SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ धनबुद्धिश्रु तैर्हीनः केवलं (अनु) १२४.२० धनमस्येति पुरुषं (शांति ) १७७.३६ धनमायुर्यशो दिप्तं (वन) २३२.२१ धनमाहुः परं धर्मं धने (उद्योग) ७२.२३ धनमित्येव पापानां (शांति) १०९. २४ धनं, गाव:, सुवर्ण च (शांति) १५३.३६ धनं च प्रददौ भूरि (वन) ११०.५८ धनं चापि विजित्याशु (विरा) ६८.१ धनं चास्मै दुदुर्भूरि (आश्व) ८८८ धनं तु यस्यापाल (शांति) ३५.२६ धनं दत्वा विसृज्य (भीष्म) १२०.५७ धनं ददानि कस्याद्य (वन) २७७.२३ धनं धनेश्वरस्येव (द्रोण) १३३.१० धनं धान्यं प्रियान् (अनु) ११७.२४ धनं प्राप्नोति तपसा प्राप्यते (अनु) ५७.१० धनं भोगं पुत्रदारं (शांति) १२०.४६ धनं लभेत दानेन मौनेनाज्ञां (अनु) ७. १४ धनं वा पुरुषो राजन् (शांति) १०४.४५ धनं वा जीवनापाल (शांति) ३५.६ धनलिप्सुरहं तत्र यामी (आ) ५०.२५ Jain Education International धनवान् क्रोधलोमा (शांति ) १७६ १४ धनस्य यस्य राजतो (शांति) ३२१.४६ धनहेतोर्यं ईहेत (शांति) २६.१८ धनात्कुलं प्रभवति (शांति ) ८.२२ घनात्स्रवति धर्मों हि (शांति) ६०.१७ धनणधिपत्यं संख्प च (शल्य) ४७.२९ घनानां राक्षसानां च (शांति) १२२.२६ धनानि तेभ्यो दद्यात्वं (शांति) ७१.२३ धनानि येषां विपुलानि (वन)१८३.८६ धनान्यपत्यं दाराश्व (शांति ) धनार्थी याम्यहं तत्रतन्मे (आ) ४३.१६ धनिनः पूजयेन्नित्यं (शांति) ८८. २९ धनिनश्चाधना ये च (शांति ) १७६.१ धनिष्ठादिस्तदा कलो (वन) २३०.१० घनी गत्वा कपानाह (अनु) १५७.१६ धनुः काशां शरावाणां (कर्ण) ७७.४२ धनुः कूजित विज्ञानं (भीष्म) ४८.१९ धनुः पश्य च मे चित्र (कर्ण) ३२.३८ धनुः प्रपीडय वामेन ( भीष्म) ७३.८ धनुः प्रपीडय वामेन करेण (भीष्म) ८८.२१ १८४ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी धनुः प्रहरणं श्रेष्ठम (शांति ) १६६.२ धमुमुष्टिशीर्णश्च (स्त्री) २३.३१ धनुरन्यत् समादाय (द्रोण ) ११४.८८ धनुरन्यत् समादाय (द्रोण) ११५.४१ धनुरस्त्रं शरा वीर्यं पक्षो (सभा) २५.२ धनुरस्याच्छिनत्तूर्णं (द्रोण ) १०३.३० धनुरादाय गाण्डीवं (वन) १७५६ धनुरादाय बाणेन तदा (शांति) २८३.३७ धनुरादाय संस्दृष्टो (आ) २१३.२२ धनुराणे ग्यामास सलील (वन) १६.५१ धनुरेकेन विच्छेव हसन् (कर्ण) २६.२४ धनुरेकेन चिच्छेद (द्रोण) १५६.८४ धनुरेकेन भल्लेन (द्रोण) १२३.३३ धनुगुणकिणाङ्कन (उद्योग) ५६.१४ धनुग्रहश्वार्जुन (वन) २३६.३० धनुधरं रामदत्तं गाण्डीवा (कर्ण) ३१.४६ धनुर्घोषेण वित्रस्ताः (द्रोण) १७५.३३ धनुर्ज्या चन्द्रताराङ्का (कर्ण) ७६.२१ धनुर्ज्यातलशब्दश्च (आ) १३८.१९ धनुर्धराम्रयो धृतिमान् (वन) २७०.१२ For Private & Personal Use Only धनुर्धराणामेकस्त्वं ( भीष्म) १२१.३३ धनुर्धराणां प्रवरं (सभा) ४४.१८ धनुर्धरो धनुर्वेदो (अनु) १४९.१०५ धनुभि टिभिः खङ्गे ( भीष्म) १६.९ धनुर्मण्डलमेवास्य (कर्ण) ५६.१५ धनुर्मण्डलमेवास्य (द्रोण) १४६.९७ धनुर्मे नास्ति भगवन्बाहु ( आ ) २२४.१६ धनुयूँ पो रशना ज्या (शांति) २४.२७ धनुविस्फारयन् पोरं (कर्ण) ३६. १५ धनुविस्फार्य संक्रुद्धो ( भीष्म) ६१.१६ धनुर्वेदपरस्वाच्च तास. (आ) १२०.५ धनुर्वेद विकीर्षन्तो (कर्ण) ६.८२ धनुर्वेदविदो मुख्या (भीष्म) ६१.१३ धनुर्वेदश्चतुष्पादः ( ४४.२२ धनुर्वेद च वेदे च यं तं (आ) ६७.७१ धनुर्वेदे गताः पालं (द्रोण) ११२.२१ धनुर्वेदे च वेदे च गदा (आ) १०९.१९ धनुर्वेदे च वेदे च (अनु) १०४.१४६ धनुर्वेदे तु शिष्योऽनृपः (आ) ४९.१३ धनुर्वेदे मत्समो नाति (कर्ण) ७४.५४ ४२०. धनुः शब्दं महत्कृत्वा (शल्य) १८.५ धनुः शस्त्रं शरा वीर्यं पक्षो (सभा) १६.७ धनुश्च सशंर व्यक्त्वा (आ) १३०.१२ धनुश्च हि शरास्तस्य ( आ ) १३०.६ धनुश्चास्य महच्चियं (आश्व ) ८२.१८ धनुश्चास्य रणे छित्वा (द्रोण ) १२३.२५ धनुश्चास्य शिताग्रेण (शल्य ) १६.६२ धनुश्वास्यापरंछित्त्वा (द्रोण) १३.६२ धनुश्चिच्छेद् भल्लेन (कणं) ४८.४२ धनुश्विच्छेद भल्लेन (कर्ण) ५६.३३ धनुश्छिच्छेद भल्लेन (कर्ण) ७७.५६ धनुश्चिच्छेद भल्लेन (भीष्म) ४७.१३ धनुश्चिच्छेद भल्लेन ( भीष्म) ४८.७४ धनुश्चिच्छेद भल्लेन (शल्य) २२.११ धनुश्चिच्छेद भीमस्य ( द्रोण ) १७७.३६ धनुश्चिच्छेद भीष्मस्य ( भीष्म) ४८.५८ धनुश्चिच्छेद भीष्मस्य (भीष्म) ४८.५७ धनुश्चिच्छेद राजेन्द्र (शल्य) १०.२६ धनुश्चिच्छेद संक्रुद्धो (कर्ण) ७७.६९ धनुश्चिच्छेद समरे (शल्य) १३.१६ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy