SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: स्लोवानुनी भीमः सपसाऽऽयेत्य (द्रोण) १७७.२० तं मुक्त्वैव स तु क्षिप्रं (अनु) १५६.२५ तं व मदहच्छीघ्र (शांति) २६४.४६ तं राजा प्राहसत् (विरा) ३३.५८ तं विद्धि रुद्र कौन्तेय(शांति) ३४२.१४० तं भीमसेनः क्रोधाग्नि (द्रोण) १३७४७ तं भवः शोधनायेन्द्रः (आ) ६४.५४ तं यया परिष्कृष्यन्तं (द्रोण) १४२.६३ तं रुद्र रौद्रकर्माणं (सौप्तिक) ७.५५ तं विद्याट : खसंयोग (भीष्म) ३०.२३ तं भीमसेनश्च धनञ्जय(द्रोण) ८.२५ तं भूमौ पतितं दृष्टवा (द्रोण) ४६.१६ तं यथावत् प्रतिव्यूहं (भीष्म) ५०.४१ तं सक्मणोऽभ्यधावच्च (वन) २५५.१. तं विनाशं मनुष्येन्द्र (भीम) १०८.२८ भासमेनाच मिनेच (शल्य) १७८ तं भोज: सप्तसप्तत्या (द्रोण) १४.३६ तं यान्तमनुगच्छन्ति (वन) २००.६२ तं सोकसाक्षिणमज (शांति) ३४६.२१ तं विनाशय भट' ते (वन) २०२.२२ तं भीमसेनः संरंभात (द्रोण) १३५.४० तं मत्तमिव मातङ्ग (विरा) १६.१८ त यान्तमा रजत (द्रोण) १४०.११ तं वननिष्पेषसममास् (वन) १४६.६३ तं विप्रसंघाश्च सुर (बनु) १४.४२५ तं भीमसेनः समरे (ब्रोण) १७७.२६ तं मत्तमिव मातङ्ग (विरा) ३३.१७ तं यान्तमश्वं रजत (भीष्म) ६३.२८ तं वनस्पतयः संला (द्रोण) ६६.१० तं विप्रसंघाश्च सुर (आश्व) ४२.६७ तं भीमसेनः समरे (भीम) ६३.५ तं मत्तमिच मातङ्ग (स्त्री) २२.१८ तं यान्तमश्व: शशिशेख (द्रोण) ११८.४ तं वशे न्यायतः कृत्वा (विरा) ३०.१३ तं विराटोऽन्वयाच्छोघ्र (द्रोण) २३.१४ त भीमसेनः समरे (शल्य) २८.३० ते मन्त्रिणा हतं थत्वा (ब्न) २६६.४ तं याम सर्वे महता (भीष्म) ७७.४१ तं वसिष्ठावयः सर्वे (आ( १८१.७ तं विवक्षन्तमालक्ष्य (वन) १८३.५३ तं भीमसेनः संप्राप्तं (ब्रोण) १३१.३२ तं ममाचक्ष्वे वाष्णेय (उद्योग) ९०.२७ तं यावत् सहदेवात्र (उद्योग) १५१.८ तं वानरवरं धीमान (वन) १४६.८३ तं विवाहे कृते राजन् (वन) ११५.३१ तं भीमसेनो दशभिः (द्रोण) १६६.४३ तं ममानुग्रहकृते (अनु) १५२.१० तं रथेन नरव्याघ्रः (द्रो५) २८.२२ तं वारणं वारणयुद्ध (कर्ण) २०.४१ तं विव्याधायसः षड्भिः(द्रोण)४८.१५ तं भीमसेनो धावन्तम (वन) २७२.२ । तं मया सह गत्वाऽद्य (आश्व) १५.३२ तरवन नषष्ट (द्राण) १३४.१७ तं रथेन नरपेष्ट (द्रोण) १३४.१७ तं वासवभिवायान्तं (द्रोण) २८.११ तं विशेषमवेक्षेत (शांति) तं वार २१७.७ तं भीमसेनो धावन्त (विरा) ३३.४७ तं रथं बहुमाहस्तै (द्रोण) १०३३४ तंबासभिवायान्तं (द्रोण) ३०.३६ तं विषीदन्तमाशाय (वन) ११.६३ तं भीमसेनो नामृष्य (दोण) १३१४३ तं माता पुनरेवान्यमेकं (आ) १०६.२० तं गजसत्तमं प्रीतास्तदा (आ)६३.४१ तं वासुकिः प्रत्यगृह्माद् (आ) १४.३ तं विषीदन्तमाज्ञाय (विरा) २२.७८ तं भीमसेनोऽनुययौ (कर्ण) ८२-१४ तं माता प्रत्यवाच (आ) ३.५ तं राजा सह तेश्चौर (आ) १०७.१२ तं विकर्णः शरैस्तीसो (विरा) ६१.४१ तं विसशं निपतितं (द्रोण) १०.२ तं भीमो दशभिर्वाणैः (द्रोण) १३४.४ तं माता रोख्यमाणम (आ) ३.३ तं राजसिंह प्रतिगृह्य (विरा) ७.१० तं विचित्य रणे गुरं (भीष्म) ८३.४१ तं विसंश निपतितं (भीष्म) ८३.५४ तं भीमो दशभिविद्धा(भीष्म)११४.३३ तं मामनार्यपुरुषं (द्रोण) १५०.२१ तं राजसूर्य सुहृदः (सभा) १३४८ तं विजित्याच कर्णोऽपि (कर्ण) २४.५४ तं विसंज्ञं विदित्वा तु (भीष्म)५८.१५ तंभीमो भीमकर्माणं (बिरा) ३३.२४ तं मुदाभिसमागम्य (सभा) ३३.१६ तं राजा कस्त्वमित्याह (अनु)१५२.२६ तं विजित्वार्जुनस्तूर्ण (द्रोण) १६७.४८ तं विसंशं विमनस (भीष्म) ४७.६० तं भीष्मः प्रत्युवाचेदं (आ) ११३.५ ते मुनि शरमं चके (शांति) ११७.१४ तं राजा क्षीणभूयिष्ठं (आश्रम)२६.२३ त विदित्वा गतक्रोधं (स्त्री) १२.२२ तं विसंझमपोवाह (विरा) ६४.४६ तं भीष्मः प्रत्युवाचेदं (आ) ११३.१२ तं मृगेन्द्रमिवायान्तं (वन) १६०.३२ तं राजानं तथा क्लान्तं (सभा)२३.३१ तं विदित्वा पराक्रान्तं (उद्योग)१३५.३७ तं विस्मयन्ती शनकः (विरा) २४.१४ तं भुक्तवन्तमाश्वस्त (उद्योग) ९२.१ तं मृधे वेगमास्याय (द्रोण) १२५.३ तं राजाप्रत्युवाचेदं (शांति) ५२.२० तं विदि पुरुषव्याघ्र (द्रोण) १२६.४३ तं वीरं वारितं दृष्ट्वा (भीष्म)४८.७१ For Private Personel Use Only wwwEjatnelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy