SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् : श्लोकानुगमणी नष्टचन्द्राक्षकिरणं (मा) २६.६ नष्टे धने वा दारे वा(शांति) १७४.७ न संकीर्यत धर्मोऽयं पश्चिव्या (आ)६३.५ न सन्ति तस्मात् पुत्रा (द्रोण) १२४.६ न स पुत्राजनयितु (आ) १३.२० नष्टं च भारतं वंशं (आ) १०५.५३ नष्टे पुनः बलात्काल (शांति) ३३६.७६ न संख्यमजरं लोके (आ) १३१.७ न सन्ति पतयः सर्वे (द्रोण) १२२.५ न सबुबुधिरे चैव देवा (अनु) १६०.३४ नष्टचितानिवोन्मत्तान् (शल्य) १.२१ नष्ते ब्रह्मणि धर्म च (शांति) ५९.२२ न संख्यानं परीमाणं (भीष्म) ६५ ६२ न सन्ति लोकेष पूमांस (सभा) ७७६ न स भीष्मी महा (उद्योग) १७५.१४ नष्टतेजाः समभवत्तस्य(वन) १४२.२३ नष्टो न दृश्यते यत्र (शल्य) ४७.१४ न स जातः पुमाल्लोके (सौप्तिक)५.२६ न सन्ति सर्वे पुत्रा (उद्योग) ५७.२६ न समनिहं मन्ये गदा (शल्य) ३३.४ नष्टप्रज्ञः पापमेव (उद्योग)३५.६२ नष्टो मोहः समति: (भीष्म) ४२.७३ नस जात महाबाह (द्रोण) १११.२८ न सन्तीमे धार्तराष्टा (सभा) ५५.३ नस मां कामिनी पुत्र (वन) २३१.४ नष्टप्रज्ञो यदा तु (शांति) २६५.२६ नसंरम्भेणारमते (उद्योग) ३३.१०१ नस जातोऽजनिष्यद्वा (अनु) ३३.२६ न संत्यजन्त्यात्मकर्म(शांति) १५८.१२ न संपत्यस्यति मत्यषु (आ) ६६.२२ नष्टप्रभ इबादित्य (भीष्म) ११२.७ न संवत्वसरसत्राणि (शांति) १५.३६ न सज्जते शैलवनस्पति (उद्योग)१४२.५ न सन्त्याज्यं च ते धैर्य (शांति)५६.४७ न संबन्धं पुरस्कृत्य (सभा) ३८.१५ नम्टमात्मनि संसीनं (अनु) ८५.२२ न संवत्सरसत्राणि शांतिप न स तं जीवलोकेऽस्मिन् (द्रोण) १३.१० नसंबधन्न चाकर्षन (द्रोण) १०.२६ न सम्भ्रमं गन्तुमहं (वन) २६५.२२ नष्टं देवलके दत्तम (अनु) ६०.१४ न संवारयित शक्ता (भीष्म न स तं प्रतिजग्राह (आ)१३२.३२ न संदधानं ददृशे (आश्व) ७४.१८ न संम्रमो न च भयं (शल्य) ३३.४१ नष्टशत्रुयंदा स्कन्द: (वन) २३१.१०४ न संशयमनाका नरी आ ४०३ नम तस्य फलं प्रत्य (उद्योग) ३६.६८ न संदधानो न तथा (कर्ण) ७६.७५ न संभ्रमो मे वाष्र्णय(द्रोण) ११६.१५ नष्टधीविभव भ्रष्टो (शांति) २२७.१६ न संशयमनारुह्य नरो(शांति)१४०.३४ न सत्यं विन्दते कश्चित् (आश्व)४३.४० न संदृष्यति तत्कृत्वा(शांति) १०८.२१ न स यज्ञो न भविता न (आ) ३८.२ नष्टात्मा कलिना (वन) ६२.२६ न संश्रय: श्लाघनी(शांति) १११.१२७ न स दु:खाय भवति (द्रोण) १६५.७ न संदध्यां द्वि: शरं चैव(कर्ण) ६०.४८ न सर्व क्षत्रमुत्साद्य (आ) २.४ नष्टादित्ये तथा लोके (अनु) १४०.४ न संस्वेद न दोर्गन्ध्यं (वन) २६१.१४ न स दृश्यो मुनिगण (उद्योग) १११.६ न सन्धातुमनोकानि (कर्ण) ६३.४ न स वीरो न मातनो (वन) ३३८८ नष्टा धर्माः शतधा (शांति) ६४.२६ न संहताभ्यां पाणिभ्यां (अनु )१०४.६६ न स देवासुरैः शक्यो (वन) २७६.४ न संनिकृष्ट मेधावी (अनु) १६४.६१ न स वष्णिकले जातो (वन) १८.१३ नष्टान पुवरेष्यन्ति (शांति) २५७.६ न सकामा: परे कार्या (सभा) ६८.५न सद्योऽरीन्विहन्या (शांति) १०३.१९ नसन्निपतित धम्य (शाति)१७६.२४ न स वेद परं ब्रह्म (शांति) २१७.१ नष्टां च धरणीं पूर्व(शांति) ३४२.७० न सकामा वयं ते च (शांति) ७.२४ न संतापं प्राप्नुयाञ्चा (आ) ९०.२५ नसन्निपात: कर्तव्यः (शांति)१०३.१३ न सव्यसाची भीमो वा (स्वर्ग) ३.३८ नष्टायां प्रतिपत्तौ च (शांति) ५६.१७ न स किंचिदुवाचनं शुभं (आ) ४०.२२ न संतापस्त्वया कार्यः (आ) ४८.१२ न सन्निपाते पदरं (शांति) १००.३४ नस शक्नोति पृथिवी (शल्य)४०.१७ नष्टा वसुमती कृत्स्ना (वन) १४२.२६ न स किंचिन्न विषहे (सभा) १३.३६ न संतापस्त्वया कार्यः (आ) ५४.२४ न स पश्यति दुष्टात्मा (अनु) १.११ न स शक्यस्त्वभक्तेन शांति)३३६.५४ नष्टे धने वा दारे वा(शांति) २५.१७ नस क्षयो महाराज (उद्योग) ३६.७ न संतापस्त्वया कार्यः (आ) १५८.१ न स पाण्डसुतो जेतु (द्रोण) १३५.१२ नस शक्यस्त्वता द्रष्टुं(शांति)३५१.२ नष्टे धने वा दारे वा(शांति) १७४.१ न संकरेण द्रविणं (शांति) १४.२५ न संतापो हि वः कार्यः (आ) २३४.३ न स पार्थस्य संग्रामे (वन) ९१.२३ न स शक्येत संग्रामे (अश्व) ६१.१६ Jain Education Intersalin For Private Personal use only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy