SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ दशवर्षसहस्राणि दशवर्ष (वन) १८८.१६ दशवर्षसहस्राणि तपस्त (बन) २२०. ६ दशवर्षसहस्राणि (शांति) २९.६१ दशवाजिसहस्त्राणि (वन) ४२. ७ दश वा वेदशास्त्र (शांति) ३६.२० दश विद्यादुमन्योऽत्र (शांति) २१४.१७ दशशत नयनोऽहि दृश्य (कर्ण) ६०.२४ दशशताक्षक कुन्द (द्रोण) १८४.४७ दश षट् च सहस्राणि (मी) ७.३८ दशसूनासमं चकं (अनु) १२५.६ दशाङ्गं यश्चतुष्पादमिध्व ( शल्य) ६.२४ दशाचार्यानुपाध्याय (शांति) १०८.१७ दशाधिपतयः कार्या (शांति) १००.३१ दशानां तनयस्त्वेको (शांति) २०८.७ दशान्यानि सहस्राणि (वन) २३३.४४ दशान्यानि सहस्त्राणि (सभा) ४९.१८ दशान्यानि सहस्त्राणि (सभा) ५२.४७ दशमस्तं प्रगृह्माशु ( आ ) ३७.२८ दशायुतानामयुतं (स्त्री) २६.६ दशायुतानि चाश्वानां (अनु) १०३.११ Jain Education International ८३.६४ दशार्णपतिना चोक्तो (उद्योग) १९२.२३ दशार्णा नवराष्ट्राश्च (विरा) १.१३ दशार्बुदान्यददं गोसवे (अनु) १०३.१३ दशाश्वमेधानाजहे (द्रोण ) १०.६५ दशाश्वमेधिकं चेव (वन) दशाश्वमेधे स्नात्वा (वन) ८३. १४ दशाश्वस्य सूतस्त्वासी (अनु) २.७ दशाहमेवं दानानि (आश्रम) १४.१८ दशाहानि ततस्त्वा ( भीष्म) ११५.१० दशद्रियाणि होतृणि (आश्य ) २१.५ दर्शकान्दशपञ्च (अनु) १०३.६ दर्शते पुरुषव्याघ्राः (भीष्म) १६.१७ दसैव तु सहस्त्राणि (द्रोण) २७.११ दशैव पूर्वान्दश चापरांश्व (आ) ६१.७ दशोपातकभल्लूक (स्वर्ग) २.१८ वस्यवश्च तदाऽन्योन्यं (द्रोण ) ५५.३२ दन्युभिः पीडिता राजन् (वन) १९०६२ दयुभिर्वा निरुद्धानां (वि) ६२१ दस्युभिहियनाणं च धनं (अनु) ४७.४४ युवा (मा) ३३.४ श्रीमन्महाभारतम् : श्लोकानुक्रमणी दस्यूनामिव यद्व त्तं सभा (वन) १०.१७ दस्यूनां दीयतामेष (शांति ) १७२.२३ दस्यून्निहन्ति वै राजा (शांति ) २६७.१० दहत्वकचिज्ज्वलनइवा ( आ ) १६.२४ दहत्यग्निरवाक्यस्तु (विरा) ५०. ३ दहत्याशीविषः क्रुद्धो (अनु) १०४.७८ दहने यत्सपुत्राया निशि (कर्ण) ७३.६४ दहनोऽथेश्वरश्चैव कपाली ( आ ) ६६.३ दहनोऽथेश्वरश्चैव ( आ ) १२३.९ दहन्तम हितान् चैन्ये (द्रोण) १५६.४४ दहन्तं पाण्डवानीकं (द्रोण ) १५६.६२ दहन्ति सर्वभूतानि त्वत्तो (आ) २२६.२६ दहन्तौ च शरोल्काभि (द्रोण ) १७५.२६ दहन्तो लोचने राजन्प (शल्प) ५५.२३ दहन् मूतानि भूतानि (वन) २२२.६ दहंस्तस्थो महाबाहुः (कर्ण) ७८.४० दहेदङ्गारवत्पुत्रं तं विद्या (आ) २८.११ दहेयं येन संग्रामे दानवा (वर्ग) ४०.९१ दह्यतस्तस्य च बभौ रूपं (आ) २२५.३७ व देते (आ) २२१.३७ For Private & Personal Use Only दह्यतीव शरीरं मे (भीष्म) १२१.१८ दह्यते स दिवा रात्रौ न (शल्य) ६३.५६ दह्यत्सु मृगयूथेषु (आश्रम ) ३७.२० दह्यन्त्यङ्गानि मे भद्र न ( आ ) ५३.२१ दह्यमानः स तीव्रण (आ) १७१.३५ दह्यमानस्तु शोकेन ( सौप्तिक) ३.२ दह्यमानस्य शोकेन (आश्रम) २९.१७ दह्यमाना मनो दुःखैर्व्याधि (आ) ७४.५० दह्यमाना महाभागाः (द्रोण ) २०१.२८ दह्यमानाय विप्राय यः (आ) ६६.१ दह्यमानाय विप्राय यः (अनु) ९६.२० दह्यमानास्तदाऽस्त्रस्ते (वन) १७५.१२ दह्यमानास्तु ते दैत्या (अनु) १५५.६ दह्यमाना हि राजानः (सभा) ४७.२६ दह्यमाना हुताशेन (सौप्तिक ) ८.१३१ दह्यमानेन तु हवा (वन) २७६.१८ दह्यमानेन तु हृदा (वन) दह्यमाने वने तस्मिन् (अनु) १४०.३२ दह्यमाने स्वके गेहे (आ) १४४.१७ दह्याभ्यनिशमद्यापि (शांति) ३३.५ ७६.२७ ३६२ दक्षिण त्वस्य यज्ञस्य (उद्योग) १४१.४४ दाक्षायण्यास्तथाऽऽदि (अनु) १४७.२६ दाक्षिणात्यः संनहनं (सभा) ५३.७ दाक्षिणात्याश्च बहवः (द्रोण ) १ १३.४१ दाक्षिणात्यांश्च भोजाश्च (कर्ण) २०.११ दाय मेकपदं धर्म्यं (वन) ३१३.७० दाक्ष्यं मयं शौर्य च (वन) २६.२० दातव्यमसकृच्छा (अनु) १४१.७७ दातव्यमिति यद्दानं ( भीष्म) ४१.२० दतव्यमित्ययं धर्म (शांति ) २५६.१८ दातव्यं याचमानेभ्य (आ) ८२.२० दातव्याः सततं दीपारत (अनु) ६८.२८ दाता कुप्यति नो दान्त (अनु) ७५.१५ दाता दशानुगृह्णाति दश (अनु) ६२.७४ दाता ब्राह्मणसत्कर्ता (अनु) १४५.२ दाता ब्राह्मणसत्कर्ता (अनु) १४७.३३ दातारं संविभक्तारं (शांति) ९३.२७ दातारं ह्यनुगच्छन्ति (वन) २००३३ दातारः संगृहीतार (शांति) २८८.३४ दातारो न ग्रहीतारो (शांति) १५८.२५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy