४ निन्ये च चतुरो (द्रोण) १७१.३८ निपातात्तव शस्त्राणा(कर्ण) ३४.१५३ निबोधत यथावृत्त (बनु) १६५.२३ निमित्त ब्राह्मण इति (बा) ५८.१३ निवामिभूतां सततं (अनु) ११.१३ निपतद्भिर्गज राजन् (कर्ण) ६४.५१ निपातितद्विप-रथ (द्रोण) १४५.५६ निबोध दशहोतृणां (शांति) ७९.२० निमित्तं मन्यमानास्तु (कर्ण) २८.२५ निबायाश्चाभ्यसूयामि(वन) २९७.६१ निपतद्धिस्तथा तैश्च (भीष्म)९०.२१ निपातितस्पनन्दनवाजि (कर्ण)९२.२ निबोधन सुदुर्बु खि (स्त्री) १८.२४ निमित्तं महदुत्पन्नं यज्ञ (आ) ५१.१४ निधनं तन्मया प्राप्तं (शल्य)६४.२६ निपतन्तमपश्याम (शल्य) १२.५८ निपातिते दन्तिवरे (विरा) ६५.१. निमेषान्तरमात्रण (पाम) १.६.४७ निमित्तवेधी स (उद्योग) ९६.३२ निधनं वासुदेवस्य (मौसल) १.१० निपतन्ति तथैवान्य (कर्ण) ५२.२६ निपातिते शान्तमये (प्रोण) २.१२ निमग्नं तं रथं मत्वा (कर्ण) ४७.१४ निमित्तादवलिप्ता (शांति) ४६.४५ निधनं समनुप्राप्त (मौ) ८.१२ निपतन्ती महोल्केव (कर्ण) २६.२५ निपात्यमाने तु तदा (शल्य) २०.२६ निमज्जतस्तानष (कर्ण) २२.२३ निमित्तानि च ध्यानि (द्रोण)११२.७६ निधनेन हि कर्णस्य (स्त्री) २७.२२ निपतन्तोऽभ्यदृश्यन्त (वन) २३१.७५ निपानं सर्वभूतानां (शांति) १८.१७ निमज्यमानं व्यसनर (वन)२६.४. निमित्तानि च पश्यामि(भीष्म)२५.३१ निधाय च भयाल्लीना (आ) १०७.६ निपतन्त्या महाराज (शल्य) ५७.४२ निपानानीव गोभ्यो (शांति)२६०.१४ निमज्जमानमुखत्य (कर्ण) ४५.२४ निमित्तानि निमित्तशः(भीष्म) ११२.३ निधिगों ददमि (अनु) ६२.८२ निपतन्प्रच्युतः स्वर्गा (बा) ८६.४ निपीड्यन्तौ बाणोक्षः (ोण) १६०.४ निमज्जिष्यति तं (सभा) ४३.११ निमित्त दूरपातित्वे (द्रोण) ७४.२३ निधिप्रवरमुख्यो च (सभा) १०.३६ निपातयत गृहीत (भीष्म) ११८.८५ निपेतुरप्युत्तमपुष्पवृष्टयः (कर्ण)८८.१९ निमन्त्रणाचं दूताश्च (वन) २५६.६ निमिस्तु कृत्वा शौचानि (अनु) ६१.७ निनवन्तं तथा तं तु (द्रोण) १२६. निपातयिष्यसे चैतान (ब्रोण)२०२.७० निपेतुराजो रुधिर (भीष्म) ८५.३ निमन्त्रयीत सान्त्वेन (शांति)१४०.५५ निमीराष्ट्र च वैदभिः (अनु|१३७.११ निनाय समरे वीरः (भीष्म) ६४.३६ निपतेयु सपत्लेषु (द्रोण) १९५.४२ निपेतुरुया च तथा (भीष्म) ५४.५३ निमन्त्रयेषाः कौरव्य (ब) ६०.१३ निमी राष्ट्र वैदेही (शांति) २३४.२६ निन्दत्सु च सभा (शांति) २२६.८ निपत्य शिरसा ममौ (शल्य) ४१.२३ निपेतुर्विरदा भूमौ (द्रोण) १६१.७ निमन्त्र्यन्तामासने (उचोम) en निमीलय स्वनयने (अनु) १००.१६ निन्दन्ते स्वानधीका (शांति) ५६.५६ निपपात तदा ममी (कर्ण) ७७.६३ निबध्यता मे कवचं (द्रोण) २.२३ निमित्तभूतस्तत्रासी (बा) ११.१० निमीलिताक्षं तं (भीष्म) १२२.४ निन्दमि भूशमात्मानं(भीष्म) १६.१० निपपात महाराज (शल्य) १.४१ निबन्धनी रज्जुरेषा(शांति) १७५.२६ निमित्तभूतस्त्वं चात्र (बा) १८१.२. निमीलिताभ्यां (द्रोण) २०२.१३८ निन्दया परविद्याना(शांति) १४२.१५ निपपात महेष्वासो (कर्ण) १३.३६ निबन्धनी रज्जुरेवा (शांति)३२६.३७ निमित्तभूता हि वर्ष (वन) २०.४ निमुक्तः सर्वपापेभ्यो(आ) ११६.१२ निदाप्रशंसाकुशलाः (अनु) ३३.१६ निपपात तदा भूमो (कर्ण) ७७.७० निबन्धनी वर्षम्मेह (उद्योग) २७.५ निमित्तमरणाश्चान्ये (उद्योग) ९७.४ निमुक्ताचीविषाभानां (दोन) १५.२२ Jain Education Intersalin For Prvale Person Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy