SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी अथोत्तङ्क उपाध्याय (आ), ३.१६० अथोपविविशुः सर्वे (समा) १२१.४१ अदंशमशके देशे सुख (शांति)२६२.४३ अवर्शयद्वासुदेवो (भीष्म) ५९.६० अदिति रेवती (वन) २३०.२६ अथोत्तङ्कः शुश्र गुरु (आ) ३.८५ अथोपविश्य भगवान् (सभा) ४६.३ अदक्षिणमयज्वानं चेत्य(शांति)२६.३१ अदर्शयद्वासुदेवो (भीष्म) १०६.५१ अदितिदितिर्दनुः (आ) ६५.१२. अथोत्तङ्कः संशं (बा) ३.११६ अथोपविष्टः प्रतिसत् (वन) २३६.५ अदक्षिणमयज्यान मा (शांति) २६.४४ अदर्शयन्निमं दोषमेकक(शांति)८२.५६ अदितिर्देवमाता च (शल्य) ४५.१३ अथोत्तरूस्ततथेत्युक्त्वा (आ) ३.१०६ अथोपविष्टं राजानं (सभा) ४६.४ अदण्ड्यत्वं च विप्राणा(शांति) ५६.६६ अदर्शयेतां बहुधा (भीष्म) ५२.५५ अदितिर्वदेवानां (शांति) ३४२.५६ अथोत्तङ्कस्तेकुण्डले (आ) ३.१२७ अथोपविष्टं शयने (शांति) १७०.६ अदण्ड्या मे द्विजा (शांति) ५६.१०८ अदशयन्निव तदा (आश्व) ७०.२१ अदितेरपि पुत्रत्वमेत्य(वन) १२.२५ अथोत्तर: शभगन्ध (विरा) ६८.५० अथोपविष्टयोस्तत्र मणि(अन्) १९.४१ अदण्ड्याश्चैव ते पुत्र(शांति) ५६.२२ अदहत्पाण्डवीं सेना (कर्ण) ७३.३६ अदित्यां द्वादशादित्याः (आ) ६५.१४ अथोत्तरा च कन्याश्च (विरा) ३७.२८ अथोपविष्टश्च यदा (अनु) २०.४ अदत्तस्यानुपादानं (शांति) ३६.१० अदहदेवसैन्यानि (वन) २२७.१२ । अदित्या वसयो रुद्रा (वन) ८४.१२५ अयोत्तरेण पाण्डूना (कर्ण) १८.१ अथोपायात्स मुनिश्चण्ड(वन)११.१४ अदत्तानुनयो युद्ध (आपव) ८२.७ अदातारो शरण्याश्च (शांति) १२.३२ अवित्याः सप्राधा त्वं (शांति) ४३.६ अथोत्तरेण प्रहिता (विरा) ६८.१७ अपोपायान्महाराज (भीष्म) १०६.१२ अददद्गजमुख्यानां (सभा) ५२.३१ अदाता नतिस्नेहो (शांति) १२.१५ अदीप्यताजुनो येन (द्रोण) १०५.३० अथोत्तरे महेष्वासा: (भीष्म) ८७.२० अथोपाश्य सहस्रांशु किं (अनु) २०.८ अददद्दण्डमेवास्मै (शांति) १२१.४२ अदातुकामा वचनमिदं (कर्ण) ४०.३६ अदीर्घदर्शी निष्ठूरी (उद्योग) ७४.४ अथोत्थाय जलात्तस्मात(अनु)६३.११३ अथोपेत्य महाबाहर(भीष्म) १२१.१६ अदददेवयानाय (आ) ६३.१८ अदातृभ्यो हरेद्वित्तं (शांति) १६५.१० अदुःखान्मिनुष्येन्द्र (वन) २७.२० अपोत्थाय सहामात्यै (द्रोण) ७५.११ अयोपोष्य शिरः स्नाता(वन)२९३.२८ अददद्रोहितान्मत्स्यान् (द्रोण) ६२.१३ अदान्तः पुरुषः (शांति) १६०.१३ बदुःखार्हा परं दुःखं (वन) १४४.७ अथोत्पत्तिविनाशे वा (अनु) १४.२०७ अथो रथान्तरं द्रौणिः (द्रोण) २००५५ अदददितो राजन् (शल्य) ४०.३२ अदान्तो ब्राह्मोऽसाध (सौप्तिक) ३.२० अदुःखाही मनुष्येन्द्र (वन) २७.३४ अथोद्यम्य गदे घोरे (शल्य) १२.२२ अथोर्वरा मिचकेशी (अनु) १९.४४ अदन्नविद्वान् हत्यन् (अनु) १२१.१२ बदामहं पृथिवी (आ) ३.२४ अदुष्टं वर्तमाने तू (शांति) २६६.३५ अथोद्यानवरे तस्मिस्तथा(आ)१२८.४४ अथोवाच कन्या समये (वन) १९२.११ अदन्नन्नान्यथोऽविद्वान्(आश्व) ५.६ अदास: क्रियते (शांति) ६७.१५ अङ्करात्त ततस्तेषां (अनु) १५५.१८ अथोपगच्छच्छरविक्ष (भीष्म) ७७.३८ अधोवाच नहुषः (शांति) ३४२.४६ अदर्शनं ज्ञानवताम् (सभा) ५.१०७ अवासाः पाण्डवाः सन्तु (उद्योग)८२.२८ अरे कान्यकुब्जस्य (अनु) ४.१७ अथोपगम्य कालस्तु (अनु) १.६६ अथोवाच महातेजा (वन) ११५.३६ अदर्शनमसंस्पर्शस्तथा(शांति) ३२६.१७ अदासी चैव मातेय(आ) ३४.१६ अद्दच्छलाभसंतुष्टो (भीष्म) २८.२२ बथोपगम्य विदुर (उद्योग) ६०.१ अधोवाच हृषिकेशं (शांति) ५४.१२ अदर्शनादापतितः (बाश्रम) ३४.१७ अदासोगच्छ मुक्तोऽसि (वन) २७२.२१ अदृश्यंत ततः साक्षाद् (वन) १६७.४४ अक्षेपपत्त्या शकटं (आश्रम) ७.१५ अथौषवान्नाम नपो नग (अनु) २.३८ अदर्शनादापतितः (शांति) १७४.१७ अदाहे ह्यश्वसेनस्य (आ) २२९.२ अझ्यंत तवा तत्र (द्रोण) १७५.६५ अ थोपयातो पृथुलोहिता (क)६५.२१ अदशमलके देशे बहुमूल(वन) १४५.२३ अदर्सयदधीकरं पौरुष (वन) १६०.६० अदितिः कश्यपस्याथ (आ) १४६.६ अद्दश्यंत निमेषार्धा (भीष्म) ६४.५६ .
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy