SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ न प्रहृष्येत्प्रियं प्राप्य ( भीष्म) २६.२० न प्रकाशन्त वेश्मानि ( आश्व ) ५८. ५२ न प्राजानन्त योधाः (भीष्म) ५४.१० न प्राज्ञायन्त समरे (शल्य) २९.१३ न प्राणहेतोर्न भयान्न (शल्य) ३१.४० न प्राप्तपूर्वं वद्भीष्मात् (कर्ण) ६६.२२ न प्रियं नाप्यनुक्रोशं (शांति) १६६.३० न प्रियो मम कृष्णा (उद्योग) १०.४९ न प्रीयसे नंदद्यमानो (शांति ) २२९.५ नव्या वचनं कुर्युनं (शांति) १५.४२ न फलादर्शनाद्धर्म (वन) ३१.३८ न बन्धुष्वनुबन्धस्ते (शांति) ३२६.४६ न बभासे सहस्रांशुनं (शांति) ३३३.६ न बमो दानवपुरं (वन) १७३.६५ न बभौ भास्कर (सोतिक) १८.११ न बलं बलिनां मध्ये (उद्योग) १७.१० न बहूनभियुञ्जीत (शांति) १०३.३६ न बाधते तत्र रजः (वन) १६८.४७ न बान्धवा न च वित्तं (शांति) २८६.१५ न बाल एव म्रियते तदा ( आ ) ६४.१७ Jain Education International न बालिशा न च क्षुद्रा (शाति) ११६.८ न बाहुल्येन सेनाया जयो ( भीष्म) ३.८५ न] बाह्य द्रव्यमुत्सृज्य (आव) १३.१ न] बाह्य द्रव्यमुत्सृज्य (शांति ) १३.१ न विभेति कथं सा स्त्री (अनु) २१-१ न बिभेति परो यस्मान्न (शांति ) ३२६.३३ न बिभेति यदा चायं (शांति) २१.४ न बिभेति यदा चायं (शांति ) १७४.५२ न बुद्ध से त्वं दुर्बुद्धे (स्त्री) १८.२५ न बुद्धिभेदं जनये ( भोष्म) २७.२६ न बुद्धिधनलाभाय (उद्योग) ३८.३३ नबुद्धिनलाभाय (शांति ) १७४.३० न बुद्धिशास्त्राध्ययनेन (शांति) २५.६ न बुध्येतामुभी तोच (आ) ५०.४१ न बुबोध च तं राजा (आ) ४९.२६ न बुबोध तं सूतं स (वन) २७१.२५ नब्रवीच्च विशुद्धात्मा (आश्व ) ६९.१८ न ब्रह्मचारी चरणाद- (शांति) ७३.१५ न ब्रह्मवाधीयीत (शांति) १५.३७ न ब्रह्मा न च (शांति) २०४.१६५ म न ब्राह्मणं परीक्षेत देवेषु (अनु) २२.५ न ब्राह्मणविरोधेन ( अनु ) ३५.२१ न ब्राह्मणः साधयते हृव्यं (अनु) २२.६ न ब्राह्मणानां कोपोऽस्ति (अनु) १.२७ न ब्राह्मणान्परिवदेन्न (अनु) १०४.३८ न ब्राह्मणो निवेदेत (शांति) १६५.१८ न ब्राह्मणेभ्यो मृगया (वन) १६२.५५ न भक्षयत यो मांस (अनु) ११५.१२ न भक्षयन्त्यतो मांसं (अनु) ११४.१० न भक्षयामि मांसानि (वन) २०७.३३ न भक्षयेद् वृथा मांसं (शांति ) २२१.१२ न भने नावशीर्णे (अनु) १०४.४९ न भद्रे परदारेषु (अनु) २०.१२ न भयं क्रोधचापल्ये (शांति) १५८. ३१ न भयं क्वचिदाप्नोति (अनु) १४९.१२७ न भयं तस्य भूतेभ्यः (शांति ) १३५.२६ न भयं द्वीपिनः कार्यं (शांति) ११६.१६ न भयं विद्यते तस्य ( भीष्म) २३. २३ न भयं भवतां भीतः (वन) २६३.४३ न भयाद्वासवस्थापि (उद्योग) १७८.४६ For Private & Personal Use Only नभयाद्वासुदेवस्य न (उद्योग) १६०. ११७ न भयाद्वासुदेवस्य न (उद्योग) १६१.३५ न भयाद्विनिवर्तत तस्य (शांति ) १८.२६ न भयान्न च (शांति) १५१.१७ न भयान्नाप्यनुक्रोशान् (अनु) ३८.१८ न भयान्नाप्यनु (उद्योग) १७८.३४ न भयेभ्यो भयं तस्य न (अनु) २६.७१ न मरिष्येमेतां वै एष (आ) ४७.३ न भवति विदुषां (शांति) १९४.६० न भवति विदुषां (शांति) २४९.१२ न भवति विदुषां (शांति) २८५.४५ न भवान्न च ते भूत्या (आश्रम) १०.३५ न भवान् समरे शक्य: ( भीष्म) १०७.७५ नभश्च्युतमिवादित्यं (द्रोण) ३.५ नमश्बोधवंशि रस्तस्य (शांति ) १८२.१९ नभः सचन्द्रतारं च (शांति) १६६.१४ नभसः पतनं चैव (मो) ८. १४ नभसः प्रच्युता धारस्ति (वन) १७१.५ नभः सूर्यमिवोद्यन्तं (उद्योग) ५०.६ नमः स्पृशं दीप्तं (भीष्म) ३५.२४ W नमः स्पृशैर्महावृक्षैः (स्त्री) ५.१० न भाषितु ं शकुवन्ति (द्रोण) ७२.८६ न भिद्यन्ते कृतात्मान (शांति) २१८.९ न भीः कार्या कथं चात्र (आ) २३. १४ न भीममुखसंप्राप्तो (द्रोण ) १३५.२३ न भीमं समरे मेने ( भीष्म) ५४.३७ न भीमसेनं न यमौ न ( द्रोण) १८७.२७ न भीमसेनं संप्राप्य (द्रोण) १३५.१५ न भीमसेने कोपो (वन) १६१.४६ न भीमो नाजु नश्चैव ( भीष्म) ४६.१० न भीष्मव्यसनं केचिन्नापि (कर्ण) ११.१२ न भुक्ते मध्यमुक्ते या (शांति) १४४.८ न भुञ्जीत च मेधावी (अनु) १०४.१२० न भुञ्जीतान्तरा काले ( शांति) २४३.७ न भूतपूर्व बीभत्सो (द्रोण) २०१.९ न भूतं न भविष्यं च (शांति) २९.४३ न भूतानामहसाया (शांति ) २६२.३० न भूतो न भविष्योऽस्ति (शांति ) २६२.१७ न भूमिदानाद्देवेन्द्र परं (अनु) ६२.५६ न भूनें खं द्योभूताति (शांति ) २११.५ www.jainalibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy