________________
बोमन्महाभारतम् : : श्लोकानुक्रमणी
४३५
न च रक्षोगणभयं (सौप्तिक) १५.३० न च वैतस्य मृत्युर्वं न (सभा) ४३.५ न च सोऽप्यास्ति ते (द्रोण) ५.१६ न चानुजानाति भृशं (उद्योग) २४.४ ने चापि गूढं द्रव्यं (शांति) ८५.१३ नचरत्यधिकारेण (शांति) ६१.२१ न च वै तादृशो म्यूह (द्रोण) १२४.११ न च स्म किचिच्छन्को (आ) २२७.३ न चानुलि पेदस्नात्वा (अनु) १०४.५२ न चापि तव संकल्पं (मभा) १.५ न च राजभयं तेषां (अनु) १५०.६६ न च वैतालिकस्तत्र (आ) १८४.१६ नच स्म ते रुजं (भीष्म) ११७.२३ न चानुशिष्याद्राजानम (विरा) ४.१६ न चापि तस्य क्रुद्धस्य (कर्ण) ३५.११ न च राजा तथा काषित् (महा)१.१८ न च वो वसतस्तत्र (आ) २०७.२५ न च स्यात्पतितो राजन् (अनु)९०.४० न चान्तरं तयोदृष्टं (द्रोण) १८.४० न चापि तेषां वीराणां (आ)२०३.१७ न च राजा पृथुर्वन्यो (सभा) ५३.२२ गच वो हदि कर्तव्यं (शल्य) ६१.६७ नव स्वपिषि जागपि(उद्योग) ७५.५ न चान्नदोषाग्निदेत (शांति) २७८.१२ न चापि त्वां घृष्णमः (बा) ८.१०
न च ब्रीडा त्वया (उद्योग) १५.८ न चाकरोत् स तद्वाक्यं (द्रोण) ९२.५२ न चान्यदिह कर्तव्यं (अनु) ३५.५ न चापि दोषेण तथा (आ) २०३.१५ न च रात्री सुखं (उद्योग) ३८.४० न च शक्तोऽभिष्य
न च शक्तोऽभिष्या (अनु) १००.२७ न चाकामः शकुनिना (सभा) ५८.१६ न चान्यः पुरुषः कश्चि (वन) ७४.१५ अन १००.२७
न चापि धर्ममिच्छामि (वन) १७.२४ न च रामं महावीर्य (उद्योग) १८३.४ न च शक्तो वारयितु (अनु) १६.६६ न चातिगणवत्स्वेषा (उद्योग) ३९.६५ न चान्यपूर्वा राजेन्द्र (उद्योग) १७५.१७ न चापि पाण्डवा युद्ध (द्रोण) २२.१६ न च रामेण मर्तव्य (उद्योग) १८३.१८ न च शक्तोऽस्मि (उद्योग) ११५.७ नचातियण चरेदग (विरा) ४३७ न चान्यामपि पश्यायि (आश्व) ५८.७ न चापि पादभक्कर्णः (बन) २५३.६ न च रोषादह (शांति) ३६०.१४ न च शन्कोषि (उद्योग) १०.१८ नचातिष्ठत पितुः (उद्योग) १४६.८ न चान्वबुध्यत तदा (अनु) ५६.७ न चापि पाद्य बहु (वन) ११२.१३ न च रोऽस्ति पुत्रान् (शल्य) २२.३ न च शक्यमवस्त्र (भीम) १२२.३१ न चात्मा रक्षितव्यो(द्रोण) १४३.२२ न चापश्यं कञ्चिदहं (उद्योग) २३.२२ न चापिवत्स स क्रोध:(आश्व)५५.२१ न च वंशकरः पुत्रसा (सभा) १७.२१ नचल्या रणे सर्वे (बोण) १२.१६ नचात्मा शक्यते (शांति) १६Y.VE म चापश्यन्मगं राजा (आ) ४१.६ न चापि भीस्त्वया (कर्ण) ११०.२ न च बजनिपातेन रुजा (आ)३३.२२ न च शत्रुखज्ञेयो (शांति) ५८.१७ नचात्मा शक्यते (शांति) २४८.१४ न चापश्यस्ततोऽन् (वन) १४३.१० न चापि मन्यसे राज(शांति) २७६.७ न च वश्यो भवेदस्य (शांति). ६६.२१ नप शोचति नाप्येन (शांति)२६६.२७ न चात्र किचिज्जेतव्य (सभा)२८.११ नचापि कंचिदमरम (सभा) १७.३ न चापि मम पर्याप्तः(उद्योग) ७२.८६ न च वस्तस्य भेत्ताऽस्ति (द्रोण)७२.२१ न च शोचामि (आश्रम) ३८.६ न नात्र शूरान्मोक्ष्य (द्रोण) १७३.६५ न चापि कर्ण गुरुपूत्र (कर्ण) ८८.३३ न चापि मम प्रर्याप्ताः(उद्योग)३३.२१ न च विक्रीणते ब्रह्म (आ) ६४.२० न च शोचामि राधेय हत (कर्ण) ७.३ न चाददीत वित्तानि (शांति) ५७.२१ न चापि कर्ण प्रसहेद्रणे (कर्ण) ८५.३२ नचापि वयमत्यर्थ (उद्योग) १५४.१५ न च वित्तेन मक्यो (उद्योग) ८७.११ न च संध्यामुपासीत (अनु) १३६.१३ न चादिन मध्यं (शांति) ३४२.६० नचापि कृष्णा शक्येत (आ) २०२.७ न चापि वयमुग्रेण (उद्योग) १२७.१२ न च विदनोगता येन (बिरा)२५.११ न च सा वनवासाय (आश्रम)१८.१० नचाद्भतामिदं मन्ये (द्रोण)१९७.२६ न चापि गच्छेत्कार्येण(अनु) १०४.५० न चापि विद्यते कश्चिन् (विरा)५.१४ नच विप्रेष्वधीकारो (आ) १८६७ न च श्रेषोऽध्यगच्छत्तु (शल्य) ४१.१८ न चानार्यसमाचारः (वन) २३६.२१ न चापि गन्तुयुक्तं (वन) ३०६.२६ न चापि शक्तः (सौप्तिक) ४.३२ न च वेगं सिताश्वस्य (द्रोण) १०.२७ न च सुप्तं प्रमत्तं वा(सोप्तिक)८.१२५ न चानुकीर्तयेदद्य दत्वा (वन) १६५.४ न चापि गमने (उचोय) १६०.२६ नचापि शत्रवस्तेषा (स्त्री) ११.१०
For P
5
Pesong use Dely