SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् । इलोकानुगमणी न दुष्करतरं दानान (शांति) १५१.६ न देवी नासरी चैव न (आ)१७१.३८ नधनं यज्ञशीलानां (शाति) १३६.२ ननर्तोत्थाय कोरव्य (आ) १३१.५५ म निकृत्या न दंभेन (शांति) १०६.१ न दृष्करमिदं पुत्र (शांति) १११.६८ नदेडमेदे मरणं (शांति) ३२१.७६ न धनानि न वासांसि (अनु) १४५.१२ ननदं वहुधा राजन (भीष्म) ५४.६७ न नित्यं परिभूयारी (शांति) १०३.१२ न दूरमेतन्मम भर्नु (वन) २६७.४० 'न देवतानि लोकेऽस्मिन (अन) ६.२४ न धमार्थ यशोऽर्थ (शांति) १५८.३० ननमयुक्तं वचनं हिनस्ति(मा)८२.१५ ननित्यं मादशैर्नीतिन (विरा) २८.११ न दूरं नगरं मन्ये (आ) १५४.३५ न धनेन न राज्येन (शांति) ३३१.३६ न नश्यति कृतं कर्म (अनु) व दैवं च गान्धर्व (द्रोण) १८.४२ ७.५ न दूषयामि ते राजन् (बिरा) ६८.६५ न निद्रामधिगच्छामि (वन) ३६.२० न दूरे ते गताः क्षुद्रा(आ) २१३.२३ न देवं नाश किञ्चिद(अन) ८३.४१ मधर्मकालः पुरुषस्य (शांति)२६८.१७ न नाचमधिगच्छन्ति) (वन).२३१.६८ मनिन्ट मन्त्रगतम्या उद्योग३७.२९ न धर्मपर एव (वन) न देवस्याति भारोऽरित(विरा) २०.७ न धर्मपर एक (वनी... ३३.३६ न दृश्ये सरिच्छष्ठा (शल्य) ३८.१२ न नाकपृष्ठं न च (अनु) १४.१८८ न निर्दहति ते यावत (भीष्म) १२१.४८ ग धर्मफलमाप्नोति (वन) न दैवस्यातिभारोस्ति(सौप्तिक) ६.१० ३१.६ न नागलोके न (उद्योग) १०२.१५ ३१.६ न नागलोके न (उद्योग) १०२.१५ न दृश्यश्चक्षुषा (शांति) ३३६.२१ द निर्मन्युः क्षत्रियोस्ति(वन) २७.३७ न धर्मवचनं वाचा (शांति) १४२.१७ ननाद च महानादं (द्रोण) १७१.३७ न दृष्टपूर्व प्रत्यक्षं (शांति) २८.४२ न दोषो भविता चैव (अनु) २०.१६ न धर्मः सत्कृतः कश्चि (दोण) १.२१ ननाद च महानादं (शल्य) २२.२७ न निवर्तयित चापि भीष्म) ५५.३६ न दृष्टं न श्रुतं वापि(भीम) ५६.१४ नद्धं च भाजनं राजन् (अश्व)६५.१७ न धर्मः सत्कृपः कश्चित (स्त्री) १.३३ ननाद नादं सुमहानुभा (कर्ण) ८५.२७ न दिवतत्पुनर्जीवन्कश्चि (आ) ७६.५६ न देयमेतच्चतथाऽन (शांति) ३०८.३३ नद्यश्च सुमहावेगा: (शल्य) ५८.५६ नधर्मसौधम्यात्सुभगे (सभा) ६७.४७ ननाद बलवान् कर्णः (द्रोण) ३२.६० न निष्कृतिर्भवेत्तस्य(शांति) १४६.१६ न देवतानां काचिद्धि (अनु) ८६.६ नद्यां चेह यथा काष्ठ(शांति)२६२.२२ ननाद बलवन्नादं (भीष्म) ५४.३५ नद्यो वीध्ययः सभा (अनु) ७१.२६ न देवलगतिस्तत्र तत्र (शल्य) ५०.५० ननाद समहानादं (भीष्म) ६४७३ न धृत्या न पुनस्त्यागा(भीष्म) १४.६० ननाद बलवन्नादं (भीष्म) ६४.५४ । नद्यो हदाः समुद्राश्च (वन) २३१.४४ ननु तत्रापि भीमेन (उद्योग) ४६.४१ न देवा दण्डमादाय (द्वद्योग) ३५.४. न ध्रव सुखमस्तीति (शल्य) ५.३१ ननाद बलवान्नादं (भीष्म) १०४.२२ नन त्वया नाम विभो (आश्व)८०.१० न देवा नासुराः (विरा) न द्रोणव्यसनं कश्चिद् (कर्ण) ११.३६ ७०.१२ के द्रोणः समरे पार्थ (भीष्म) १०२.४ नव न ध्वजो नार्जुनस्तत्र (द्रोण) १६.१८ ननाद बलवन्नादं (भीष्म) ११४.१० ननु त्यमार्यधर्मज्ञा ननु (आश्व) ८०.४ न देवान्नैव दितिजा (उद्योग) ९७.१८ न द्रोणो न च राधेयो (द्रोण)१५०.५ न नगो वेश्मसंकीणों (आश्व) ५६.१५ ननाद बलबन्नादं (सौप्तिक) ६.५१ ननु स्वमार्य धर्मशा (आश्व) ८०.६ न देवा प्रतिगृहन्ति (कर्ण) ४.३४ न द्वितीयस्य शिर (शांति) १८०.२६ न नग्न: कहिचित् (अनु) १०४.५१ ननाद समहानादं (द्रोण) १३३.२३ ननु नाम त्वया माद्रि (आ) १२५.१६ न देवरननुज्ञातः (शांति) २७१.४६ न द्वितीया प्रतिज्ञां (उद्योग) १६३.२३ न नग्नामीक्षते नारी (अनु) १६२.४७ ननाद सुमहानादं (कर्ण) ५३.६ ननु नाम त्वया वीर(द्रोण) १२२.११ न दावतव्य हृष्टन (विरा, ६८.३१ न या ननदीः पर्वतांश्चव (वन) ७२.१ ननादोच्चः स बलवान् (आ) ३२.१० ननु नाम महाराज धर्मज्ञः(वन) ६३.४ ने देवी नासुरी चैव न (आ) १७१. नव्यो न प्रियः (अनु) १०२.५० ननन्द माता कोसल्या (आ) ११४.४ ननारूपविकाराश्च (उद्योग) १५५.२१ ननु नाम समं युद्धमेष्टव्यं(द्रोण)५२.६ Jain Education Internal For Private Personel Use Only wwwlanelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy