SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ तस्यैव ह्रियमाणस्य (शांति) १०४. २६ तस्यैवोध्वं तिर्यगधश्च (अनु) १५८.२२ तस्यैश्वयं च धैर्यं (शांति ) २२७.६ तस्यै स प्रददो मन्त्रमा (आ) १११.६ तस्योच्छवृत्तेर्यवृत्त (आश्व) १२.२ तस्योत्तरीये निहतः स ( आ ) ५६.१० तस्योत्स॒ङ्गळे निपतितं (द्रोण)१४६. १२८ तस्योदरे मया दृष्टा: (वन) १८८.११६ तस्योद्वगयाच्चापि (भीष्म) ४६.५ तस्योन्नतां सुनसं (द्रोण) ३१.२५ तस्योपदेशं वक्ष्यामि (आश्व) १९.१६ तस्योपरि सपत्नस्यं (शांति ) १३८. २९ तस्योपविष्टष्य सतो (उद्योग) १७६.१७ तस्योपविष्टस्य मुने: (सभा) १७.२८ तस्योपायं प्रवक्ष्यामि (आश्व) ३५.४२ तस्योपालक्षये कृष्ण (स्त्री) २०.३ तस्योवाताभिहतास्ताम्र (वन) ११.१२ तस्योध्वंबाहोः सदृशं (शल्य) ६०.१० तां इमा वित्र मुक्येम्यो (अनु) ६६.४४ तां कन्दमानामत्यर्थं (वन) ६३.२० Jain Education International तां कर्णभुजनिभुंक्ताम (द्रोण) १३३.२४ तो कश्यपस्यानुमते (वन) ११७.१३ तां कालरात्रीमिव ( शल्य) १७.४३ तां कीचकः प्रधावन्ती (विरा) १६.१० तां कृशां च विवण (शल्य) ४२.२३ तां कृष्यमाणां च (सभा) तां क्रोशान्तीं पृथा (सभा) तां क्षमां तादृश कृष्णे (वन) २६.४१ तां गच्छन्तीमन्वगच्छत् (आ) १९७.१४ तां गति परमामेति (शांति) २१७ ५ तां गदां बहुभिः कर्ण (द्रोण) १८८.१७ तां यामृषिः स्मूमस्मि (शांति ) २६८.९ तां च चिक्षेप संक्रुद्धः (भीष्म) ११९.२८ तां च दृष्टैव कौन्तेयो (वन) १५३.१० तां च धर्मेण संप्राप्य (अनु) १५२.६ तां च मायां तदा (बा) २२७.१० तां च सेनामतिक्रम्य (द्रोण) १४१.११ तां च दृष्टव कल्याणी (आ) १७१.३४ तां च शप्तवतीं देवः (बा) तां चाथ दृष्ट्वा (वन) ५.४८ १७७.१० ६७. ५४ ७९.१० श्रीमहाभारतम् ।। श्लोकानुक्रमणी तां चापि जातां सुश्रोणि (आ) १६७.४६ तो चाभिजघ्निवान् (भीष्म) १०१.२६ तां चासीनौ ददृशतुर्थी (विरा) १६.१३ तां चेच्छक्रोषि निर्मातु (शांति ) १०५.२ तां चेदहं न दित्सेयं (आ) १५८ १७ तां चैव भार्या दुष्यन्तः (मा) ६४१२१ तां चैवाग्रयां स्त्रिय ( आ ) १९७.४२ तां जहार बलाइजा (दन) २७३.६ तां ज्वलन्तीमिवाकाशे (कर्ण) ४९.४५ तां तथा कुर्वती (शांति ) २५८.१७ तां तथा ब्रवतीं श्रुत्वा (बन ) ४६.३६ तां तथा मानुषं रूपं (आ) १५३.१५ तां तथा मोहमापन्ना ( आ ) तां तथावादिनी (उद्योग) १३६.२८ १७६.१९ २७७४७ तां तथा विकृतां (वन) तां तथा शोभितां माल्य : (आ) १२७.८ तां तदा धृतराष्ट्राय (आ) ११०.१६ तु तेजस्विनीं कन्यां (आ) ११२.२ ६३.२७ तां तु दृष्ट्वा तथा (वन) तां तु तृष्ट्वा निपतितां (आव) ६९.२ तां दृष्ट्वा चारुसर्वाङ्गी (वन) २९१.६ For Private & Personal Use Only तां तु पद्मपलाशाक्षी (वन) २९३.२७ तां तु पुष्करिणी रम्यां (वन) १५३.६ तां तु प्रपतितां दृष्ट्वा (महा) २.४ तां पु प्रादात्पिता (आ) ५.२० तां तु रक्षस्तदा ब्रह्मन् (आ) ५.१८ तां तु लक्ष्मीवतो लक्ष्मी (सभा) ३६.१० तां तु सेनां महाराज (शल्य) १०.५३ ते सेनां समालोय (कर्ण) २२.३० तां तूपयातो राजेन्द्रः (वन) १६.१ तां तो भीमो वनं घोरं (आ) १५१.१५ तf त्वकामयत श्रीमान् (अ) १५४.१३ तां ददर्श पुरे तस्मिन् (आ) २१५.१६ तां दद्र स्वयं ब्रह्मा (आ) ६.५ तां दर्शय स्थिरो (द्रोण) तां दिदृक्षुरहं योगा (अनु) १६०.३० १४१.४ तां दिव्यवपुषं दृष्ट्वा (शल्य) ५१-९ तां दीनमनसः सर्वान (मो) ७.६ तां दृष्ट्वा गालीव (शल्य) ५२.१९ तां दृष्ट्वा चारुसर्वागी (अनु) ३८.४ ३५० तां दृष्ट्वा चिन्तयामास ( आ ) १००.२४ तां दृष्ट्वा तत्र मनुजा: (वन) ६४.११६ तां दृष्ट्वा दर्शनीयाङ्गी (वन) १२३.२ तां दृष्ट्वा देवकी (द्रोण ) १४४.११४ तां दृष्ट्वा देवगर्भाभा (विरा) १४.५ तां दृष्ट्वा द्वारकां पार्थ (भी) ५.१२ तां दृष्ट्वा नेह पश्यामि (मो) ६.६ तां तु दृष्ट्वा नर (द्रोण ) १११.२५ तां दृष्ट्वा पाण्डुपुत्रस्य (सभा) ४९. ३६ तां दृष्ट्वा पुरुषा (विरा) २४.१३ तां दृष्ट्वा प्रभया (शांति ) २२५.२ तां दृष्ट्वा मुनयस्तुष्टा ( शल्य) ३८. १४ तां दृष्ट्वा राक्षसेन्द्र (वन) २९०.१० तां दृष्ट्वा विदितो हृष्ट: (वन) ४५.५ तां दृष्ट्वा विनिवृत्तस्त्वं (अनु) ११.२५ तो दृष्ट्वा सीदती सेनां (शल्य) ११.१० तां दृष्ट्वा हृष्टरोमाऽभू (बा) १७.२९ तां देवदेवः प्रीतात्मा पुन: (आ) ४.९ तां देवसमिति तस्य (वन) १३०.२२ तां देवो दर्शयामास (उद्योग) १२५७.७ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy