SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी ४३२ न किचिदित्यं प्रवदन्ति (सभा) ६६.६ नकुलं च चतुः षष्टया(शल्य) २२.१० नकूल हरिणं नाम (शांति) १३८.३१ न किञ्चिदीऽयं प्रवन्ति (वन) २६८.३ नकुलं च त्रिसप्तत्या (द्रोण) १०६.१५ नकुलः शुशुभे राजन् (शल्य) १०.१६ न किंचिदुक्तवन्तस्ते (आ) ३.६ नकुलं च युधां श्रेष्ठं (द्रोण) १६५.६ नकुलश्चापि सप्तव (विरा) ३३.३४ न किचिदुक्त्वा दुर्येधा(वन) १०.३० नकुलं तु रणे क्रुद्धो (भीष्म) १११.३४ नकुलः समरे शक्ति (शल्य) १३.२२ न किञ्चिदुक्त्वा (भीष्म) १०६.७६ नकुलं ते वने दृष्ट्वा (वन) २७.३२ नकूलः सहदेवश्च (आ) ६७.११२ न किञ्चिदुपजीवन्ति (वन) २०७.४० नकुलं त्रिशता बाण: (कर्ण) ४८.४८ नकुलः सहदेवश्च (आश्रम) १७८ न किंचिद्विदुरात्मा (द्रोण) १६६.४८ नकूलं त्वभिसन्धाय (वन) २७१.१६ नकुलः सहदेवश्च (उद्योग) ५७.३१ न किलातप्तपसा (शांति) ३३६.३४ नकुलं रभसं युद्ध (द्रोण) १६६.१ नकुलः सहदेवश्च (उद्योग) १४०.२३ न कुट्यां नोदके संगी(अनु) १४१.९२ नकुलं वृत्तहीनस्य (उद्योग) ३४४१ नकुलः सहदेवश्च (उद्योग) १५१.३६ न कुत्सयामम्यहं (वन) २०७.२३ नकुलं वृषसेनस्तु मित्त्वा(कर्ण)६१.३६ नकुलः सहदेवश्च (उद्योग) १४३.३६ न कुष्यवेतनी कश्चिन्न(वन) १५.२२ नकलं सबल राजन (सभा) १४.२४ नकुलः सहदेवश्च (कण) ९६.४६ न कुप्ये तब धर्मश (शांति) २३.३८ नकलं सभसं युद्ध (कर्ण) २४.१ नघलः सहदेवश्च (दाण) ३२.७२ न कुप्ये न च मे (शांति) २५७.३ नकुलं सहदेवं च रूपेणा(आ)१२४.१७ नकुलः सहदेवश्च (द्रोण) ९८.५४ न कुर्वन्ति वचो मा (शल्य)३५.१. नकुलं सहदेवं च (उद्योग) १३८.६ नकुलः सहदेवश्च (भीष्म) ८६.३२ न कूयाँ कर्म बीभत्स (विरा) ४४.१८ नकुलं सहदेवं च (कर्ण) ५४.१५ नकुलः सहदेवश्च (भीष्म) १०८.२० नकुलः खङ्गमादाय (सभा) ७४.१४ नकुलं सहदेवं च (कर्ण) ७३.१०४ नकुलः सहदेवश्च (भीष्म) ११०.६ नकुलः पञ्चभिश्चन (शल्य) १३.६ नकुलं सहदेवं च (द्रोण) ३६.१२ नकुलः सहदेवश्च (भीष्म) १२१.४६ नकुलः पतित: तस्माद् (महा) २.१७ नकुलं सहदेवं च (भीष्म) १०५.१० नकुलः सहदेवश्च वृद्धा (वन) ३५.१४ नकुलमय विदित्वा (कर्ण) ८५.१ नकुलं सहदेवं च न (वन) १४६.३४ नकुलः सहदेवश्च कथं (वन) ३५.२७ नकुलं कुशलं युद्ध (द्रोण) १०६.१२ नकुलं सहदेवं च (वन) १५५.३२ नकुलः सहदेवश्च (वन) १७६.३७ For Private Personel Use Only नकुलः सहदेवश्च (वन) १४०२३ नकुलस्तु भशं विद्धः (द्रोण) १६६.१० नकुलः सहदेवश्च (वन) ३१२.३४ नकुलस्ते सुतं राजन् (द्रोण) १०७.३० नकुलः सहदेवश्च (शल्य) १३.३३ नकुलस्त्वपभीस्तस्मा (वन) २७१.१६ नकुलः सहदेवो वा (बिरा) ७१.२ नकुलस्य तथा वाणे (कर्ण) २४.२७ वकुलः सहदेवो सत्य (भीष्म) १०१.४ नकुलस्य तु वक्ष्यामि (सभा) ३१२.१ नकुलः सहदेवोऽहं (स्वर्ग) २.४१ नकुलस्य महाराज (शल्य) १०.१३ नकुलः सुबलं राजन् (सभा) ४५४६ नकुलस्य विराटस्य (उद्योग)१६३.५३ नकुलस्तं तु विशत्या (कर्ण) ४८.३५ नकुलात्पूर्वज पार्थ न (वन) १४१.५ नकुलस्तस्य नागस्य (वन) २७१.२१ नकुलाय वराहस्य (शांति) ४४.११ नकुलस्तु चतुःषष्टया(द्रोण) १०६.१७ नकुसास्त्रिशता बाण (कर्ण) ४८.५४ नकुलस्तु चैद्यां करेणु (बा) १५.७६ नकुलेन शरा मुक्ताः (कर्ण) २४.३१ नकुलस्तु ततः कणं (कर्ण) २४.२ नकुलोऽपि धन लब्ध्वा (विरा) १३.१० नकुलस्तु ततः कर्ण (कर्ण) २४.१८ नकुलोऽपि भृशं (भीष्म) १११.३५ नकुलस्तु ततः कवस्तव (कर्ण) ५६६ नकुलोऽप्यग्रसत्ता व (शल्य) १०.१८ नकुलस्तु ततः शूरो (कर्ण) ६१.३७ नकुलो ब्राह्मणाश्चान्ये (वन) १४३.१६ नकुलस्तु ततो (उद्योग) १६३.३७ नकुलो मूषिकानत्ति (शांति) १५.२१ नकुलस्तु ततो विद्धः (कर्ण) २४.६ नकुलोलकवक्त्रश्च (शल्य) ४५.८१ नकुलस्तु ततो वीरो (शल्य) २२.१३ नकुलो वृषसेनं तु (कर्ण) ६१.१२ नकूलस्तु तयेत्युक्त्या (वन) ३१२.७ न कृतं यः पुराः (आश्रम) २८.२४ नकुलस्तु तथेत्यक्त्वा (वन) ३१२.१० न कृतं सुहृदां वाक्यं (स्त्री) १.१३ Jain Education Intersalon www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy