SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : । श्लोकानुकमणी ते चापि राज वचनात् (बाथम)३६.२२ ते चेन्मियो धृति (शांति २५६.१२ तेजसस्तपसश्चैव नित्यं (अनु) ८.२५ ते ध्वजैजयन्नीभि (कर्ण) ४६.२४ तेजोमयं दुराधर्ष (उद्योग) ५६.२३ ते चापि सदृशं वर्ण (अनु) ४८.१६ ते चैनमन्ववर्तन्त मन्त्रिणः (आ)४३.३४ ।। तेजसा च सुवृष्टी (आ) २१२.२४ तेजसा शक्यते प्रारत(शांति) ३०१.२२ तेजोमयो नित्यमयः(शान्ति) २४५.३४ ते चापि सर्वप्रवरा (द्रोण) १७६.२२ ते चंब प्रातरः पञ्च (शल्य) १.३६ ।। तेजसा तपसा व (बनु) १४.६४ तेजसा सूर्यसंकाशः (सभा) १७.१५ तेजो महेश्वरं स्कन्न (शल्य) ४.६ ते चापि सर्वा-प्रतिपूज्य (वन) ११८.२१ ते व प्रातरः पञ्च (सोस्तिक)६४६ तेजसा तपसा चंच (आ) ७१.३० तेजः सर्यमासस्य (अ) १४.१८२ ते चाप्यन्तं न पश्यन्ति (शांति) १८२.२५ ते चंव सर्वे सहिताः (वन) १०६.१६ तेजसा तव तेजाच (वन) २०२.२८ तेजस्तयोग्रं न सहेत (वन) १७६.१४ तेजोरा शि महात्मानं (उद्योग) ९०.२६ ते चाबले परिम्लाने (सभा) १७.४५ ते वान्ये पृथक् सर्वे (आश्रम) १६.५ तेजसा तस्य गर्भस्य (अनु) ८५.७४ तेजस्विनं त विद्वांसो (वन) २६.१८ तेजोवघनिमित्तंतु (भीष्म) १२२.११ ते चारणसहस्राणां (आ) १२६.११ ते चोकछवृत्तये (शांति) १६६.६५ तेजसा तस्य देवस्य(अनु) ८५.५७ तेजस्विनः सोमसुतो (सभा) ७.१० तेऽचिरेणैव कालेन (आ) १३०.३० । . ते चोदिताः पाणिव (द्रोण) १६३.१३ तेजसाऽऽदित्यसदृशः (आश्व) ४.२० तेजस्विनस्तव पिता (आ) ४०.२९ तेजोवधं सतपत्रस्य (कर्ण) ७.१० ते चेत्कालकृतोद्योगात् (अन्)१४५.६३ ते चोचमाना विधिवत (वन) ७१.२३ तेजस।ऽऽदित्यदृशो (उद्योग) ६०.३० तेजस्वी च महात्मा च (उद्योग) १०.३ तेजो वायौ तु संसक्तं (शांति)३०१.२१ ते चेत् कुरूननुशिष्याष(उद्योग) २५.६ ते छाद्यमान बाणोध (द्रोण) १२३.६ तेजसा दीप्यमानस्तु (भीष्म) १७.३६ तेजस्वी च यशस्वी च (उद्योग) ११.२ तेजोवीर्यबल यान (भीष्म) १४.५१ ते चेत्पित्र्ये कर्मणि (उद्योग) २६.२० तेज आदास्यसे पश्यन (उद्योग) ११.८ तेजसा निदहेल्लोकान् (आ) ७१.३६ तेजांसि यानि दृष्टानि (महा) ३.२६ तेजोवीर्यबलोपेत (भीष्म) ६४.५६ ते चेत्सर्वप्रमाणं वै (शांति) २६०.१० तेजः कर्माणि पांडित्य (शांति) १२१.३३ तेजसाऽभ्यधिको (शांति) ३४३.३५ तेजांसि रिपुसैन्याना (भीष्म) १६.६ तेजोवीर्यबलोपेतं (आ) ३०.११ ते चेदक्षत्रियाः सन्तो (शांति) ६५.४ तेज: क्षमा धृतिः (भीष्म) ४०.३ तेजसामपि यत्तेजस्तप (अनु) १७.२६ ते जातरुधिरौत्पीड़ा: (भीष्म) ९३.३४ तेजो वृषो चुतिधरः (अनु) १४६.६४ ते चेदभिनिवेष्यन्ते (उद्योग) ७७.१७ तेजः क्षमा शान्तिः (शांति) २७०.४७ तेजसा भास्कराकारों (शल्य) ४०.२७ ते जानानास्तु (आ) २०१ ते चेदस्मान युद्ध (उद्योग) ४८.६३ ते जग्मुर्धरणी (द्रोण) १३१.५७ तेजसा यशसा बुढ्या(शांति) २३०.६ तेजेयुबलवान्धीमान्सत्ये (आ) ९४.११ तेजो हृतं वत्रेण (द्रोण) ६४.६. ते चेदि पाञ्चाल (भीष्म) ५६.१२१ ते जम्मुस्तूर्णमाकाशं (दन) १६२.३५ तेजसा यशसा लक्ष्म्या (वन) ६४.१० तेजोंऽशानां च संपातो (आ) २.८ तेजो ह्यग्निस्तथा (शांति) १८४.२१ ते चेदिमे कौरवाणां (उद्योग) २६.१६ ते जहनुस्तो महेष्वासो (द्रोण) ६३.२२ तेजसाऽल्पेन संयुक्ता (भीष्म) १०.१३ तेजी दमेन ध्रियते (शांति) २२०.६ ते तत्र द्रौपदी लकवा (आ) ६१.३१ ते चेद्भवन्ति राजेन्द्र (अनु) १००.५ ते उनास्ता गति (शांति) १७.२४ तेजसा वपुषा चंव (अनु) ५१.३१ तेजोपहारी बलहा (अनु) १७.५३ ते तत्र धिष्ठितास्तेषां (शल्य) ३०.२५ ते चैनमनुनेष्यन्ति (उद्योग) ८०.१७ ते जवेन महावेगाः (वन) १६१.२६ सेजसा वपुषालक्ष्म्या (अनु) १०७.१२६ तेजोबलगुणोपेता (वन) १६१.२५ ते तत्र नियता: कालं (आ) ६१.२७ ते चनं भूशसं तप्ताः (द्रोण) २५.४३ तेजसस्तपसाव कोपस्य (बा) ७१.२८ तेजसा वर्चसा चैव युक्तं (वन ११५.४ तेजोवलसमायुक्ता (वन) ७१.१३ ते तत्र भुक्त्वा पुरुष (आ) १९४.१४ For Personal use only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy