SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ मोगमहाभारतम् :: श्लोकानुक्रमणी तथा त्वमपि मय्येवं (आ) १२१.३७ तथा देवनिकायानां (आ) २११.२६ तथाऽधचन्द्रेण हतं (कर्ण) १८.१६ तथा निवातकवचा: (विरा) ४६.१० तथा परिवृतं दृष्ट्वा (भीष्म) १११.१५ तथा त्वमपि राधेय (कर्ण) ३६.२६ तथा देवर्षयः सर्व पार्थ (सभा) ७.९ तथा धनपतेर्यक्षा गुह्यका(सभा)१२.३ तथा निवार्यमाणेन (द्रोण) १९३.६६ तथा परुषितं दृष्टवा (द्रोण) १५६.१ तथा त्वमपि राजेन्द्र (वन) ९४.२० तथा देवा ददुस्तस्मै सेवा (शल्य)४५ २८ तथा धर्मपरे क्षेत्रे सहस्राक्षः (आ)६४.१६ तथाऽनुकम्पमानेन (शांति) ४६.७७ तथापरेणास्य जहार (शल्य) १७.२७ तथा त्वमपि सर्वासां (शल्य) ४७.७ तथा देवा: सगन्धर्वा (भीष्म) ४३.६ तथा धर्मविरोधेन प्रति तथाऽनजीविनो भत्यान (शांति) ४५.६ तथा परबहुकरणः (द्रोण) ३२.७८ तथा त्वमप्यच्युत (शांति) २८.५६ तथा देहात विमुक्तस्य(शांति)२३६.१८ तथा धर्मादपेतेन (शांति) २२८५४ ततानुमंन्त्रितास्तेन धर्म (वन) १.३६ मा तया त्वां घातायध्यामि(द्राण) १३६.१०१ तथा दैत्यगणान सर्वान (आस्व) ५४.४ तथा धर्मार्थकामेष (अन) १५०.४७ ४ तथा प्रकाश vam तथाउजयान्तं पुरुष(बिरा) ६६.१७ तथा पर्याकुले तस्मिन् (आ) २१४.११ पाउनुपात 3 *.१° तथा दैत्यचमू शक्रस्ता(भीष्म)११८.३३ तता धातायंमा चैव (अन) १५०.१५ तथाऽनुशिष्टः प्रययौ (उद्योग) ६.१८ तथा पाण्डवसैन्यानि (भीष्म)१०६.७६ मामा १०.तथा दौः शासनि शूरो (कर्ण) ५.१४ तथा धौम्येन धर्मजो विन) ३१५.२२ तथाऽन्तो विहितस्तेन (द्रोण) १९८.१७ तथा पाण्डनरपतिः (उद्योग) १४८.३ तथा दन्तिसहस्रेण (द्रोण) ६४.७४ तथाचावासयिष्यामि गुरु(अनु)४०.५३ तथा बज सारथिं च (शल्ल) १०.१५ तथाऽन्यदनुरादय (भाग तथा ध्वज सारथिं च (शल्ल) १०.१५ तथाऽन्यदनुरादय (भीष्म) ११३.३३ तथा पाण्डसुतं ज्येष्ठं (भीष्म) ११०.१७ तथा दश विश: सर्वां (विरा) ५३.१२ तथा द्रोणं महेष्वासं (द्रोण) १६५.१७ तथाऽनहवनं वाहाणंभ्यः (अन)७१.३४ तथान्यापाण्डपुत्राणां (द्रोण) १६५.१५ तथा पाण्डुसुताः पार्थ (भीष्म)५२.६० या दिव्यानि चास्त्राणि(आ)१२३.४६ तथा द्रोणमभिघ्नन्तं (द्रोण). t m a y तथाऽन्यानपि विध्नत (मा) २.२९ तथा पावविशेषाश्च (आ) २.३३४ तथा दिव्यास्ववित (उद्योग) १९४.६ तथा द्रोणाजु नौ चित्र(द्रोण)१८८.२४ " तथा नष्टं तमो घोरं द्रोण) १६६.४५ तथाऽम्यानाप स प्राह(शान्त) ८२.१४ तथा पापरतु तत्सर्वं (उद्योग)७६.११ तथा दुयाधन कण (उद्याग) १२८.४८ तथा द्रोणन बहधा भाषितं(आ)२०५.३ तथा नागाः सपर्णाश्च (वन) ५.७२ तथान्यान्नपतीन् (शल्य) १९.२८ तपासात ROK तया दुधाधनसुतस्त: (कण) ५.१३ तथा द्रोणो महेष्वासः (कर्ण) ५.५ तथा नाम्यघतं धांय अन) १०४.५६ तथान्ये दपिता नागाः (वन) १४६.४५ तथापि तव पुत्रस्य दाणा) १५ तथा दुहितरी राजन्सुरभि(आ)६६.६७ तथा द्रौणिममित्रघ्न(सौप्तिक)११.२७ तथा नायर्यों नसिंहानां आश्रम २४.१६ तथान्येषां च यक्षाणां (आश्य) ६५.७ तथापि तेषां दुःखेन (आ) १५६.२३ तथा दूतैः समाज्ञाय (उद्योग) ८५.१ तथा द्रौणि महेष्वासं(भीष्म) १८.११ तथा नास्त्यशुभं किञ्चिन्(अनु)७३.६ तथाऽन्यनिशितैर्बाणैः (द्रोण) ३७.३० तथाऽपि निकृतिप्रज्ञ (उद्योग) १५६.५ तथा दृष्ट्वा च सत्सैन्य (भीष्म) ७७.७५ तथा द्रोणिमहाराज (द्रोण)२००.११५ तथा निपतिते कर्ण (कर्ण) ६६.१ तथान्यविशिक्षस्तुणं (द्रोण) ६.२४ तथाऽपि राजा सहितः (उद्योग) १.१७ तथा दृष्ट्वा महाराज (शल्य)२६.२६ तथा द्रौपदिना द्रोणे (कर्ण) ६.३८ तथा निपतिते भीष्मे (भीष्म) १२०.२२ तथा पत्तिरचौघाश्च (भीष्म) ६०.८१ तथापि परिभूयनं (आ) १६३.१३ तथा दृष्ट्वा यबीयांसं (विरा)१६.३२ तथा द्वैतवने कर्ण (कर्ण) ४१.७६ तथा निमी प्रवृत्तं तु (अनु) ९२.१ तथा पद्मप्रतीकाशे (सभा) ४२.१० तथापि लोके कर्माणि (शांति) ३२.२१ तथा देवनदी चेयं सर्व (अनु) १४६.१६ तथा तवने तस्मिन (वन) २४६.२७ तथा निवसतां तेषां (वन) १६०.१० तथा परिवृत्तं दृष्ट्वा (द्रोण) १७०.४ तथा पुत्रशतं जज्ञे (आ) ६३.११८ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy