SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ माहाकारसम्लोगनुमची महायानो (उद्योग).११ तपोभियंशदानश्च (शांति) २६२.२५ तपोवृधिमपुच्छच्च (शान्ति) २८६.२४ तमग्निमिव दुर्वमसि (विरा) ४८.१४ तमघाश्वासयन सर्वे (वन) ३१५.. पोलत वर्ष (शांति) ३२७.२१ तपोऽभ्युषीणं तपसेव (द्रोण)२.१८ तपोवृधिमंया प्राप्ता (अनु) १३०.३ तमग्निमिव वस्त्रेण (स्त्री) २७.१८ तमदृश्याणि भूतानि (सौप्तिक) ७.६५ कपोमो बाविता (उद्योग) ३६.२३ तपो मन्त्रबलं नित्यं (शान्ति) ७४.१४ तपो हि तप्यतस्तस्य (शांति) ३४.४ तमनन्त महेष्वासाः (मो) २.३ तमवतगिरि राजन् (वन) २३१८३ तपोधनान्वेदविदो नित्यं (अनु) ३१. तपोमूलमिदं सर्व (उद्योग) ४२.१३ तपोधिष्ठितं देवः (शांति) २१६.१७ तमजेयं राक्षसेन्द्र (भीष्म) ८२.४६ तमव विप्रविद्धाङ्ग (द्रोण) ७२.४१ तपोधनश्चये क्रुद्ध (आ) २१०.१५ तपोमूलमिदं सर्व (वन)२११.१८ तप्तकाञ्चनवणं च (अनु) १०७.८ तमजेयमनाधृष्यं (उद्योग) १२४.५५ तमद्याहं पाण्डवं (द्रोण) ३.२५ तपोधर्मदमेज्यामिविप्रा (वन) १५०.५१ तपोमूलमिदं सर्व (शांति) ३२३७ तप्तकाञ्चनवर्णस्ता (स्त्री) २५.१६ तमञ्जनगिरिप्रख्यं (द्रोण) १५६.१०६ तमद्रिकूटसदृशं (आ) १६४.११ तपोधर्मण संयुक्तस्तं (शांति) २३८.६ तपो मेषां धनं नित्यं (अनु) १५१.६ तप्तकाञ्चनवर्णाभं (ब) १०६.३८ । तमतच्यभये मग्नो (द्रोण) १९०.५५ तमधर्ममपाकृष्टं (दोण) १९७.१२ जयोध्ययन घोषश्च (अन्) १०.१० तपो यज्ञः श्रुतं शीलं (अनु) ६२.२४ तप्तचामीकराभेण (सभा) २४.१८ तमतच्यभये मग्नो (द्रोण) १६३.५५ तमधर्मेण धमिष्ठं (द्रोण) १६४.३ तपो न कल्कोऽध्ययनं (आ) १.२७५ तपो यज्ञस्तथा विद्या (शांति) २३.८ तप्तजाम्बूनदनिभं (कर्ण) ६४.३४ तमतिक्रम्य नागेन्द्रो (शांति) ३६१.२ तमध्वेर शंसितार: (अनु) १५८.१६ तपोनित्यस्य वदस्य (वन) १२२.१६ तगे यज्ञादपि श्रेष्ठ (शांति) ७६.१७ तप्तहेममयः शुभ्रंबभूव (शल्य) १२.१० तमतिक्रम्य विधिना (शांति) ३५५.७ तमध्वयं : प्रत्युवाच (आव) २८. तपोनित्येन दान्तेन (वन) २१३.३७ तपोयोगसमारम्भं कुरुते (वन)२०६.३६ तफ्वा वर्षसहस्राणि (शांति) ३३६ २२ तमतिकान्तमर्याद (शांति) २५१.२२ तमनर्थ परिहरन (उद्योग) १२४.१४ तपोनित्येन दान्तेन (शांति) १८६.१४ तपोर्थीयं ब्राह्मणी धत्त गर्भ (स्त्री)२६.५ तप्यतेऽथ पुनस्तेन (शाति) ३२६.५६ तमतिकांतमर्याद (शांति) २८.६ तमनादृत्य पदमानि (वन) १५४.७ तपोनित्येन दान्तेन (शांति, ३२६.२२ तपोवनगतं विप्रमभिगम्य (अनू)२५.४ तप्यमानः किल पुरा (आ) ५१.२० तमतिक्रान्तमर्याद (शांति) १७६.१६ तमनार्य सदा कुखं (द्रोण) १०२.१३ तपोनिधे त्वयोक्तं (शांति) ३४३.१४ तपोवनानि यज्ञाश्च(आश्व) १०.११३, तथ्यमानं तपो घोरं तं (आ) ३६.५ तमतिक्रुद्धमायान्तं (द्रोण) ३६.२८ तमनुष्यान्तमालक्ष्य (शांति) १२७.१६ तपोनियममास्थाप (कर्ण) ३३.४७ तपोवनेषु ये जाता (शांति)३२१८३ त प्रीतिमान्हर: प्राह (वन) १०६.१४ तमतीत्य यथायुक्तं (शांति) ३८.८ तमन्तकमिव कुवं (कर्ण) २०.३१ तपोनियमसंयक्ता मुनयः (अनु) ६.४१ तपोविघ्नकरी पंव (अनु) ३११ तम एव तु पश्यामि(उद्योग) ११२.१२ तमतीत्याच गोकर्ण (वन) २७७ ५५ तमन्तकमिव ऋद्ध (कर्ण) ३०.१८ नमोनिश्रेयस जन्तोः (शांति) २३२.२२ तपोविद्यावयोवृद्धः (द्रोण) ८४.१५ तमकजमाभिज्ञाय (आ) १२६.२. तमविर्गन्तुमारेभे (वन) १८५.२ तमन्तकमिव कर (द्रोण) ७२.५५ तपोबल व्ययं कृत्वा(आश्रम) २८.१४ तपोविशिष्टादपि वै (आ) १.७१ तमः कम रजोमीनं (शांति) ३०१६५ ।। तमत्वधावत्संक्रुद्धो (आश्व) ६०.२७ तमन्तकमिव कुख' (द्रोण) ८.११ तपोबलेन महता(वन) १४२.१६ तपोविशेषविविध (कर्ण) ३३.४६ तमक्षमवसंमत्तं सुहृदां न(वन) ५६.१० तमत्वरन्तं पलितं (शांति) १३५.६१ तमन्तकमिव क्रुद्ध (शल्य) १४.३३ तपोभिः ऋतुभिश्चैव (आश्व) ३.४ तपोवीर्यबलोपेताद् (आ) १.10बग्निममरश्रेष्ठः (आ) १५.२५ तमयाजो विनिजित्य (अनु) ३०.१५ तमन्तकमिवायस्त (द्रोण) १३७.१. For PrimalesPersonasumons
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy