SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ भीमन्महाभारतम् :: लोकानुक्मणी अथ सन्त्यजतो धर्मम (उद्योग)३४.२६ अथ सा स्त्री भगवन्तं (बनू) २०.१० बयाक्रन्दगीमसेनो (द्रोण) १२४.१५ अचाजग्मुर्नरचंष्ठा (वन) २५६.१६ बचान्तरिखे वागासी (उद्योग)१३७.२ अथ संवरमाणस्य(शांति) २३६.१३ अथ सुंदरिकातीर्थ (वन) ८४.५७ अथाक्रन्दे तुमुले (कर्ण) ८२.१० अचाजग्मुः सुबहलं (आश्व) ७०.१४ बचान्यदादाय धनुः स (कर्ण) ८४.२१ अथ सन्धाय वायव्यम(द्रोण) १५६.१०॥ अथ सुव्याहृतं (शांति) १३८.६५ अचारव्यास्यामि ते बन) १.२२ अचाजग्मुस्ततो राजन् (शल्य) ४३.२ बचान्यद्धनुरादाय (आ) १३८.५० अच संध्यां समासाद्य (वन) ८५.१ अथ सूर्योऽतिचक्राम (अनु) ५२.२५ अथागतं गते शके (वन) १६७.१ अधात्मकत्ये त्वरितः (शांति) १३८.१०१ अचान्यद्धनुरादाय (कर्ण) . २३.८ अथ संनह्यमानेषु (भीष्म) १६.३६ अथ सैन्यं महदृष्ट्वा (विरा) ६१.३ अथागतं तु संप्रेक्ष्य (कर्ण) ५०.१६ अथात्मजास्ते सहिता(द्रोण) १४०.२२ अथान्यानुरादाय (कर्ण २४.१२ अथ सप्त महाभागा (अनु) १२६.४२ अथ सैन्यस्य मध्येतु (भीष्म) ४३.६४ अचागतास्तमुद्देशं (आ) ३४.२१ अथात्पर्य विसृष्टेन (द्रोण) ९१.२३ अथान्यदनुरादाय (कर्ण) २६.१५ अथ सप्तर्षयः श्रुत्वा (वन) २२६८ अथ सोमपदं गच्छह, (वन) ८४.११६ अथागत्य महातेजा (अनु) ९९.१४ अपात्र नारायण (शांति) ६१.१३. अथान्यद्धनुरादाय (कर्ण) ४८.२५ अथ सभ्याः सभामध्ये (सभा) ७६.११ अप स्थितानां (शल्य) ३०.४० अथागमत्रिनयन: (शल्य) ४८.३८ अघात्रिप्रमुखा राजन (अनू) ९३.६२ अथान्यद्धनुरादाय (कर्ण) ४८.३७ अथ संपज्य तद्वाक्यं (शांति) १११.२० अथ स्नातः स भगवान् (मनु) ५३.१४ अथागम्य महातेजा (अनु) १५७.२० अथाविरपि राजेन्द्र (वन) १८५.१६ अथान्यद्धनुरादाय (कर्ण) ५४.१६ अथ संप्रतिपत्तिज्ञः (शांति) १३७.१० अथ स्मकमणा केन (णांति) १७.२ अवागम्य महाराज (अनु) १५४.७ अबात्रिस्तं तथा दृष्ट्वा (अनु)९१.१९ अथान्यद्धनराय (कर्ण) ६१.३१ अथ सर्जरसादीनां (अन) ९.४२ अथ स्मयन् हृषीकेश:(द्रोण) १००.१२ अथाग्निदेवता दृष्ट्वा (अनु) ८५.४७ अपात्वरष्मिवधाय (भीष्म) ८५.८ अथान्यदनुरादाय (द्रोण) २१.१७ अथ सानवाचेदं सर्वा (आ) ३४.१७ अथ स्वर्गस्तथा रूपी(मांति) २००.१५ अवाग्निहोत्रं सुहृतं (अनु) ५६.१६ अथाददानः कल्याणमन(शांति)६२.११ अचान्यद्धनुरादाय (द्रोण) २५.१२ अथ सर्वमपन्यस्तम (अनु) ५३.२१ अथ स्वावसथं गत्वा (अनु) १५६.२१ बघाग्रजानन्तरजः (विरा) २६.१३ अथादृश्यत धर्मात्मा(उद्योग)१७८.६५ अथान्यद्धनुरादाय (द्रोण) ३२.२२ अब सर्वे रणं गक्त्वा (वन) २४८.१२ अब हंस इति ख्यातः (सभा) १४.४० अथायबाणैर्दशमि (कर्ण) ७९.८२ अयादिशृङ्गमादाय (वन) २८७.२६ अचान्यद्धनुरादाय (द्रोण) १०७.५ अथ स स्मारणं कृत्वा (वन) २४०.६ अब हंसवाचो मूलः (कर्ण) ४१.२४ अचानपुत्र निहते (कर्ण) २२.१६ अथानुपदमेवाशु (अनु) ३०.४६ बचान्यद्धनुरादाय (द्रोण) ११४.८६ अथ सात्यकिमत्सज्य (कर्ण) ३०.२३ बब हंसा विससृपुः (वन) ५३.२५ बथाचष्ट मार्कण्डेयो (वन) १९२.२ अथानुशाप्य तमपि (शांति) ३३१.६१ अथान्यद्धनुरादाय (द्रोण) ११५.४६ अथ सात्यकिरागत्य (कणं) ३०.२५ अब हमेतलस्थाहं (बाश्रम) ३०८ अणचष्ट मार्कण्डेयो (वन) १९६.२ अचान्तरा त धर्मस्या (अन) १११.३६ अचान्यदनुरादाय (द्रोण) ११७.१८ अब सा पूजनी राजन् (शांति)१३६.१४ अब हिरण्यकशिपु (शांति) ३४२.२६ अथाजगाम तं देशं (शांति) ११७.७ अचान्तरिक्षाच्याव (वन) १०६.२१ बचान्यदनुरादाय (द्रोण) १२५.२६ बब सा स्त्री तपोबाच(अनु) १६.१०२ अब हेतोनरपेठो (भीष्म) १६.५ अथाजगाम पूर्व तु (आ) १४.३४ अथान्तरिक्षे नोदो (विरा) ५५.६१ अथान्यदनुरादाय (द्रोण) १२६.२६ अथ सा स्त्री तमुवाच(बनु) २०.१ अथ हैमवते प्रस्थे (सत्य) ५६.१ बथाजयाम भगवान् (उद्योग) ११७.१६ अथान्तरिक्षेवामासीत्ता(शांति)२६१.४२ बचान्यदनुरादाय (द्रोण) १३६.७
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy