SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ धीमन्महाभारतम् ::श्लोकानुकमणी ३३० तमुवाच कलिभीतो (वन) ७२.३३ तमुवाच भगुश्रेष्ठः (शांति) ३.२६ तमुवाचाथ गान्धारी (आश्रम)३६.२५ तमुवाच खगश्रेष्ठं (आ) २६.४२ तमुवाच महातेजा (आ) १७३.१९ तमुवाचाथ राजर्षि (आ) १७६.२५ तमुवाच गुवर्थ कुण्डल (आ) ३.१०४ तमुवाच महातेजा: (बन) ३९.८३ तमुवाचाष राजा स (आ) २१५.१६ तमुवाच घृणी राजा (वन) २७२.२० तमयाच महातेजाः (वन) १७.५४ तमुवाचाथ स मुनिः (उद्योग) ९८.४ तमुवाच ततः कर्णः (शांति) ३.२६ तमवाच महादेवः (शांति) ३३३.३३ तमुवाचाथ सावित्री (वन) २६७.७३ तमुवाच ततःणदो (भीष्म) ४३.३६ तमवाच महादेवो शांति) २८१.३० तमुवाचाथ सावित्री (वन) २६७.१०५ तमुवाच ततः प्रीतः (वन) ३७.४६ तमुवाच महाप्राशो हो (बा) १४.५ ) ४.५ तमवाचानवद्याङ्गी (आ) ९९२१ तमुवाचानवाना तमुवाच ततः प्रीतः (वन) २६०.२३ तमुवाच महाबाहुः (वन) १७६.२५ २५ तमुवाचापसर्पति तमुवाचापस (आ) १३२.७७ तमुवाच ततः शक्रः (अनु) २८.२ तमुवाच महाबाहुः (शांति) ३.१८ तमुवाचायया दवा तमवाचाऽव्ययो देवो (आ) ३२.१३ तमुवाच ततो गाधिर (वन) ११५.२२ तमुवाच महाभागे (अनु) ३०.२८ तमुवाचवमुक्तस्तु (सभा) ४५.५३ तमवाच ततो ज्येष्ठो (वन) २७२१७ तमुवाच महाराज (आ) १४०.४६ तमुवाचोरगपतेर्दू हिता (आव) ८१.५ तमवाच ततो राजा(उद्योग) १६५.३६ तमुवाच महाराज (शांति) ३७.५ तमचः पुरुषव्याघ्र (बाश्व) ७४.३२ तमुवाच ततो राजा (वन) ७२.२६ तमुवाच स कौन्तेयः (आ) १३२७६ तमूचुःविबुधाः सर्वे ते (अनु) ८५.४८ तमुवाच तथा पृष्टो (आश्व) ८०.६१ तगुवाच स देवर्षिः (अनु) ३८.६ तमूचस्तत्र वास्ते (शांति) ५६.१०३ तमुबांच तदा भीडमो (सभा) ७०.१८ तमुवाच समागत्य (शांति) १८.६ तमध्वंबाहुं दृष्ट्वैव (वन) १६१.५७ तमुवाच तदा विप्रः (अनु) २१.१७ तमुवाच सुकेशान् (विरा) २२.२५ तमूलबाहूं निश्चेष्टं (सौप्तिक) ७६१ तम्बाच पिता भूयः (वन) २६१.३८ तमुवाच हृषीकेशः (भीष्म) २६.१० तमुहर्जवर्ना दान्ता (द्रोण) १२७.३० तमुवाच पृथा राजन् (आ) १२४.२६ तमुवाचाक्षिप मखं (शांति) २८४.३० तमहर्वाजिनो वश्या: (द्रोण) ४३.२ तमुबाच प्रसन्नात्मा (माश्व) ५५.१० तमुवाचाथ गत्वा स (उद्योग) ११.३ तमृते ते नरव्याघ्राः (वन) ८०.७ तमुवाच भरद्वाजो (अनु) ३०.२४ तमुवाचाथ गाङ्गयो (शांति) ५५.२२ तमृते भीमधन्वान (वन) ८०.२६ तमुषय ऊचुः परमं (आ) ४.३ तमेते ब्रह्मणः पुत्रं (शांति) १२२.३५ तमर्षि द्रष्टुमगमत (अनु) ११८.१० तमे बलि प्रयत्वन्तु (अनु) १३२.१० तमेकं छादयामासु (भीष्म) ११८५३ त मेशिखरप्ररख्यं (उद्योग) ८३.२१ तमेकं कुञ्जरं ऋद्धाः (भीष्म) ९५.४२ तमेवगुसम्पन्नं (द्रोण) १०.३६ तमेकं द्विरदं संख्ये (द्रोण) २६४७ तमेव च यथा दस्यः (शांति २१५.१५ तमेकं रथवंशेन महता (द्रोण) ६६.४३ तमेव च यथाऽध्वानं आश्व) ५०.२२ तमेकं रथिनां श्रेष्ठ (भीष्म) ७४.२० तमेव चार्थ घ्यायन्तं (शल्य) १.२४ तमेक रहिते दृष्टा (आ) ८२.११ तमेव चार्ययन्नित्यं (अनु) १४६.५ तमेकं वर्जयित्वा तु सर्व (वन)२७२ ७७ तमेव चोपजीवेरन (अनु) १०५.१८ तमेकं सत्यकर्माण (शल्य) २१.१५ त तमेकं समरे भीष्म (भीष्म) १०८.३४ तमेव देशं संप्राप्तो (आ) ८१.५ समेकं समरे र (भीष्म) ५९.२३ तमेव पूजये युस्ते (शांति) ७८.४० तमेक मनसं यान्तम् (शांति) ३३२.१३ तमेवंवादिनं पार्थ (आश्व) ३५.५ तमेकमध्यरक्षन्त (भीष्म) ११६.७५ तमेवं वादिन तत्र (आ) १९०.२० तमेकमसुराः सर्वे (शांति) १६६.५७ तमेवंवारनं तत्र (वन) ६६.४६ तमेकाकिनमासाद्य (शल्य) ३३.४० तमेवंवादिनं पार्थ (शांति)२७.२८ तमेकाश्वेनमृग (बन) १९२.४ तमेवंवादिनं प्राज्ञः (शांति)१३८.१०६ तमेतवसितेजोशं (शांति) २५३.१२ तमेवंवादिन भीतं (स्त्री) १५.२५ तमेताः पर्युपासन्ते (स्त्री) २२.११ तमेवं वादिन भूयः (शांति) ३१.१४ तमेते प्रतिनन्दन्ति (दोन) १९१.५३ तमेवंवादिनं राजा कर्ण) २.४ www.janelibrary.org For Private Personel Use Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy