SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ तमभ्येत्याशु हरयः (वन) २८७.३ तं अद्भुतं अचितयं च (अनु) १३९.२२ तं अधर्मेण धर्मिष्ठं (ब्रोण) तं ईश्वरसमादिष्टाः (द्रोण) तं कथं पाण्डवं युद्धे (द्रोण) ९४.३१ १८७.६ ५५.७ तं कदाचित्तपस्यन्त (वन) तं कदाचित्सुखासीन (द्रोण) तं कदाचिददीनात्मा (शांति) १२२.६ तं कर्णः पञ्चविंशत्या (कर्ण) ५०.४२ तं कर्णः प्रतिविव्याध (द्रोण) १६७.३ तं छादयामास (द्रोण) १२९.२४ तं कर्णो भ्रातरश्चास्य (द्रोण) १५५.२५ तं कार्मुकमहावेग (द्रोण) ८.२० तं कामं कधरं दृष्ट्वा (शांति ) १२६. २ तं कार्ष्णि सम रान्मुक्त (द्रोण) १४.७५ तं कालं तं मुहूर्तं च (वन) २९६.१४ तं काश्यपोऽब्रवीत् (शांति ) १७०.११ तं किरन्ति महात्मानं (उद्योग) ८४.१४ तं कृच्छ्रामापादं (द्रोण )] तं कृतक्षणमासीनं (शांति) १०३.३३ ३५२.७ Jain Education International १९४.१३ २५.७ तं कृताञ्जलयः सर्वे (ब) ११३.३३ तं कृपः शरवर्षेण महता (द्रोण ) १४.३४ तं कृष्णः प्रत्युवाचदं (सभा) ३३.२३ तं कोसलानामधिपः (द्रोण ) ४७.२० तं कौरवाणामधिपो ( भीष्म ) ५६.१०६ तं शुद्धं प्रतिविव्याध (द्रोण) २५.३० तं क्रोधं वजितं धीरं (वन) २९.८ तं क्षत्रिय महाराज (भीष्म) ११७.२५ तं क्षिपन्तं सुरोश्चैव (मा) १०१.७ तंगच्छ द्विजमुख्य त्वं (शांति ) १७०.१६ तं गच्छ पुरुषव्याघ्र (उद्योग) १३८.११ तं गच्छ यदि याज्यं (आश्व) ६.१९ तं गत्वा दमत कश्चिद् (आ) ३७.१७ तं गत्वा सहिताः सर्वे (वन) तं मन्धर्वाणामप्सरसां (अनु) तं गहरे प्रकाशे (विरा) तं गृहीत्वा ततो ( सौप्तिक) तं गृहीत्वा तु कौरव्यं ( माश्य ) ८०.४३ तं गृहीत्वैव पाणिभ्यां (स्त्री) १२.१७ तं गौतमः प्रत्युवाच ( भीष्म) ४३.७४ १००.८ १५८ १५ २२.३३ १६.३५ श्रीमन्महाभारतम् श्लोकानुक्रमनी तं घोषार्थी मीभिरिन्द्राः (अनु) १५८.१८ तं चक्ररक्षौ पाञ्चाल्यो (द्रोण ) ११.३६ तं चतुर्दशभिः पार्थः (द्रोण) १०३. ३ तं चतुर्दशभिः पार्थो ( द्रोण ) ६२.६६ तं चतुर्दशभिस्तीर्ण (द्रोण ) ६७.३२ तं च दीप्तं शरं घोर (भीष्म) ५३.१२ ३६.११ तं चद्विषन्ति सततं (आ) तं च पर्यचरद्राजा (वन) २६२.११ तं च पापं न जानीमो (आ) १५०.२४ तं च पुत्रात् प्रियतमं (द्यद्योग ) १३६५ तं च प्राप्य चिरं कालं (अनु) २८.१३ तं च प्राणा महीपालं (स्त्री) ८.२७ तं च भीमं महात्मानं (वन) १५५.२४ तं च मौनव्रतं श्रुत्वा (आ) ४२.२४ तं च यज्ञं तथाभूतं (सभा) ४७२३ तं चरन्तं रणे पार्था ( भीष्म) ५६.१८ तं च वृद्ध तथा दग्धं (आश्रम) ३७.४४ तं च वैद्या अकृपणा (उद्योग) ९६.६ तं च व्यूहं विधास्यासि (द्रोण ) ३३.१४ तं च शब्दमसां वे (द्रोण) १२८.८ For Private & Personal Use Only तं च श्रुत्वा महेष्वासं ( शल्य) ३०.४६ तं च सर्वासु वेलासु (वन) ३०५.३ तं चापि दग्ध्वा तपनीय (कर्ण) १०.४४ तं चापि पुरुषव्याघ्रो (बा) ६१.२६ तं चापि राजानमथोत् (शल्य) १७.३१ तं चापि वशमानीय (आश्व ) ८३.७ तं चापि सर्वे प्रतिपूज (शल्य) २८६८ तं चापि विनिहत्योनं (वन) १२११४ तं चापि हिसितं तात (वन) १८४.७ तं चाप्रतिरथः श्रीमान (आ) ७०.२३ तं चाभिमन्युर्वचनात् (द्रोण) ३३.१९ तं चायसं निशितं (कर्ण) ८४.३३ तं चारुवेषाः सुश्रोण्यः (अनु) ७९.२५ तं चास्मै हयमाचष्ट (वन) १०७.६१ तं चाहमपि शोचन्तं (शल्य) २६.४४ तं चितागतमाज्ञाय ( आ ) १२६.३० तं चिताग्निगतं वीरं (मो) ७. २४ १६.१२ तं चित्रमास्याभरणं (स्त्री) तं चित्रमाल्याभरणा: (विरा) तं चित्रसेनो विशिखे (विरा) ५४.७ ६१.३६ ३२१ तं चित्रो नवभिर्भल्ले (कर्ण) १४.२१ तं चिन्त्यानमासीनं (सभा) ८१.२ तं चेत्तदा ते सकुमार (उद्योग) २१.३८ तं चेत्पितामहं वृद्ध (भीष्म) १०७.५१ तं चेद्विजमुपागच्छेद् (शांति ) ६०.१० तं चेन्न यज्ञसे राजन् (शांति) ८.३५ तं चेन्मृत्युः सर्वरोऽभि (कर्ण) ३७.३० तं चेन्मृत्युः सर्वहरो (द्रोण) २.३२ तं चेह निकृतिप्रज्ञ ( भीष्म) ११२.१७ तं चैव धर्म पौराणं (अ:) १२२.६ तं चैवांकगतं दृष्ट्वा (अनु) १६०.३२ तं चैवान्यभिषितञ्चेत (शांति) ७३.२९ तं चोपहारं सुकृतं नेशं (द्रोण) ८१.२ तं चोपाध्याय: प्रेषयामास (आ) ३.३४ तं जटाजिनसंवीतं (वन) १०.१२ तं जना बहु मभ्यन्ते ( सौप्तिक ) १.५० तं जयन्तमनीकानि (द्रोण ) १३२.३३ तं जातं मातरं सर्वाः (वन) १२७.५. तं जालेनोद्धृतं दृष्ट्वा (अनु) ५०.२१ तं जित्वा स महाबाहुः (सभा) ३१.१७ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy