SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ततः शकोऽतिसंकुद्ध ( आ ) २२७.२६ ततः शको महातेजा (वन) १२६.२६ ततः शक्तिगदा खड्ग ( भीष्म) ५४.७९ ततः शक्ति गदां खड्ग (वन) १६२.२८ ततः शक्ति प्रज्वलितां (वन) ३१०.३५ ततः शक्ति प्राहिणोद (उद्योग) १८१.५ ततः शक्तिममेयात्मा ( भीष्म) ४८.८३ ततः शक्ति महाघोरां (वन) १६०.६५ ततः शक्ति महाराज (कर्ण) १४.२३ ततः शक्ति महावेगा ( भीष्म) ५३. १४ ततः शक्रं समानाप्य (अनु) १००.३४ ततः शक्रः सुरगणै: (विरा) ततः शक्रः स्तूयमाने (उद्योग) ततः शक्रासने पुण्ये (बन ) ततः शक्रेण भगवान् (वन) ततः शक्रेण संदिष्ट (वन) ततः शक्रोब्रवीत्पार्थं (वन) ततः शाभ्यानयितु (वन) ततः शंका समभवद् ( आ ) ततः शङ्खनुपादाय (वन) ५६.३ १५.१ Jain Education International ४३.२० १७२.३० ४६.३१ ४४.६ ११०. ५७ १०७.११ १६६.१२ ततः शंखपदश्चापि (शांति) ३४८.३८ ततः शङ्खप्रणादश्च (शल्प ) १२.४ ततः शङ्ख प्रदध्मौ स (विरा) ५३.२३ ततः शंखमुपाध्याय (द्रोण) ८७.१० ततः शङ्खमुपाध्मासी (वन) १६०.४६ ततः शङ्खमुपाध्मासीद (विरा) ४६.२१ ततः शंखाश्च भेर्यश्व (कर्ण) ११.३६४ ततः शंखाश्च भेर्यश्च (द्रोण ) १३.१५. ततः शंखाश्च भेर्यश्च (द्रोण) ८८ २७ तत: शंखाश्च भेर्यश्च ( भीष्म) २५.१३ तयः शङ्खाश्च भेर्यश्च ( भीष्म ) ५१.२३ ततः शङ्खसहस्राणि (द्रोण) १६६.१३ ततः शचीपतिर्देव: (उद्योग) १३.२२ ततः शतघ्नीश्च महागदा (वन) २१.२ ततः शतपथं कृत्स्नं (शांति) ३१८. १६ ततः शतसहस्रांशु (शांति) ३१२.४ ततः शतसहस्रांशु (आ) ततः शङ्खसहस्राणां (कर्ण) ततः शतसहस्राणां (भीष्म) ततः शतसहस्राणि (द्रोण) १८.३४ ४५. ५ १०५.८ २७.१५ महाभारतम् : श्लोकानुक्रमनी २०.२२ ततः शतसहस्राणि (द्रोण ) ततः शतसहस्राणि (भीष्म) ततः शतसहस्राणि (वन) ततः शतसहस्राणि ( विरा) ५८.६९ ततः शतसहस्रेण शराणां (वन) २१.४ ११६ ततः शत्रुक्षयं कृत्वा (कर्ण) ततः शत्रुरथं त्यक्त्वा ( द्रोण) १५५.२६ ततः शब्दः समभवत् (उद्योग) १५१.५६ ततः शब्दः समभवत् (द्रोण) १२१.४७ ततः शब्देन महता (विरा) ततः शब्देन महता (सभा) ततः शब्देन महता ( भीष्म) ततः शब्दो महानासीत् (द्रोण ) ९४.७६ ततः शब्दो महानासीत् (द्रोण ) १२४.४५ ततः शब्दो महानासीत् ( भीष्म) ८१.२० ततः शब्दो कहानासीत् (भीष्म) ८७.२ ततः शब्दो महानासीत् (वन) २८६.६ ततः शब्दा महानासीद् (मौ) ७.१६ त शब्दो महानेव (आश्रम) १८.२ ततः शब्दो महाराज (आश्व) ७३.११ ५४.३६ For Private & Personal Use Only ८७.२७ ७७.१३ १३.३३ २३२७ ततः शनैः पतत्पक्ष (आ) ततः शयनमाविश्य (शांति) ततः शयानं कौन्तेयं (वन) ततः शयाने गोविन्दे (उद्योग) ततः शय्यागृहं प्राप्य (अनु) ततः शरं तु नेपादीर (आ) ततः शर महाघोरं (द्रोण ) ततः शरं महाघोरं (द्रोण) ततः शरं महाराज (द्रोण ) ततः शरं सूर्य मरीचि (कर्ण) तत शरमयं जालं (द्रोण) ततः शरमयं जालं (द्रोण ) ३०.८ ५३.१ २५८.२ ७८ ५२.३० १३२.५६ १२२.३६ १६२.३१ १३४.८ ८२.३५ १४६.८० १२२.४६ ४६.३६ ततः शरमहाज्वालो (कर्ण) ततः शरशतेनाजी धर्म (द्रोण) १६५.३८ ततः शरपातेनास्य (द्रोण) ९७.२६ शरशतं द्रौणि (कर्ण) १५.६ ततः शरपतेः पार्थ (आ) १३८.४८ ततः शरशतं भूयः संशप्त (कर्ण) २७.२४ ततः शरशतैस्तीक्षण (द्रोण ) १०४.३५ ततः शरशतैस्तीक्ष्णं (शल्य) ११.१३ ततः शरसहस्राणि (कर्ण) ततः शरसहस्राणि (कर्ण) १६.३३ २०.२६ ततः शरसहस्राणि (द्रोण) १५.१६ ततः शरसहस्राणि (कर्ण) ८१.५६ २६५ ततः शरसहस्राणि (द्रोण ) १६८.२० ततः शरसहस्राणि ( भीष्म) ८२३२ ततः शरसहस्राणि (भीम) ततः शरसहस्रेण (कर्ण) ततः शरसहस्रंण (द्रोण) ८६.५ १५.४ १३६.३७ १६२.४१ ४७.२८ ततः शरसहस्र ेण (भीष्म) ५४.११० ततः शरसहस्रेण ( भीष्म) १००.३४ ततः शरसहस्रेण ( भीष्म) १०१.१४ ततः शरसहस्रेण (विरा) ५८.२१ ततः शरः सोऽभ्यहनत् (कर्ण) १०.३२ ततः शराः प्रापतन् (द्रोण ) १७६.२६ ततः शराणां नवति (कणं) ३०.६२ ततः शरावापमपास्य (कर्ण) ६०.६९ ततः शरीरं लोकस्य (शांति) १६६.१५ ततः शरसहस्रण (द्रोण) ततः शरसहस्र ेण ( भीष्म) www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy