SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् ।। श्लोकानुकमची ते यद अयुर्महाप्राज्ञा (अनु) ८४.३८ ने ग्यास्तत्र विदध्वस्ताः(कणं)१९.११ तेऽवगाह्य कुरुक्षेत्रं (उद्योग) १५१.६९ ते वध्यमानाः समरे (कर्ण) १४.१५ ते वयं न श्रीयं (उद्योग) ७२.४१ ते ययुः शरणं विप्रा (अनु) १५७.६ ते रथास्तत्र विद्ध्वस्ता(कर्ण) १६.१२ ते वचस्तस्य तछु त्वा(द्रोण) १९६.४३ ते वध्यमानाः समरे (कर्ण) १४.३७ त वयं नियतात्मानः (वन) १४१.२८ ते यात्वाऽनुसृतैर्माग : (वन) २५८.१६ ते रथैः कल्पित राजन (द्रोण)१७१.२ ते बचबेगविहता (वन) १७२.१६ ते वध्यमानाः समरे (कर्ण) २४.७५ ते वयं निशि विधांता (सौप्तिक) ४.६ तैयानि चैवातिरसानि(वन) ११२.१५ ते रथगंजसाश (उद्योग) १७३.१७ ते ऽवतीर्णमुपथ त्य (आश्व) ७७.२ ते वध्यमानाः समरे (द्रोण) १२१.५७ ते वयं पाण्डवज्येष्ठं (आ) १४१.२७ ते यान्ति नरशार्दूल (वन) २४.१४० ते रथंर्दशिताः सर्वे (वन) १६.१० तेऽवतीय कुरुक्षेत्र (भीष्म) १.३ ते वध्यमानाः समरे (द्रोण) १२७.५७ ते वयं पाण्डवधनः (सभा) ७४.६ ते युद्ध सन्ज्यवर्तन्त (वन) १७३.३४ ते रथनगराकार (शांति) ४७.१०७ ते ऽवतीयं कुरुक्षेत्र (शांति) ४८.३ ते वध्यमाना: समरे (द्रोण) १३८.१० ते वयं पाण्डवं सर्वे (वन) ८६.१६ ते युधिष्ठिरमासीनम (वन) ५५५ ते रथः सुप्रसंयुक्त (भीष्म) १८.४५ तेऽवतीर्य रथेभ्यश्च (सौप्तिक) १.२३ ते वध्यमानाः समरे (द्रोण) १७३.१६ ते वयं पाण्डुपुत्रेभ्यो (शल्य) ४.४४ ते युष्मासु समस्ताश्च (वन) १.३२ ते राक्षसाः सुसंऋद्धा (द्रोण) १५६.१४० ते वध्यमाना गन्धर्वा (वन) २४५.१० ते वध्यमानाः समरे (भीष्म) ५७.३४ ते वयं पार्थ दीर्घस्य (स्वर्ग) २.३४ त यूय धममुत्सृज्य (बाण) १९३.५० ते राक्षसास्तथा राजन (अन) १९.३५ ते वध्यमाना गन्धवाः (वन) २४५.१५ ते वध्यमानाः समरे (भीष्म)१०८.२१ ते वयं पृथिवाहता (शाति) ७. ते यूयं मानसैः शुद्धा (वन) ३.२२ ते राज्ञो धृतराष्ट्रस्य (उद्योग) ५५.१६ ते वध्यमाना दैतेयाः (वन) १७३.२४ ते वध्यमानाः समरे (शल्य) १६.३ ते वयं प्रमुखे तस्य(भीष्म) १०७.१०४ ते यूयं मे रथं चैव (कर्ण) ३४.१५ ते रात्री कृतकर्माणः (द्रोण) १८७.६ ते वध्यमाना द्रोणेन (द्रोण) १२५.४६ ते बध्यमानास्त्रिदर्श (वन) १०५.८ ते वयं प्राप्तकालस्य (आ) २००.३१ ते यूयं यदि मन्यध्वमु(द्रोण) १८४.२७ ते रात्री प्रस्थिताः सर्वे (वन) १२.६३ ते वध्यमाना द्रोणेन (द्रोण) १५६.३० ते वध्यमानास्त्रिदर्श (वन) १०५.६ ते वयं मृगयाशीला (आ) १४६.२६ ते यूयं संहता भूत्वा (उद्योग) १६०.७५ ते रात्री शकुना भूत्वा (आ) १०७.१६ ते वध्यमाना द्रोणेन (भीष्म) ७५.३३ ते बध्यमाना हरिभि (वन) २८६.१६ ते वयं राजवंशेन (आ) १४१.३६ ते यूयं संहताः सर्वे (कर्ण) ३४.७ ते रात्री समभिऋद्धा (वन) १०२.२ ते वध्यमाना पार्थेन (भीष्म) १०२.१४ ते वनेन वनं गत्वा (आ) १५६.१ ते वयं बाहुबलिनः (वन) ५२.११ ते यूयं सहिता भूत्वा (द्रोण) १९२.१५ ते रुद्राः प्रकृतिश्चंव (शांति)३४०.३८ ते वध्यमानाः पार्थेन (भीष्म) १०४.४ ते वयं कौरवेयाणा (आ) १४२.१६ ते वयं वीरशयनं (उद्योग) १२७.१७ ते यूयं सहिताः सर्वे (द्रोण) १६४.२५ तऽयन्ति सदा (शांति) ३४३.५४ ते वध्यमाना भीमेन (द्रोण) १७७.२४ ते वयं जात संदेहाः (शांति)३६२.१८ ।। ते वयं संशयं प्राप्तः (भीष्म) २१.५ ते रवान्मेषसंकाशान (सभा) ७३.१८ तजुनेन शरा मुक्ताः (दाण) ३०.३० ते वध्यमाना भीमेन (भीष्म) ११६.३५ ते वयं तं नरव्याघ्र (वन) १४१.२२ ते वयं सहितास्तात (सोप्तिक)४.११ ते रचान रथिन: (उद्योग) १५३.२१ तेऽयं सन्ततमासाद्य (उद्योग) ६४.१३ ते वध्यमाना भीष्मेण (भीष्म) ८८.४ तं वयं दमयन्त्यर्थं (वन) ६६.४ ते वयं साधु पञ्चालान (आ) १६८.६ ते रथाः पञ्च राजेन्द्र (उद्योग) १६६.११ तेऽलंकृताः कुण्डलिनो (आ) १७.१ ते वध्यमाना भीष्मेण(भीष्म) १०६.५१ ते वयं धृतराष्ट्रस्य (आ) १५०.६ ते वयं स्मरमाणास्तान (द्रोण) १७.१३ ते रथा रथिभियुक्ता (शल्य)२३.१. ते ललाटं विनिभिद्य (द्रोण) १३६.७ ते वध्यमाना माद्वाण (वन) १७३.३१ ते वयं नयमास्थाय (सभा) १७.६ ते वयं स्वर्गमिच्छन्त:(शांति) १००.४१ For Private Personel Use Only wwwEjanelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy