SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ तयाणमयं वर्ष (वन) १६.१२ तस्य भाव विदित्वा स(आ) १७६.२० तस्य मां राक्षसेनस्य (मा) १५४.६ तस्य मेष स्थितस्येह (समा)२२.६ तस्य राज परो धर्मो (अनु) १४१.४६ तस्य बाणमयं वर्ष (विरा) ५८.६५ तस्य मित्त्वा तनुत्राणां (द्रोण) ३७.२८ तस्य मामवगच्छध्वं भार्या(वन)६४.८४ तस्य मे तप्ततपसो(शांति) ३४०.२६ तस्य राज्ञः पुरे तस्मि (आ) १७३.३८ तस्य बाणसहस्त्रं स्तु (शल्य) २२.२ तस्य भित्वा तनुत्राणां(विरा) ६०.२६ तस्य मायापिनद्धांगा(शांति) २१३.३ तस्य मे वृहिणवीरस्य (द्रोण) १४०.८ तस्य राज्ञः शुभै राज्यैः(अनु) ६२.४४ तस्य बालस्य यत्कृत्यं (समा) १५.१० तस्य भीमस्तदाचल्यो(सभा) २६.१५ तस्य मायामयो वीर रथो (वन) १७.१२ तस्य मोर्वीमपाकर्षच्छर:(बिरा) ५.२५ तस्य राज्ञः सुतो वीरः (वन) ६४.४९ तस्य बुद्धया विचार्येव (द्रोण) २७.१४ तस्य भीमस्य भीष्मेण (सभा) ४२.१४ तस्य मार्गादपाक्रामसर्व(वन) ३७.३० तस्य मौवीं च मुष्टि (द्रोण) ८१.१५ तस्य रामो ददो दिव्यं (वन) ६६.५३ तस्य बुद्धिः प्रादुरासी(शांति)२७१.३८ तस्य भीमो धनुर्मध्ये (भीष्म) ११३.१७ तस्पमार्गोऽयमधः (शांति) २१६.१६ तस्य यज्ञ, पशुपतेस्तपः(बनु) ८५.९६ तस्य रुपगुणोपेता गङ्गा (आ) ९७.२ तस्य बुद्धिरियं (शल्य) ४२.११ तस्य भीमो धनुश्छि(द्रोण) १६६.४६ तस्य माहात्म्ययोगेन (भीष्म) ६६.३६ तस्य यज्ञस्य समयः (सभा) १३.२३ तस्य रुपं प्रपततः (वन) २१.२३ तस्य बद्धिः समुत्पन्ना(उद्योग)१४७.१५ तस्य भीमोऽपि द्विरदं (कर्ण) १२.४३ तस्य मुष्टिहतस्याजी(द्रोण) १५५.२४ तस्य यज्ञस्य संपत्त्या (शल्य) ३६.१० तस्य रूप बभौ राजन् (द्रोण)१९१.३६ तस्य तदब्रह्मणः काया(वन) २२२.२६ तस्य भीमो भृश (द्राण) १२९.२७ तस्य मूधानमा प्रातु (मा) ६.३ तस्य यज्ञो महानासीद(शांति) ३३६.५ तस्य रूपं शरस्यासी (द्रोण) १९१.५ तस्य ब्रह्मन् करोः सर्व (आ) ८.४ तस्य भीमो रणे क्रुद्धः(शल्य) ११.४६ तस्य मूर्धानमासाध (वन) ३६.५३ तस्य युद्धाथिनो दपं युद्धे(वन) १४.६ तस्य रूपमभद्राजन्भी (द्रोण) १९९.५८ तस्य ब्रह्मर्षिपुत्रस्य (शांति) ३३२.२२ तस्य भीमो वघं प्रेप्सु (विरा)१६.१४ तस्य मूघान्निषकस्तु (भाष्म) ७.१४ तस्य योधा महावीर्या (उद्योग) १६.२ तस्य रेत:प्रचस्कन्द (वन) ११०.३५ तस्य भार्या जनस्था (वन) १४७.३३ तस्य भीमो हयान्हत्या(द्रोण) १३६.८ तस्य मृधो समभवद्घो(शांति)३४७.४६ तस्य यो वहते भार (शांति) ६५.३५ तस्य रोषान्महाराज (द्रोण) ५२.४० तस्य भार्याजवीद् (आश्व) १०.४२ तस्य भूमिमयो देहः (शांति) २७५.११ तस्य मूनि शित बङ्गावन) ३६.५२ तस्य योऽसौ तदाऽकण (विरा) १६.११ तस्य सेषान्महाराज (शांति)२५६.१६ तस्य भार्याऽभवताजजन (वन)३०६.२ तस्य भत्या विगुणता(शांति) ११५.७ तस्य मूलं समाश्रित्य(शांति) १३८.२१ तस्य योनौ प्रयुक्तस्य (शांति)३३१.१५ तस्वरुपविष्टस्य (शांति) ११६.१० तस्य भार्या रुचिर्नाम (अनु) ४०.१७ तस्य मद्राधिपो हत्वा(द्रोण) १६७.२७ तस्य मेघप्रकाशशस्य (उद्योग) १६.५ तस्य राजस्तदा देवाः (कर्ण) २४.५७ तस्पर्षे भूज शिरिसि(वन) ११०.३६ तस्य भार्या व्रतकशा (शांति) २७२.६ तस्य मन्ये मतिः (भीष्म) ७६.२५ तस्य मेघोपमं सैन्या (वन) २८६.६ तस्य राजन् गुरुकुले (शल्य) ४०.४ तस्य लक्ष्म न पश्यामि (द्रोण)१२६.३१ तस्य भार्याशतमिदं (माधम) २६.४६ तस्य ममंग्छिदं घोर (शांति) १२५.१७ तस्य मे दुःखमुत्पन्नं दृष्ट्वा (अ) ४५.९ तस्य राजन्फलंविधि (अनु) ७५४१ तस्य लज्जान्वितस्यैव (वन) २४७.४ तस्य भार्यासहस्त्राणां (द्रोण) ६५.२ तस्य माद्रीसुतः केतु (द्रोण) १४.२३ तस्य मे प्रश्न उत्पन्न (शांति) ३६११६ तस्य राजन् स निस्त्रिशं(भीष्म)६१.३० तस्य लाघवमाज्ञाय (द्रोण) १४.८० तस्य भार्यासहायस्य (शांति) १४३.१७ तस्य माद्रीसुतश्चाप (भीष्म)१११.३० तस्य मे संशयं छिन्धि(कर्ण) ५३ तस्य राज विधाता (वन) १९८.२५ तस्य लाधवमार्गस्थ (भीष्म) ४७.१६ तस्य भायें त्वभवतां (वन) १०६.६ तस्य मां तनयां सर्वे (वन) ९४.७७ तस्य में सारथि शल्यो (कणं): ३१.५६ तस्य राजा सिंहगते: (सभा) ७७.२३ तस्य लापवमार्गस्थमा (भीष्म) Jain Education Internal For Private Personel Use Only wwwalibrary
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy