________________
मोमहामारतम् :: स्लोवाको तंदरण्यं प्रविष्टस्य (वन) ८५.५३ तदवस्थः कृतस्तेन (द्रोण) १४४.१५ तदस्य क्षत्रियास्तत्र (द्रोण) १०२.२४ तदरण्यं महाराज (उद्योग) ६.२८ तदवस्थं तदा (उद्योग) १६२.१२ तदस्य लाघवं दृष्ट्वा (द्रोण) १२५.६ तदकंचन्द्रग्रहपावक (कर्ण) २०.४४ तदवस्थां तु तां दृष्ट्वा (वन) ६६.३१ तदस्य संभवं राजन् (अनु) ५२.४ तदर्जुनास्त्रं वसति (कर्ण) १०.२ तदवस्यान्सुतान्दृष्ट्वा (आ) २५.७ तदस्य स्थाबलार्थ वा(शांति) १३६.४ तदर्जुनो वीर्यवतां (आ) १५.२० तदवस्थान्सुतान्सर्वान् (सभा) ७९.१२ तदस्य पूजयन् कर्म (द्रोण) १८७.६ तदर्थ जीवितं तेऽस्तु (बनु) ६१.१६ तदवस्थे हने तस्मिध् (द्रोण) १३४.१ तदहं शातुमिच्छामि (शाति) १२२ १२ तदर्थ न पतं वीरं (मा) १२६.७ तदवेक्ष्य कुमारास्ते (या) १३१.३० तदहं तेजस: कालं तव (वन) २६.३४ तदर्थमवतीर्णोऽसौ (वन) २७६.५ तदवेक्ष्य कृतं कर्म (भीम) ६५.६७ तदह प्रनया ज्ञात्वा (आ) १६२-१९ तदर्थ मुक्तं तप एतद् (उद्योग) ४३.८ तदवक्षत प्राञ्चाली (वन) १४६.३ तदहं प्रेक्षय दैत्यानां (वन) १७३.६ तदर्थलब्धस्य निबोधमे (उद्योग)२६.१८ तदव्यक्तमनुद्रिक्तं (आश्व) ३६.१ तदहं बुद्धिमास्थाय (गांति) १५६.१८ तदर्थवदिदं वाक्यं (शांति) ३२०.६५ तदश्वतीर्थ विख्यातं (वन) ११५.२८ तदहं प्रातृसहित: सर्वा (वन) १.३४ तदर्थे हि तम प्राणायाच्य(कर्ण)४०.४६ तदसमवयं धर्मा (आ) १५६.१५
तदहं यष्टुमिच्छामि (समा) ३३.२० तदर्घमासं पिबति (उद्योग) ४६.८ तदसद्य'कतं कर्म (वन) १३. तदहं बज्रमकाश (वन) १७१.२ तदहंसि कृपा कतुं (आ) १५५.६ तदस्त्र ज्वलितं चापि (आश्व) ७०.३
तदहं शरवर्षेण महता वन) १७३.२१ तदलब्धवती मन्दी कि (आ) ४७.३७ तदस्त्रं द्रोणपुत्रस्य (द्रोण) १६.५६ तदहं श्रोतुमिच्छामि (शांति) ११३.६ तदलं ते विरोधेन (उद्योग) १०५.३६ तदस्वमस्त्रण विदार्य (भीष्म) ८५.३० तदहं सज्जनमुखान् (अनु) १३६.४ तदलं ते विषादेन भयं (वन) २५२१० तदस्त्रमस्त्रणावार्य (कर्ण) १.२२ तदहं संप्रवक्ष्यामि (द्रोण) ५२.२२ तदलं मम राज्येन (गांति) ७५.१६ तदस्माभिरिदं गुह्य (अनु) १४८.१३ तदहृष्टमनानन्दं (आश्रम) १८.१४ तदलं साधु युद्धेन (वन) २१.१४ तदस्माभिः पुनः (सौप्तिक) २.३४ तदा क्षरत्वं प्रकृति (शांति) ३०७.१७ तदल्यसुखमत्यर्ष (शांति) ३२०.१५२ तवस्माभिरिमं पापं (आ) १४६.२८ तदाख्यातं तु भीष्माय (आ) ११५.२६
तदागच्छ द्विजश्रेष्ठ(उद्योग) ११३.२३ तदादाय गतो राजन् (वन) ३११.६ तदागच्छ वरारोहे (उद्योग) ११६.२३ तदादाय च लुब्धस्य (आ) २०४.२१ तदागतं ज्वलितहताशन(आ) १६.२२ तदादाय धनुः अंष्ठ (शल्य) २१.१६ तदापतन हेत (उद्योग) ७.११ तबादाय ययौ पाण्डः (आ) ११३.३६ तदा गृहीतः कौरण (शांति)२८२.१६ तदा देवासुरे युद्धे (उद्योग) ४६.११ तदा गौणमनन्तस्य (शांति) १८२.३३ तदा देही देहमन्यं (वन) २११.१० तश च पृथिवीपाल (वन) १८८.५२ तदा दौहित्रदौहित्रः (आ) १२८.६५ तदाज्ञापयत भवती (आ) ३.१६ तदाननं विवृतमति (आ) २८.२० तदाशाय द्वषीकेशो (सौप्तिक) १६.१ तदानयाम भद्र ते (आश्रम) ६३.१४ तदा तत्प्रतिकाराच्च' (वन) २.२३ तदा न विषयं मन्ये (आश्रम) ३२.११ तदा तमनुपश्येत (शांति) ३०६.१९ तदा निःक्षत्रिये लोके (आ) ६४.५ तदा तवचनं श्रुत्वा (सभा) ४६.२२ तदाऽपतत्पर्णपुटे (शल्प) ४८.६६ तदा तव सुतान् राजन् (शल्य) ३.४ तदापतन्त संदृश्य बलं (वन) १६.८ तदा तस्याथ भवतः (आ) १३२.४० तदा प्रकृतिमानेष (शांति) ३०८.१० तदातिष्ठ रथं शीघ्र (वन) २६०.१७ सदाप्रभृति कौन्तेय (वन) ११०.१४ तदा तान्दुःखितान् (अनु) १५५.२२ तदाप्रभृति वायमं (अनु) १७.२२ तवा तु तावकान् राजन् (शल्य) ८.२० तदाप्रभृति पुण्या हि (बनु) ३.१३ तदात्मगुणमाविश्य (शांति) २३३.१४ तदाप्रभृति मर्यादा (भा) १२२.१७ तदा त्वं तत्र गच्छेत (वन) २६२ २३ तदाप्रभृति मां शोको (द्रोण) १४०.४ तवात्वेनायतीभिश्च (शांति) ६६.४० तदाप्रभूति राजा च (वन) २५४.३६
Jain Education Interna
For Pal
Pal Use Only
www.jainelibrary.org