SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ तत उत्थाय विदुरं (वन) तत उत्थाय वैदेही (वन) तत उत्थाय सक्रोध: ( भो) तत उत्पाट्य पाणिभ्यां (आ) ५६.४ तत उत्पत्स्यतेऽस्माकं (अनु) तत उत्सृज्य तच्चागमाद (आ) १३८. ५६ ततः उत्सृज्य पाणिभ्यां (द्रोण) १७२.३६ तत उत्सनष्टुकामांस्ता(द्रोण) १६६.४४ तत उद्यम्य दण्डं स काल (आ) ६.२२ तत ऊचुर्महात्मानो (अनु) १६०.२७ त ऊचुर्मधवं वीरं (उद्योग) ६१.३६ ततः ऊडवं कुमारस्तु (शांति) ३१.४२ तत एकान्तमुन्नीय (वन) ३६.२८ तत एकान्तमुन्नीय (वन) तत एतानि संयम्य (शांति) तत एनं परिश्रान्तम् (वन) तत एनं परिष्वज्य (उद्योग) तत एनं परिष्वज्य (उद्योग) तत एनं परिश्रान्तम् (विरा) तत एनं महवीर्यं (सभा) ५.१० २६१.२१ ३. २५ २२७४६ Jain Education International १३६.५ २४०.१७ ११.६१ १८०.२७ १८४.१४ २२.७४ २८.८ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी तत एनं महादेवः (वन) तत एनं महाबाहू (वन) तत एनं महावेगैरदः (वन) तत एनं विचेष्टन्तम् (विरा) ३०.५१ २७२.१३ ४२. १५ ३.४३ तत एनं विचेष्टन्तं (वन) तन एनं वेपमाना (शल्य) तत एनं शरै राजन (शल्यो) तत एनं समुत्क्षिप्य (शांति) ३३७.३७ तत एनं समुद्विग्ना (उद्योग) १८०.२६ तत एनं सुदुर्बुद्धि धिक् (अनु) १६.२७ तत एनमुपातिष्ठ (स्त्री) १३.१ तत एनां बलाद्राजा (आ) तत एव पुनश्चापि गत: ( आ ) तत एव प्रवर्तन्ते ( बाश्व ) ३९.६१ ततः कतिपयाहस्य ( आ ) १५७.६६ ततः कतिपयाहस्य ( आ ) २८८.१३ ततः कतिपयाहस्य (वन) ततः कतिपयाहस्य ( आ ) ततः कथान्ते गोविन्दो (आश्व) १५.११ ततः कथान्ते राजर्षिः (उद्योग) १७६.३६ ततः कथान्ते व्यासस्तं (आश्रम ) २९.१५ ततः कथास्ते समवाय (उद्योग) १.८ ततः कदाचिच्प्यिात (शांति ) ३२७. ३४ ततः कदाचिच्छोचन्तं (आ) १००.५६ तथः कदाचित् कुशलः (वन) २३६.४ ततः कदाचित् पश्यामि (वन) १८८.९० ततः कदाचित्तस्याथ (शांति) १४३.१८ ततः कदाचित्तां तत्र (शांति ) २६१.३० ततः कदाचित राजन् (अनु) १५५४ ततः कदाचित्तौ राजा (शांति) ३०.१२ ततः कदाचित्स मुनि: (शांति ) २६१-१७ ततः कदाचिदुपाध्याय (आ) ३.२५ ततः कदाचिदेकान्ते (वन) ५२. ३ ततः कदाचिद् गंगाया (आश्रम ) ३७.१८ For Private & Personal Use Only तत एषां वधार्याय (वन) तत एष्याम्यतीतेऽग्नी (आ) तत औशनसे तीर्थ (शल्य) १२५. ८ ८६.५ २०.१५ १७२.३२ २३०.१८ ३९.१८ ततः कच्छगतो धीमान (सभा) ततः कतिपयाहस्य (आ) ततः कतिपयाहस्य (उद्योग) ३१.७३ २१९. १ १८९.१८ २६३.१ ४१. १ १६५.१ ३.४. २२२.१४ ततः कदाचिदुर्वासा (वन) १६५.४ ततः कदाचिद्द वेन्द्रो (अनु) १६०.१५ ततः कदाचिद्धरिस: (वन) ८.१७ ततः कदाचिद् भगवान ( आश्व ) ५५. १५ ततः कदाचिद्भुञ्जाने (आ) १३२.२३ ततः कदाचिद्भेक्षाय (आ) १५७.८ ततः कदाचिद्राजानः (शांति) ४.२ ततः कदाचिद्रामस्तु (शांति ) ततः कदाचिद्विनतां प्रणतां (आ) २५.३ ततः कदाचिद्विन्ध्यस्य (आ) २१२.६ ततः कदाचिन्निर्वेदान् ( आश्व) १६.३८ ततः कदाचिल्लिखित (शांति) २३.२० ततः कदाचिह्माणामु (आ) ९६.३ ततः कनकपर्वावर (विश) ५७.२२ ततः कनकपुङ्खां तां (शल्य) १३.४१ ततः कनकपुङ्खानां (विरा) ५८.४० ततः कनखले स्नात्वा (वन) ततः कन्याश्रमं गच्छेन् (वन) ८३.१८९ ततः कम्पासहस्रेण वृता (आ) ८०.२१ ततः कपिध्वजो राजन् (शल्य) १०.६२ ८४.३० २५८ ४५.२७ ततः कपिर्महानादं सह (द्रोण) ८८.२६ ततः कबन्धं किञ्चित्त (द्रोण) ८१.११ ततः कमलपत्राक्षः (द्रोण ) १५६.१० ततः कमलपत्राक्षं (सभा) ततः कमलपण्डानि (शांति ) ११७.५ ततः कर्कोटको नाम: (वन) ६६.१४ ततः कर्णः कुरुभिः पूज्य द्रोण ) १७९.६४ ततः कर्णः कुरुषुप्रद्र तेषु (वर्ण) ८२१ ततः कर्णः प्रहृष्टस्तु ( वन ) ३१०.२० ततः कर्ण पुरस्कृत्य (कर्ण) ३०१ ततः वर्ण शरव्रातं कुरु ( द्रोण ) १४.२० ततः कर्ण समुत्सृज्य ( द्रोण) १७७.१४ ततः कर्णमुखान्दृष्ट्या (आ) १६०५ ततः कर्णरथं यान्तरितं (कर्ण) ६१.४ ततः कर्णसमादिष्टा (उद्योग) १६३.५६ ततः कर्णसुतात्रस्ताः (द्रोण) १६८.२६ ततः कर्णः सुसंरब्धः (द्रोण ) १५९.५४ ततः कर्णस्य मिषतो (द्रोण) १५५३८ ततः कर्णे हते राजन् (शल्य) ततः कर्णो द्विषत्सेना (कर्ण) २१.२० १.४ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy