SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ थामन्महाभारतम् : :श्लोकानुक्मणी २५४ उतष्ठानुज्येय्डपत्नीनां (शांति) ६६.२३ ज्योतीषि चन्द्रसूर्यो च(उद्योग) १११.१६ ज्वलन्तमचलं मेरु तेजो (आ) १७५ ज्ञातमात्रेपि दास्यामि (वन) ४.५२ ज्ञातीनां दु.खकतार (उद्योग) १०६.२ ज्येष्ठापचायी ज्येष्ठस्य(वन) ३७.३४ ज्योतीपि चाप्यशेषेण (वन) १६३.२८ ज्वलन्ती भासमाना च[सभा) ८.३५ ज्ञातयश्चेव भूयिष्ठाः (उद्योग) ७.८४५ ज्ञातीनां वक्तुकामानां (शांति) ८१.२२ ज्येष्ठां स्वसारं पितरं (अनु) १०२.१७ तोतीषिविदशा नागा (अनु) ६.१४ ज्वलन्ती प्राहिणोत्तस्मै सौप्तिक ६.१७ ज्ञातयस्तारयन्ती ज्ञातये (उद्योग)३६.२५ शातीना हि मियो भेदे(उद्योग) ६३.१५ ज्येष्ठामूलं तु यो मास (अनु) १०६.२५ ज्योतिषि न प्रकाशन्ते (विर') ४६.३० ज्वलन्तीमन्तरिक्ष तां (भीष्म) ४८.८६ ज्ञातयो यस्य नैवस्युर् (आ) १५१.३२ ज्ञातीनां विभजतोवित्त (शांति)२२३.१६ ज्येष्ठाय राज्यमददद्धत(उद्योग) १४८,४ ज्योतीषि प्रतिकुलानि (उद्यो।) १३८.२१ ज्वलन्त्यहरहो देश्म (बनु) ९८.६४ ज्ञातित्राणकभीसद्भिर (सभा) १४.३३ ज्ञातींश्चाप्यनुपश्येथा (वन) २४६.२६ ज्येष्ठोपचायिनं वीरं (उद्योग) ६०.३८ ज्योतिषि प्रतिकूल नि (वन) १६०.७७ जना १७ बल मुर्धन्यामित्राणां (उद्योग) १३३.२२ शाति बन्धुजनावेक्षी (शांति) ११९.१९ ज्ञातीन्सर्वानुवाचंद (द्रोण) १४६.१११ ज्येष्ठो भ्राता ममागृहाद(आ)१६७.१५ ज्योतीषि स्वयि सर्वाणि (वन) ३.४७ ज्वलितं शूलमुद्यम्य । भीष्म) ६१.७ ज्ञातिभ्यश्चंव बुद्धयेथा (शांति) ८०.३२ ज्ञातीस्तानवमुच्याथ (वन) २४६.१६ ज्येष्ठोयमिति मां मत्वा (सभा) ५०.२२ ज्योतीषि शुक्लानि (अनु) १५८.३१ ज्वलितां वमिमा (उद्योग) १२५.५ ज्ञातिवत्सर्वभूतानां सर्व(पति) २५१.३ शातुमिच्छामहे ब्रह्मन् (आ) १३.२२ ज्येष्ठो रामोऽभवत तेषां (वन) २७९.६ ज्यात्स्ना कालाति (उद्योग) (५.१३ ज्वलितान्दनक्षत्र (भीष्म) २२२ शातिवर्गस्य सौहार्दादात (आ) ३७३३ ज्ञात्वा च तान्सुविश्वस्तान(मा)१४.१६ जयोनि ति पाणि inte:४३३ ज्वर च सबंधमशा (शाति) २८३.५१ जनलितास्योऽभवद (शांति) २८२.२ ज्ञाति शोकाभितप्तस्य (शालि) २६.१ ज्ञात्वा तथापनीया तां (बा) .३१ योनिशकायमाहियो व ज्वरेण मोहितो वृष (शांति) २८३.२ ज्वलितनिशितः प्रास (शांति) ६८.२० जातिशोकाभिसंतप्तो (शांति) २६.२ ज्ञात्वाऽऽत्मस्थं हरि (शांति) २१५.३३ ज्योतिरात्मनि नान्यत्र(शांति)३२६.३२ ज्वलनं तं समासाद्य (शल्य) ४७.२१ ज्वलितस्तैः शरैर्घोरः (कर्ण) ६४.४६ ज्ञाति सम्बन्धिनस्तुष्टा: (आश्व)६.१५ ज्ञात्वा द्विजस्य चापत्ये (आ) १३०.१६ ज्योतिर्भूतः परमोऽसौ (अनु) १५८.३७ ज्वलनाप्रतीकाश (वन) ३१३.३६ ज्वालाके शाश्च राजेन्द्र (सोप्तिक)७.२३ शातं वा यदि वाज्ञातं (वन) १२२.१७ ज्ञात्वा धर्ममधर्म च (भीष्म) २१.११ ज्योतिषश्च गुणो रूपं (आश्व) ४३.३१ ज्वलनार्कप्रभं घोर छेवन (आ) ३३.३ ज्वालाजि तथा ज्योति शल्य) १५.२३ ज्ञाति सम्बन्धिमित्राणि (शांति) EEE सामाजिक ज्योतिषश्च गणो रूपं (आश्व) ५०.४६ ज्वलनाकन्दुवर्णभा (द्रोण) २६.२० ज्वालामालापििक्षप्ता कण) ४६.१७ जातिसम्बन्धिवर्गश्च (अन) ११.. १.२० ज्वालामालापाराक्षप्ता । कण) ४६.१७ जातिसम्बन्धिवर्गश्च (अनु) १११.१० ज्ञात्वा पापानपापांश्च (शांति) ८२.२२ ज्योतिषामपि तज्ज्योति (भीष्म) ३७.१७ ज्वलनाशीविषनिर्भः (शल्य) १४.३६ ज्वालामालापाराक्षप्ता(शात)२७६.२९ जातिसम्बन्धिवगंश्च (अनू) १११.१३ ज्ञात्वा प्रथम तं तु (वन) २१७.१९ मोतियोयि गणं पं (शांति) २३३. ज्वलन्त प्रतपन्नश्च (शास्त) २२७.१५ वालावणे घोररूपः (आ) १६७.४० जाति सम्बन्धि विपुले (शांति) ३५३.४ ज्ञात्वा बलस्थं त्रिदशा (बन) १०१.१३ ज्योतिषोऽपि विकर्वाणाद(शांति)२३२.७ वसन्त शुलमुद्यम्य (द्रोण) २०२.५ ज्वालाजिह्वःकरालाक्षः शल्य) ४५.६१ ज्ञाति: महत्स्वजनो वा (मा) १०.२ शास्था सस्वर्ण देह (शांति) ३०१.२४ ज्योतिः सर्वस्व लोकस्य (अनु) १६२.६ ज्वलन्तं सूर्यसामं (भीष्म) ७६.१५ ज्वालावर्णो देवदत्तो (सभा) ८०.४५ ज्ञातीना गहमध्यस्था (अन12 ज्ञात्वंतच्छद्मना बजी(वन) २५२.२२ ज्योतिस्तेजः प्रकाशं (अन) १८.४६ ज्वलन्तमग्नि तमित्र (आ) ३२.२५ ज्ञातः पापो धार्तराष्ट्रो (शल्य) ३०.४६ ज्ञातीनां तु भवेच्छष्ठाः (अन) ८७.१६ ज्ञातदग्धमनीहो वे (शांति) २१५.१७ For Personal use Dely
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy