SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ७.२१ ३९.३२ ४२.१६ तस्य तद्वचनं श्रुत्वा (द्रोण) १६९.२० तस्य तद्वचनं श्रुत्वा (द्रोण) ११०.५४ तस्य तद्वनं श्र ुत्वा (भीष्म) १०८.४४ तस्य तद्वचनं श्रुत्वा (भीष्म) १०८.५१ तस्य तद्वचनं धत्वा (वन) ६.११ तस्य तद्वचनं श्रुत्वा (वन) तस्य तद्वचनं श्रुत्वा (वन) तस्य तद्वचनं श्रुत्वा (वन) तस्य तद्वचनं श्रुत्वा (वन) ७०.१३ तस्य तद्वचनं श्रुत्वा (वन) १४२.११ तस्य तद्वचनं श्रुत्वा (वन) १७१.२२ तस्य तद्वचनं त्वा (वन) २४०.२५ तस्य तद्वचनं श्रुत्वा (वन) २४१.२८ तस्य तद्वचनं श्रुत्वा स (वन) २७९.२१ तस्य तद्वचनं स्त्रीषु (विरा) ३६१४ तस्य तद्वचनं श्रुत्वा (विरा) ७१.२२ तस्य तद्वचनं श्रुत्वा (शल्य) ३३.५६ तस्य तद्वचनं त्वा (शल्य ) ४२.२५ तस्य तद्वचनं त्वा (शल्य) ५६.४२ तस्य तद्वचनं त्वा (शल्य) ६५.२१ Jain Education International तस्य तद्वचनं त्वा (कांति) २३.४० तस्य तद्वचनं श्रुत्वा (शांति ) १४६.९ तस्य तद्वचनं त्वा (शांति) १६६.७ तस्य तद्वचनं श्रुत्वा (शांति)२५६. ११ तस्य तद्वचनं श्रुत्वा (सभा) ४२.६ तस्य तद्वचनं श्रुत्वा (सभा) ४५. १७ तस्य तद्वचनं साधोः (सौप्तिक ) १६.४ तस्य तद्वचन त्वा (स्त्री) ८.१२ तस्य तन्न प्रियं राज्ञः (आ) १८.१४ तस्य तन्मतमाज्ञाय (उद्योग) ८४.२४ तस्य तन्मतमाज्ञाय (भीष्म) ११५.१६ तस्य तं तुमुलं शब्दं (द्रोण ) १७९.२ तस्य तं नवतो नादं (भीष्म) ६४.६३ तस्य तं निनदं श्रुत्वा (उद्योग) ८३.५६ तस्य तं निनदं श्रुत्वा (कर्ण) १६.३७ तस्य तं निनदं श्रुत्वा (द्रोण) १२९.३५ तस्य तं निनदं श्रुत्वा (वन) २२५.३० तस्य तं तुत्रमभिगम्य (आ) ३.१४ तस्य तर्पयतो देवान् (सस्य ) ५१.८ तस्य तल्वाषवं दृष्ट्वा (द्रोण)१२५.४४ 177 तस्य तलाघवं दृष्ट्वा (शल्य) १६.१२ तस्य तस्य प्रसादाते ( ब ) १२२.३७ तस्य तस्य विघाताय (द्रोण) १८८.३४ तस्य तस्य शिर शिखरवा (द्रोण ) १५६.४५ तस्य तस्य सरिच्छ्रेष्ठा (शल्य ) ४१.३७ तस्य तात बधात्सर्वे (शांति) २०७.१६ तस्य तात बधादेव ( भीष्म) ६७.१६ तस्य तानशनिप्रख्यानि (द्रोण) १३१.४७ तस्य तानीषुवर्षाणि (द्रोण) १३१.२५ तस्य तां शीघ्रतामीक्ष्य (आश्व) ७४. १७ तस्य तामभयां वाचं (विरा) ६७.६ तस्य ताम्रतली तात (वन) १८८.१३२ तस्य तावच्छती सन्ध्या (वन) १८८.२३ तस्य तावच्छती सन्ध्या (वन) १८८. २४ तस्य ता विपुला : (शांति) १५४.९ तस्य तीक्ष्ण महावेगं (कर्ण) २५.२८ तस्य तीर्थस्य रूपं वे (वन) ११.३८ तस्य तुण्डे महेष्वासो ( भीष्म) ७५.१६ तस्य तुष्टो महादेवो (अनु) १४. १०७ तस्य तुष्टो महादेवी (कर्ण) ३४.१३० For Private & Personal Use Only तस्य तुष्टो महादेवो (द्रोण) १४४.१६ तस्य ते कवचं भित्त्वा (भीष्म) ७३.१० तस्य तेजोमय सूर्यो (शांति) २८०.२२ तस्य ते तद्वचः श्रुत्वा (सभा) ६८.५४ तस्य ते न व्यथां (भीष्म) २१.१७ तस्य तेन शिरः कायाज् (शल्प) १०.५० तस्य तेनानुभावेन (शांति ) २७२.१८ तस्य तेनावकीर्णस्य (आश्व) ७७.२१ तस्य ते पृथिवीपाला (उद्योग) १५.२३ तस्य तेऽर्थाच कामाच् (वन) ३१.१३३ तस्य ते विदितप्रज्ञ (सभा) ५०.१६ तस्य ते शिरसा गृह्य (शल्य) २९.९ तस्य ते सम एवास्तु (सभा) ८१.३७ तस्य ते सैनिका राजंश्च (शल्य ) ४०. ११ तस्य तैः कारणजंतोः (आश्व) १७.१४ तस्य त्वं पुरुषव्याघ्र (कर्ण) ३५.३८ तस्य त्वं पुरुषव्याघ्र (सभा) १२.२८ तस्य त्ववरजः पुत्रः (अनु) १४७, ३० तस्य स्वहानि चत्वारि (द्रोण) १९१.९ तस्य त्वं हि यथाकाम (वन) ४५.१६ पृच्छ तस्य दर्शनतृष्णा मा (वन) १४१.४ तस्य दर्शनमिष्टं वो (अनु) ८५.२६ तस्य दानं क्षमा (उद्योग) ६३.१० तस्य दारक्रियां तात (उद्योग) १७३.६ तस्य दिव्यं धनुः षष्ठं (कर्म) ३१.५३ तस्य दीप्ता महाबाणा (द्रोण) १६.३ तस्य दुःखपरीतस्य (अनु) ७१.१० तस्य दुर्वावस्थ (कर्ण) ३.१४ तस्य देवस्य यद्वकं (द्रोण) २०२.११६ तस्य दृष्ट्वा तपोवीर्यं (उद्योग) ९.७ तस्य दृष्ट्वा तु तत् (भीष्म) ७३.३० तस्य दृष्ट्वाऽभवद्बुद्धि (बन ) ४७.४ तस्य दृष्ट्वा महत्त्वं (शांति) ६७.३१ तस्य दृष्ट्वैच ववृधे (वन) ५५.१४ तस्य देहपरित्यागा (शांति) ६१.१७ तस्य देहविनिष्कान्ताः (वन) २९.६० तस्य दोषान् प्रवक्ष्यामि (अनु) २२६.३० तस्य दी: शासानिविद्ध्वा (दोष) ४८.९ तस्य द्रोणः पुनश्चापं ( भीष्म) ७७.६९ तस्य द्रोण: शितैर्बाण (द्रोण) १२.२ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy