SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी २६२ ततः प्रत्रसहस्राणि (वन) १.६.२३ तनः पुनस्त राधेयो द्रोण) १८८.२२ तत: पूर्वोत्तरे वायुः (वन) १४६.२ ततः प्रचलिताश्वन (द्रोण) १४.५० ततः प्रतिज्ञा समयं (भीम)५६.१०४ ततः पुवांश्च पौत्रांश्च (म) ६.१८ ततः पुरन्दरं विष्णु (उद्योग)१०४.२४ ततः पृथिव्या निर्दिष्टां (शांति)४६.८८ ततः प्रचोदिता राज्ञा (अनु) ६३.३९ ततः प्रतिनिवृत्तः स (आ) १७७.१७ तत: पुत्रिण मात्मानं (आ) ६४.२३ ततः पुरं सुरपुरसंमित (शांति) ५२.३४ तत: पृषत्कान् प्रववर्ष (शल्य) २०.२१ ततः प्रज्वलितंणिः (वन) १६७.३५ ततः प्रतिययुर्देवाः (वन) ४१.४८ तत: पुनरथोवाच ज्ञापक(आ) १४६.६ ततः पुरवरात्रस्मात् (शाति)१७०.२२ ततः पीरजना: सर्वे (वन) ५६.११ ततः प्रजज्वाल परेण (कर्ण) २०.४५ ततः प्रतिययौ काले (आ) १७७३६ तत: पारनीकानि (उद्योग) १६६.१३ ताः पुरस्तादभगवान् शांति) ५२.३३ तत: पीरुषमास्थाय (शल्य) १६.१५ ततः प्रजापतिः सा (शल्प) ३५.८१ ततः प्रतिवचो देयं शांति) 33000 ततः पर पि द्रोणो नाम (द्रोण) ८.१४ तत: पुरात्सन निष्क्रम्य(आश्व) ८२.४ तत: पोरा महाराज (उद्योग)१४७.३० ततः प्रज्वलिते बहौ (आ) २३०.१ ततः प्रतिष्ठितो राज्ये (वन) १४८.१६ ततः पुनरभिऋद्धो (आश्व) ७६.१६ ततः पुरी पुरुहुतस्य (आ) ८६.१६ ततः प्रकाशमासाद्य (विरा) ३३.३ तत, प्रज्वाल्य नृपति (शांति) १७३.२ ततः प्रतीतः कृष्णेन (आश्व) १६.४ ततः पुनर मे पारमा (भीम) ५३.८ ततः पुरुष शार्दूल: (द्रोण) ८४.१३ ततः प्रकाशे मैन्यानि (भष्म) १६.६ ततः प्रज्ञास्त्रमादाय(भीम) ७७.५३ ततः प्रतीपो राजासीत्सर्व (अ) ९७.१ ततः पुनर मेयात्मा (भीष्म) ५४.७७ ततः पुरुषशार्दू लो (वन) ३१२.२३ ततः प्रकुपितो राजा (विरा) ६८.४६ ततः प्रणम्य देवेशं (अनु) १४८.१८ ततः पुनरमेपारमा (भाम) ८८.२४ ततः पुरे च राष्ट्र (आ) १७३.३५ ततः प्रकृतयः सर्वाः (वन) ततः प्रत्यक्षतो दृष्ट्वा (सभा) ४१.३७ २६६.३ ततः प्रणम्य वरदं (शांति) २८६.३७ ततः प्रत्यब्रवीद्वाक्य (वस २१५.३१ तत: पुनर्मद्वाराज मदराज (कर्ण)४३.१ ततः पुष्करतः सृष्टः (शांति) १८२.३५ ततः प्रकृतयः सर्वाः (शांत) ३८.६ तत: प्रणम्य शिरसा इदं (अनु)१८.३५ ततः प्रकृतयः सर्वाः (शांति) ४०.५ ततः प्रत्यचितः सद्भिः तत: पुनर्गतमुखास्त (ढोण) १२१.४२ तत: पुष्करमालोक्य नल: (वन)६१.५ (शांति)४०.२४ ततः प्रणम्य शिरसा (शांति) ३१५.५ ततः प्रत्यवहारोऽभूत् (वन) २४.४१ ततः पुनः म गाङ्गय (शांति) ६०.१ ताः पुष्करमासाद्य (वन) ७८.४ ततः प्रकृतिमापन्ना (कर्ण ३४.११६ ततः प्रणादः सजज्ञे (स्त्री) १०.७ ततः प्रत्यवहारोऽभूत्वा द्रोण)२०१.६६ ततः पुनः म भगवान् (वन) ११५.३८ ततः पूर्णायतोत्कृष्टं (कर्ण) ४६.१९ ततः प्रकृतिमापन्नो (अनु) ५४.३३ तत: प्रणापमकरोत्केशव(शांति) ५२.२८ ततः प्रत्यागतः कृष्णो(शल्प) ३५.६ ततः पुनः ममाजग्मुद (कर्ण) २१.६ तत: तूर्णायतोत्सृष्टः (वन) १७१.१५ तत. प्रक्षाल्य पादौ सा (आ) ७३.३१ । ततः प्रणोहितो ब्राह्मो (द्रोण) ८०.२३ ततः प्रत्यागतप्रा (आ) १७३.१० ततः पुनः ममुदितं क्षत्रं (आ. १०४.८ ततः पूर्णायतोत्सृष्टः (शल्य) २१.१७ ततः प्रक्षाल्यमानेषु (शांति) १३७.१६ ततः प्रगदुर्जहषुसू (शल्य) ५७.६५ ततः प्रत्यागतवाणा (आ) १३६.२६ तन: पुनः ममाजग्मद (कर्ण) ४८.६७ तन: पूर्वत्यतीतानि(उद्योग) १७७.९० ततः प्रक्षीयमाणं तद्राज्य (शल्य)४१.१५ ततः प्रणेमुर्देवास्ते वेप(अन) १६०.२० ततः प्रणमुवास्त वजन १६०.२० ततः प्रत्यागतप्राणाः (भीष्म) ६०.४१ तत: पनीमख पगा (विरा) ६६.१० तत: पूर्वापरे सेन्ये समाक्ष्य(भीम) २.१ ततः प्रक्षीयमाणेषु तेषु (सभा) ४१.३५ ततः प्रतर्दनोऽध्याह (उद्योग) १२२.६ मत ततः पुनः शरं (उद्योग) १८०.२३ ततः पूर्वाल्लसमये शिबिरा(शल्य) १.१४ ततः प्रगणयामासुः (आ) १६४.१४ ततः प्रतिकृतं मन्ये (द्रोण) १२६.२६ ततः प्रत्याहृता भार्या (बन) १४०१४ ततः पुनः ममावृता (महा) १.४५ ततः पूर्वोतरे देशे (वन) १०७.२८ ततः प्रगृह्य विपुला (वन) २८६.३ ततः प्रतिकृते यतो (कर्ण) १५.१३ ततः प्रदक्षिणं कृत्वा (द्रोण) ६१.३२ Jain Education Internal For Prve & Personal Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy