SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ बीमन्महामारता :लोकानुशाली न तस्मिन्युगसंसर्गे (वन) १४९.१५ न तानि सेवेत मुनियं (वन)११३.३ न तु ताम्यति वै (शांति) २४६.८ न तम्मै धारयेहळ (शांति) १६५.१३ न तानुषस्थो भूमिष्ठान (कर्ण) १३.२४ न तु तावदह मन्ये (द्रोण) १७३.३७ न तस्य त्रिषु लोकेषु (शांति)२६८.३६ न तामालक्षयामासुल (द्रोण) ६५.४४ न तु ते युधि संत्रासः (द्रोण) ७४.२६ न तस्य दासा न रथो न (वन)५२.५७ न तो वधी परिणहेच्छत् (आ) ३०.२३ न तु तुष्यति यस्यस (आ) ७४.३२ न तस्य दुर्लमं किञ्चि (शल्य) ३८.५८ न तां स्वर्गगति प्राप्य (आ) ६२.४६ न तु ते जयमाशासे (उद्योग)१०६.१७ न तस्य पुत्राः पौत्रा (आश्रम) १७.१६ न तारकासु न च (उद्योग) ४.२७ न तु त्वं धर्म मेद्दिश्य (उद्योग) ८७.७ न तस्य बीज रोहति (उद्योग) १२.१९ न तारयति दातारं (वन) २००.३० न तु त्वामन्तं कर्तुं (भीष्म) १०७.४४ न तस्य लोका: सन्तोति (आ)१२०.१६ न तावदेतान्हिसिष्ये (आ) १५३.३६ न तु त्वामर्जुन: शक्तः (वन)३०१.१७ न तस्य वेदाध्ययने तथा(आ) १३०.३ न तावद.श्यते सूर्यः (आ) २५.१४ न तु धर्मस्य सूक्ष्मत्वा (आ) १९६.११ न तस्य हि मति (उद्योग) १२४.४१ न तास्तं शक्नुवन्ति स्म(वन) ५५.१५ नतु नः क्लिश्ममाना(उद्योग) ५३.१६ न तस्याऽन्यः प्रियतरः(शांति)३४३.६५ न तु कश्चिन्नयेत्प्राज्ञो (अनु) १६४.६ न तु नाशोऽस्ति (अनु) ११८२० न तस्यां जातु तिष्ठन्त्या (अनु) ४७.३३ न तु कुण्डे पयो (शांति)३२०.१७८ नतु पर्यायधर्मण (उद्योग)१६०. १०६ न तस्यां संनिधौ शूद्र (सभा) ३६.६ न तु केनचिदन्त्यन्तं (विरा) २४.२५ न तु पर्यायधर्मण (उद्योग) १६१.२७ न तस्या सदर्श कंचित्रिष(आ)१७१.१० न तु केवलदेवेन प्रजा(आ) २२२.१० न तु पश्यति पस्यंस्तु(शांति)३१८.७३ न तस्याः सूक्ष्ममत्यस्ति(आ) २११.१६ न तु जात्या समालोक (अनु) ४७.३० न तु पश्यामि योद्धा (उद्योग)१५६.१८ न तस्बंध बधस्तात (स्त्री) १५.१२ नतु तडवेन भगवन् (वन) २०६.४३ न तु पादतले लिप्ते (अनु) १५६.४४ न तस्योरसि नो मुनि न (वन)२१.७ न तु तन्ममृषे कणी(द्रोण) १७०.२५ न तु पापकृतां राज्ञां प्रति) (अनु)६१.५ न तात चपलर्भाग्यमिह (वन)१५६.३२ न तु तं ममृर्ष भीमः (कर्ण) ७७.६४ न तु बालानिमान्दीनान् (आश्व) ३ १३ न तात तवणं वान्तं (अनु) १८.५४ न तु तं मर्षयामास (द्रोण) १८६.५० मतु भीष्मो महातेजाः (भीष्म) ५०.५ न तात हष्यामि न प (वन) २५.८ नतु तस्मै प्रदेयं (उद्योग) य. नतु मन्ये विधांताय (उद्योग)५१.५३ न तु मन्ये स तद्वाच्चो (उद्योग)७६.१० न तु हन्तार्जुनस्यास्ति (वन) ४८.१३ न तु मामजहात प्रज्ञा (वन) १८०.१५ न तु हन्यान्नृपो जातु (शांति) ८५.२६ न तु मां शक्यसे द्रष्टुम (भीष्म) ३५.८ न तृतीयोऽस्ति राजेन्द्र (उद्योग)१६६.२५ न तु मे वर्तते बुद्धिधने (आश्व) ७.२६ न तृप्तिः प्रियलाभे (शांति) १८०.२६ न तु मे शुद्धयते भाव (द्रोण) १११.४० न ते गतिविद्यते याज्ञ(उद्योग) २६.४३ न तु युक्तं रणे हन्तुं (उद्योग) १६४.१५ न त्वं धनं विचरं सञ्जा(उद्योग)२६.४ न तु योगमृते शक्या (मांति) ३३१.५२ न ते ग्लानिनं ते मुट(शांति) ५२.१६ न तुल्यतेजा: सुकृतं (आ) ६२.१७ न ते चालयितु शक्या(शांति)१५८.२७ न तुल्यं वृष्णिभिरिह (द्रोण) १४४.२३ न तेजसोस्ति सस्पर्शों (अनु ८५.६४ न तुल्याः सात्यकिशरा (द्रोण) १२२.१६ न ते जातु न शिष्य (उद्योग) १४६.२३ न तु वध्यधनं तिष्ठेत्पिबे (शांति ९६.६ न ते धनानि विद्यन्ते (वन) ९७.२० न तु वाच्यो मृदुबचो (उद्योग) ४.४ न तेन दृष्टपूर्वोऽन्यः (वन) ११०.४० न त विक्रमकालोऽयं (शांति)२२४.३६ न तेनस्थविरो भवति (वन) १३३.११ नत शां जरासंघे (सभा) १४.६२ न ते निद्याः प्रशस्यास्ते (कर्ण) ३१.२ नत शक्या: मयं नेत (वन) १०३.१० न ते नियुद्धे न जवे न (आ) १२८.२३ नतु शस्त्रं ग्रहीष्यमि (उद्योग) १७८.४ न तेऽन्यद्देवतं किञ्चिदवे(वन)२१४.१० न तु शेषं शरास्तात (उद्योग) ५२.१५ न तेऽपराधमिह वै (अनु) १५६.३८ न तु श्मशानसम्भूता (अनु) ६८.३३ न ते परिभवः कार्यो (अनु) ८३.४५ मत सन्धिमहं मन्ये प्राप्त(शल्य) ५.२६ न तेऽपवर्गः सुकृता (वन) २६७.५२ न स्मरन्ति संग्राममपि (द्रोण)३१.१३ न ते पश्यामि मुंगारं (शांति)२२३.२५ JainEducation International For Private Personal use only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy