SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ३१०.३८ २.१७३ ततश्चेदिपतेः श्रुत्वा (सभा) ४४.३३ ततश्चेदिपुरं प्राप्ती ( सभा ) ४३.१५ ततश्चेदिपुरीं रम्यां (ग्न) ततश्चोरक्षयं कृत्वा (वन) ततश्छत्रं ध्वजं चैव (द्रोण) ततश्छित्वा कवचं (वन) ततः श्येन कपोतीयमं ( आ ) ततः श्रान्तं तु तद्रक्षो (वन) तत क्रोध बलवान् (भीष्म) ततः श्रुतर्वा संक्रुद्धो (शल्य) ततः श्रुतायुः संक्रुद्धो (भीष्म) ततः त्वा हतं संख्ये (वन) २८८. १ ततः श्रुत्वैव भीष्मस्य (सभा) ४५.१ ततः श्रेष्यः शलभा (उद्योग) १८१.१३ ततः श्रेयश्च भूयश्च (उद्योग) १३३.२ ततः श्रेयष्करं यच्च (कर्ण) ३१.३६ ततः श्वाद्वीपितां (शांति) ११६.१७ ततः श्वेतपताकेन बलाका (कर्ण) ११७ ततः श्वेतयः कृष्ण ( द्रोण ) ततः श्वेतैर्ह युक्ते ( भीष्म) १५७.६८ १०.६९ २६.२७ ५४.६ २८.३ २५.१४ Jain Education International ६८.७ १६१.१ २१.११ ततः श्वेतैर्हयैयुक्ते ( भीष्म) ५२.२४ ततः षडन्यान्पुरुषान (अनु) ४२.२५ ततः पष्टिगुणे काले ( अनु ) २८.१० ततः संवत्सरस्यान्ते (आ) १३९.१ १६७.१४ तता संवत्सरस्यान्ते (आ) ततः संवत्सरेऽतीते (वन) तत संवत्सरे पूर्णे (वन) ६६.६६ ३०५.१२ १३०.१५ ) ततः संवधयामास (आ) ततः संवर्तको वह्निर्वायु (वन) १८८.६६ ततः संवर्तश्चैत्यगतो (अश्व) १०.३२ ततः संवादिते तस्मिन् (आ) २२०.१ ततः संशप्तकान् भूयः (कर्ण) ततः संशप्तका राजन् (द्रोण ततः संश्रप्य तुरगं (आश्व) ततः संभाव्यमाणेषु (शांति) ४.११ ततः संसर्गजः स्नेहः पुत्रस्य (वन) ८.१० ततः संस्तीर्य स्वस्तां (सभा) ४६.४६ ततः संस्तूय गोविन्दं (मौ) ततः संस्थाप्य समरे ( भीष्म) ततः संस्मृत्य तत्सर्वं (शांति) ८६. २ १.४० १८. १ ५.१५ ७८.१३ १२८.५ श्रीमन्महाभारतम् : श्लोकानुक्रमम ततः संहृत्य तत्तेजः (आश्ख) ५५.१४ ततः संहृत्य मुष्टि तु (वन) १५७.६७ ततः संहृत्य विपुलं (वन) १५१.१ तत स ऋषिरेकाग्रस्तां (अनु) १९.९५ ततः स एनं पुरुषः प्राह (आ) ३.१५० ततः कथयामास (शांति ) १२७.१२ ततः स कथयामाम ( सभा ) ४१३६ ततः स कदनं चक्रे (द्रोण) १९९.१ ततः स कर्णः समवाप्य (कर्ण) १०.७६ ततः स कवची धन्वी (अनु) ३०.३३ ततः स काकमादाय (शांति ) ८२.११ ततः स कार्तिकेयत्वम् (अनु) ८५.८२ ४५.३७ ततः स कुरुराजस्य (सभा) ततः स कृतवर्माणं (द्रोण) २.२६ ततः स कोपेन विदीर्यं (वन) ११३.१५ ततः स कौरवो राजा (आ) ११३.२१ ततः सखायं गान्धारे (उद्योग) १६७.३७ ततः स गर्भो विनसत्कुक्षौ (आ) ६.२ ततः स गुर्वी यमदण्ड (वन) १५४. १७ ततः स गोतमगृहं (शांति) १६८.४३ For Private & Personal Use Only २६७ ततः सन्तियामास (अनु) ६१.१८ ततः स तन्मेधमिवा (विरा) ६७.८ ततः संकल्पवीजेन कामेन (वन) २.६६ ततः संकीत्यमानेषु राज्ञां (वन) ५७.१० ततः संख्यातुमारब्धम् (वन) ६६.१२ ततः संगम्य पुत्रेण (द्रोण) ७१.१० १६.२७ ततः संग्रामभूमि च (कण ) ततः स चक्रे भगवान् (वन) ८५.५१ ततः स चक्रे महादान (आ) २८.१९ ततः स च हृषीकेश (शांति) ४८.१ ततः स जनयामास (अनु) ८५.१०२ ततः स जिष्णुः परिवृत्य (कर्ण) ६०.२४ ततः सज्जो महाराज (शल्य) १४.४५ : सासंचिन्त्य भगवान् (शांति ) ५९.८८ ततः सञ्चिन्त्य मनसा (वन) ३१०.२२ ततः संचिन्तयामास (अनु) ६१.१० ततः संचुक्षुभे सैन्यं (द्रोण ) १७४.२१ ततः संचोदयामास (आश्व) ६२.२० ततः सञ्चोदयामास (वन) १७५.२ संजायते रूपं (आव) २०.२७ ततः ततः संजीवितस्तेन (शांति ) १७३.५ तत: संज्ञा पुनर्लळ्या (आश्व ) ८०.२० ततः ततः स तपसा चैव (कर्ण) ३४.१३५ ततः स तपसा युक्त: (शांति ) २१०.५ ततः स तं तथेत्युक्त्वा (अनु) ५३.३२ ततः स महोच्छवास (आश्व) १७.२९ ततः स तं समुद्धतं (शांति) ३३६.१७ ततः स तस्मै प्रीतात्मा (आश्व ) ५५.४ ततः स तापयामास (अनु) २७.२३ १५६.२२ ततः स तृणमादाय (आ) ततः स तेषां पुरुषप्रवीर : (विरा) ५४.८ ततः स तोयदोभूत्वा (द्रोण ) १५६.१०८ ततः सत्कृत्य वार्ष्णेय (उद्योग) ५.११ ततः सत्वान्युपाकामद् (वन) १४६. ५४ ततः सत्यजितं पार्थो (आ) १३८.४७ ततः सत्यवतः कायात् (वन) २९७.१७ ततः सत्यं च धर्मं च (शांति ) १८८.२ ततः सत्यवती काले ( आ ) १०६.१ ततः सत्यवती दीना ( आ ) १०३.१ ततः सत्यवती पुत्र (शांति) ४९.२९ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy