SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुकमणी या (आश्व) २६.२६ अनपत्यतैकपुत्रत्व (आ) १००.६७ अनया चैव भक्त्याते (अनु) १४.३४० अमर्थानामथिष्ठान (शांति) १५६.१ अनवाप्यं च शोकेन (उद्योग) ३६.४५ आस्मन् (वन) १८८.४ अनपत्यस्तु राजर्षि (वन) १२६.७ अनया छन्द्यमानोऽहं (अनु) २.६५ अनश्चिार्यस्पेण (सभा) ८१.१० अनवाप्य शमं तत्र कृष्णः(शल्य) ३५.८ रूपा वाजनी (भीष्म) २०.२० अनपत्यस्य पुत्रोऽयं (वन) ३०६.१० अन या पितृभक्त्या (आ) २.७ अनर्थाः संशयावस्थाः (वन) ३२.४३ अनवेश्य ययौ वेश्म क्रोध(आ) ७८.१४ सवारजनु) १४६.११३ बनपत्योऽभवत्प्राणो (शांति) ३२८.३४ अमया पितुभक्त्या च (वन) ८३.३० अथित्वान्मनुष्याणां (अन) ३८.१६ अनवेक्ष्य सुखादान (शांति) १२.६ अनन्तविजयं राजा (भीष्म) २५.१६ अनपत्योऽसि राजर्षे (उद्योग) ११८.७ अनया: संपुवर्तेरन्भवेद (शांति)६८.२६ अनर्थे जातनिबन्ध (उद्योग) १०६.१ अनवेक्यैव संहृष्ट: (शांति) १४६.६ अनन्तविजय राजा (भीष्म) ५१.२६ अनपेक्षः शुचिर्दक्ष (भीष्म) ३६.१६ अनया सह लोकांश्च (अनु) २.८५ अनर्थो हि भवेदों (शांति) १७४.६१ अनव्यवहित या (शाति) १४२.२४ तब्रह्मन् (भाष्य) ६५.५४ अनपेक्ष्यैव पितरं (शांति). ७.२८ अनया हतमेवेद (शांति) १४२.२२ अनर्थों ह्यर्थसंकाश (सौप्तिक) १०.१२ अनश्नन्त्याः पचन्त्याश्च (शल्य) ४८.४३ अनन्तवीर्यण च (कर्ण) ७६.६५ अनबन्धं क्षयं हि (भीष्म) ४२.२५ अनयाऽहं वशीभूतः (शांति) ३०७.३० अनन्तश्चास्मि (भीष्म) अनर्म चापि सहितं (वन) २३३.२८ अनधिता दानपुण्यं (उद्योग) ३६.५३ ३४.२५ अनभिज्ञेयरूपाणि द्वारको (वन) २०.३ अनया हि तपस्विन्या (शल्य) ४८.४८ अनहते यद्ददाति न (शांति) २०.६ अनश्वा खलु मागधी (आ) ९५.४१ अनन्तेजा गोविन्दः (भीष्म) २१.१४ अनभिज्ञेयरूपां च (द्रोण) २०१.३६ अनयेद्यं सुतं सोमः (वन) २२४.२० अनहते यद्ददाति नं (शांति) २६.३० अनसूयः कृतशश्च (वन) २०६.४२ अनन्ता ह्यक्षया नित्यं (अनु) १३२.६ अननं च महाघोरः (भीष्म) २.३३ अनत्र अनयो योऽयमागन्ता (उद्योग) ४६.३५ (पद) २०७.६६ अनन्तो द्वादशभुज (शल्य) अनभिध्या परस्वेषु (अनु) १३.५ अनहं पुरुषव्याघ्र (भीष्म) १४.११ अनसूया क्षमा शन्तिः बनयोर्वीरयोदे को (शल्य) ५८.२ अनन्तो भगवान् देवः (स्वर्ग) अनभ्याहतचिन्तः (शांति) २४५.१६ अनरण्यो नरपति (अनु) १६५.५६ अनहमाणान् कौन्तेयान् (द्रोण) ९.३२ अनसूया क्षमा शांति(शांति) २२०.१८ अनहनिपि चबान्या (शांति) १०४.३१ अनसूयोऽर्जवं शौच (उद्योग) ३४.७२ अनन्ता हुत भुग-(अनु) १४ अनऽशनिनिर्घोषः (उद्योग) ८४.५ बनया महाराज (अनु) ५१.२२ अनश्चिाहता (शान्ति) २९२.१८ अनसूयाऽविहिंसा च (वन) २५६.१८ अनन्दन मया जात (उद्योग) अनमित्रश्च निबन्ध (आश्व) १८.६ अनघुनायां च भुवि (द्रोण) १४५.१५ अनहें ब्राह्मणे दत्तं (शांति) ४.२६ अनस्युः कृतप्रज्ञः (उद्योग) ३५.६५ अनन्यचेताः सततं (भीष्म) अननं प्रववर्ष चौः (सभा) ४५.२६ अनर्थमर्थतः पश्यन्नर्थ (उद्योग) ३४.६१ अनसानि लयोस्तुल्यं (कर्ण) ६६.७ बनसूयुरध:शायी कर्म (शांति) ३५.३ अनन्यदेवता नित्य (द्रोण) ५४.२७ अनयत्प्रेतलोकाय (द्रोण) १४५.८२ अनर्थमर्थ मन्यसे (सभा) ५६.१२ अनलायाः की पुत्री (आ) ६६.६६ अनसूयुरपापस्थो (अनु) १०७.२४ पाच मत्तस्त्व (वन) १२.४७ अनयन परलोकाय (भीष्म) १०३.१८ अनर्थकमिदं सर्व (द्रोण) १४३.१७ अनल्पेन प्रयत्लेन (उद्योग) १००.२ अनस्त्रविदयं सर्वो (द्रोण) १८५.११ a) २३.२२ अनयस्यानुपायस्य (सभा) १७.५ बनर्थक विप्रवास (उद्योग) ३३.१०८ अनवज्ञा पितय क्ता शांति) २६६.१३ बनागच्छत्सु पुत्रषु (आ) १९०.४४ अनन्य हि नरत्याघ्र (वन) : पना ३०.६ अनया क्रुद्धया दृष्टया (वन) २०६.२४ बनर्थस्य न कामोस्ति(शांति)१६७.२५ अनवद्य ह्यसंबुदाः (सभा) १७.८ अनागतं च न ध्यायेन (आश्व)४६.४२ For Private Personal use only www.alinelibrary.org Jain Education Intersalon
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy