SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ अनुविन्दस्तु गदया (भीष्म) ४५.७४ अनुवृत्ताश्च ते सर्वे (वन) २३६.१६ अनुव्रजन्ती बहुला न (वन) ६५.६१ अनुव्रजन्ती भर्तारं (वन) २९६.३३ अनुव्रता महात्मानं (विरा) २७.४ अनुशिक्ष्यानुगम्यैता (आ) १४५.२८ अनुशिष्टाः स्म भद्र ं ते(विरा) ४.५२ अनुशिष्टोऽस्मि देवेन (उद्योग) १०८.१ अनुषक्ताद्वयेनैते (शांति) २७७.२४ १२४.२२ अनुसंवत्सरं जाता (आ) अनुसंसार्थं कौन्तेयानाशी (वन) १५८.२९ अनुसारभयाद्भीता: ( सौप्तिक) १.५ अनुसार्यमाणा बहभी (आ) १०७.५ अनुसृत्य तु ये धर्म (कर्ण) अनुसृत्य वधिष्यन्ति (कर्ण) अनुसृत्य हनिष्यन्ति (शल्य) अनुसेव चरन्तीमाः (सभा) अनुस्मरन्वपुस्तस्य (वन) १५२.२ अनुस्मरंश्च सङ्क्लेशा (वन) २५७ २४ अनुस्मृत्य तु शास्त्राणि (शांति) १६.१६ ६९.१९ ६३.५५ ३. ५४ ६१.१० Jain Education International श्रीमन्महाभारतम्: श्लोकानुक्रमणी अनुतस्यावमन्तारो (शांति) १९.२४ अनुतान्मोक्ष्यसे भद्र ( आ ) १६६.१६ १६.६ बनूताः स्त्रियः इत्येवं (अनु) १६.७ अनृताः स्त्रिय इत्येवं (अनु) अनृते च समुत्कर्षो (उद्योग) अनृते चेत्प्रसङ्गस्ते (आ) ७४.१०७ ४०. ३ १०.४४ १४.२७ अनृते नाभि भूतो (उद्योग) अनुतेनोपवर्ती च (शांति) अनूतेनोपवर्ती चेत् (शांति) अनुतोक्तं प्रजां (कर्ण) अनृतौ च व्रती चैव (अनु) अनुशंसं शुचि दान्तं (शांति) ५०.२४ अनृशंसः शुचिर्दान्तः (शांति) ३०९.१४ अनृतं नाब्रवीच्छ्वश्र (शांति) १४.३० अनुशंसा सत्यवाक्या (शांति) ७९.४ अनृतं न स्मराम्यस्य (महा) २.३० अनृशंस्यं परो धर्मो (शांति ) २२७. १११ अनृतं नोक्तपूर्वं नौ (वन) २०३.२८ अनेक कटिपादश्च (अनु) १४.१४९ अनृतं नोक्त पूर्व मे (शांति) २८४.१८ अनेक चित्तविभ्रान्ता ( भीष्म) ४०.१६ अनृतं भाषतु सदा (अनु) ९३.१३३ अनेकजयिनी संख्ये (उद्योग) ६६.१२ अन्तं भाषतु सदा (अनु) अनेक पारिपन्यिके (शांति) ३२१.५७ अनूतं मा भवेद्द व (वन) २०३.३३ अनेक बाहूदरवक्रमेत्रं (भीष्म) ३५.१६ ६४.३१ & Personal Use O ६७.७ अनुह्रादस्तु तेजस्वी (आ) अनूचानाऽनवद्या च ( आ ) १२३.६१ अनूच्यमानास्तु पुनस्ते (शांति) २८७.२७ अनूनमासीदसुरस्य कामे (वन) २६.१३ अनूपकाः किराताश्च ( भीष्म) ५०.४८ अनूपाधिपतिः शूरो ( भीष्म) अनूपाधिपतिश्चैव (भीष्म) बनूष्मणामचेष्टानां (शांति ) बनुजस्त्वनुरक्तोऽपि (शांति) ८३. ३५ अनृतं ज्ञानिता सत्यं (शांति ) १२१.३० अद्भुत तत्करिष्यन्ति (कर्ण) अनृतं तत्करिष्यन्ति (कर्ण) बनृतं तमसो रूपं (शांति ) १४.२६ ६३.१५ १८४.७ ७४.२३ ७४.२८ १९०.२ ३४.८ ३५.२३ ४२.४८ १३०.४४ ११२.३७ अनेकयुगवर्षा (उद्योग) अनेक योनयश्चान्ये (द्रोण ) अनेक रावसंघुष्टश्चा (अनु) १४.१५१ अनेक रूपसस्थाना नाना (वन) १३६.७ अनेक रूपाकृतिभिहि (शल्य) २४.६६ अनेक वक्त्रनयनमने का (भीष्म) ३५.१० बनेकवर्णश्च सुगन्धि (वन) १६४.७ २८२.४५ अनेकशत विस्तीर्णं (वन) अनेकशतसाहस्र (R) अनेकशो महाराज (कर्ण) २६.३५ ७८. ५४ बनेका तु तं दृष्ट्वा (सभा) ४७.२१ अनेकान्तं बहुद्वारं धर्म (अनु) २२.१८ अनेकान् विप्रकारांश्च (द्रोण) १३५.१५ अनेकैरिबुसङघा (वन) ३१२.३९ अनेकैश्च शिलाघीतैव (कर्ण) १६.१६ अनेत्रत्वा द्यदेतेषां व (शल्य) २.६ अनेन कारणेनेत (शांति ) ३१५.५ मनेन ऋतुभिमुख्ये (शांति) ६८.११ अनेन क्रमयोगेन (शांति) ३२६.२५ अनेन च कुमारेण स्वया ( आ ) ६६.२ ३५ अनेनं चैव देहेन लोकां (अनु) २८६ अनेन तपसा वेदिन (वन) २९८.१३ अनेन तव धर्मज्ञ प्रश्रयेण (वन) ८२१ अनेन तु गुरून्द (वन) १३८.२६ अनेन तु प्रकारेण भूयो (आ) २२३.८३ अनेन ते महाभाग (शांति) २८३२६ अनेन त्वं यदास्त्रेण (वन) ४१.३२ अनेन धर्मप्राप्त्यर्थं (शांति) १६६ ९२ अनेन नित्यं साध्वी (आश्व) ६०.७९ अनेन निश्चयेनाहं (शांति) ३५७.१० अनेन निश्चयेनेह वयं. ६ अनेन नूनं वेदानां (शांति) ३४७.६७ अनेन प्रतिबोधन (शांति) ३१८.७१ अनेन मुष्टनयनो (वन) २८.११ अनेन याज्ञसेन्या मे (कर्ण) ८३.२४ अनेन वपुषा बाला (वन) ६६.१६ अनेन वाससा च्छन्नः (वन) ६६.२५ अनेन विजिता गावो (विरा) ७१.२१ अनेन विद्धो मातङ्गो (विरा) ७१.२० अनेन विजितानश्वं (उद्योग) १०४.४ ibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy