SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी २५६ त एरकाभिनिहताः (मो) ६.११ तच्च पश्यामि गोविन्द (शान्ति) ५१.६ तच्चाचष्ट तदा व्यासो (आव) ६३.६ तच्छिरो न्यपतझूमौ (कर्ण) १४.१५ तच्छु त्या तापसीं चापि (अनु) १२.३२ त एवं सुखमेधन्ते (वन) २१६.२२ तच्च पाशुपतं घोर (द्रोण) ८१२२ तच्चान्तर महेष्वास (द्रोण) १३६ तच्छिरो न्यप्तद्भमो (द्रोण) १७०.२३ तच्छ त्वा तु वसुस्तेषा(आश्व) ९१.२२ त एव मां महाराज (उद्योग) १८३.८ तच्च भर्षितवान् शत्रो (द्रोण) ११.२३ तच्चापि शल्यस्य निशम्य(शल्य) १७.३८ तच्छीलमनुवत्स्यन्ति (वन) १९१.३ तच्छ त्वा तु वाचो (वन) २५३.२४ त एवमुक्ता गन्धर्वाः (वन) २४४.१३ तच्च गन्दा न जानन्ति (उद्यो) ५२.१४ तच्चाप्यतीत्य नृपतिरुत्तमा (अ) ७०.३ तपछभा शममामाद्य (वन) YEY तच्छ त्वा ते विजाः (वन) १८१.४७ त एव युद्ध हन्यन्ते (उद्योग) ७२.५७ तच्न माल्यं तदा पार्थः (वन) ३६.६६ तच्चाप्यवितथं तस्य (द्रोण) १२२.२५ तच्छूल सात्वतो (शल्य) २१.२४ तच्छ त्वा त्वनवीद् (अ) २१५.१८ तक्षक संप्रदीप्तेऽग्नो (आ) ५१.५ तन मे कृतते मर्म (द्रोग) १९७.३७ तच्चाभिहत्वा परिवतेत (वन) ११२.११ तच्छूलमतितीक्ष्णाग्रं (अन) १४.२६६ तच्छ त्वा त्वरित: पार्थः (वन) ४०.१६ तक्षकः संहतविषो सोके (आ) ५०.१६ तच्च मे ना करोद्वाक्यं (उद्योग) १५७.३० तच्चास्य कर्म पूज्यं (शांति) २२.१२ तच्छलवर्ष समहद (वन) १७०.४ तच्छु त्वा देवराजस्य (आ) ३१.१६ तक्षकस्तु न तत्रासीन् (भा) २२७.४ तच्च मे शृण कास्न्येन (अनू) ८३.२५ तच्चास्या वचनं (शल्य) ४८.२२६ तच्छलशृङ्गप्रतिभं (आ) १९.७ तच्छ त्वाद्रपदो राजा(आ) १९५.१६ तक्षकस्तु स नागेन्द्रः (आ) ५३.१४ तच्च राजन्नपश्यन्त्या (वन) २७१८ तच्चिन्तयध्वं कुरुपुङ्गवाना(उद्योग) १.१४ तच्छोव जं दुःखम् (सोप्तिक) १०.२६ तच्छ त्वा द्रोणपुत्रस्तु (द्रोण) १९३.६५ तक्षकस्त्वां महाराज (आ) ५०.१५ तच्च लक्षणमस्यागीत् (रन) १२५.६ १६ ताछ त्वा करण वाक्यं (स्त्री) १.६ तच्छ वा द्रोणपुत्रस्य (द्रोण) १९५.४६ तक्षकस्य कुले जातान् (आ) ५७८ तच्च वाक्यं तथा सर्वे तत्र (वन)६६.५० तच्चेदं फलमस्माकम् (वन) ३२४६ तच्छ त्वा कुरुराजस्य (आश्रम) १०.६ तच्छ स्वा द्रोपदी भीमम् (वन)२७१.४४ तक्षकस्य वचः श्रुत्वा (आ) ४३.१५ तच्च वाक्यमवृत्वाऽहं (स्त्री) १.१५ तच्चेदेवं टेषरूपेण (उद्योग) २७.१६ तच्छ वा कुरुराजस्य (कर्ण) ६३.१६ तच्छु त्वा धर्मरात्रातु (आश्व) ०५.२६ तक्षकेण च नागेन (उद्यो) १०६२० तच्च वाक्यमह नित्यं (आ) १३१.४८ तच्चेद्दद्यादसङ्गन (उद्योग) ८३५२ तच्छ वा कुस्वृद्धो हि(भष्म) १२२.६ तच्छु त्वा धर्मराजस्य(उद्योग)१५४.२३ तक्षकेन महीन्द्रन्द्र (चा) ३.१७८ तच्च विवेश ततस्तस्य (वन) १९२.६ तच्चतद्वयते भूपः कुलं (आ) ११०.४ तच्छ वा केशवस्याक (मौ) ३२४ तक्छु त्या धर्मसहितं (वन) २३३.६० तक्षेदात्मानमेवं स वनं(शांति) १४.८ तच्च शूल विविधूं तं (शांति) ३४२.११३ सच्छतान्यपि अञ्जन्ति (वन) २६०.१० तच्छु त्वा कोरवेयास्ते (अ) १३२.७ तच्छ वा तिमास्थाय (वन) ३६.२७ त चैव पाणवा: सर्वे (भीष्म) ६४.४ तच्च संस्मृत्य संस्मृत्य (भीष्म) ४२.७७ तच्छस्दवर्ष सुमहस्रोण द्रोण)१५६.१४ तच्छु त्वाङ्गिरसो वाक्यं वन)२१७.१० तच्छ त्वा नरदेवानां (आश्रम) ३३.२६ तच्चकंभशमद्विग्नाः (द्रोण) ४६.३ तच्च सर्व यथान्यास (आ) २४.२ तच्छापादद्यापि क्षीयते (शांति)३४२.५८ तच्छुत्वा शमदग्न्यस्तु(उद्योग) १७७.३१ तच्छ स्वा नाबीस्किचिद(वन) ७०.४ तच्च क्रोधवशा नाम (वन) १५३.११ तच्च सर्व यशभूतं (शल्य) ४८.१३ तच्छित्त्वा सगुणं चापं (कर्ण) २५.३६ तच्छु त्वा तव पुत्रस्तु (दंण) १९६८ तच्छ त्वा नारदस्तस्य (सभा) ६.६ तच्च तत्र कृतं कर्म (मा) १५८.५ तच्च सिध्येत्त्रयलेन (शांति) ८१.१५ तच्छिन्नमपतझमो (कर्ण) २५.१० तच्छ त्वा तस्य माता (आं) ३.७ तच्छ त्वा नारदात्सव (अन) १५४.१७ तच्च नाकरव कृष्ण (आश्व) ६५.२४ तच्चाग्निदत्त कृष्णस्य (मौ) ३.४ तच्छिरः सिन्धुराजस्य(दोण) १४६.१२३ तपछ त्वा तस्य वचनं (स्त्री) ८.५० तच्छ वा नष्ठिका (बाश्व) १७.३८ For Private Personel Use Only wwwwElainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy