SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ चातुर्वण्यं स्वधर्मस्थं चातुर्वण्यविधानं च (आ) ४१.० (आ) १.६५ चातुर्वर्ण्यस्य कर्माणि (अनु) ४८.३ चातुर्वण्यस्य कर्माणि ( विरा) ५०.४ चातुर्वण्यस्य धर्माणां (शांति) १६२.३ चातुर्वर्ण्यस्य धर्मात्मं (अनु) ८७१ चातुर्वर्ण्यस्य धर्माश्च (शांति) ५७.१५ चातुर्वर्ण्यस्य प्रथमं (उद्योग) २९.२२ चातुर्वर्ण्यस्य वर्णेन (शांति) १२८.६ चातुर्वर्ण्यस्य सर्वस्य (वन) २००.१२ चातुर्वण्यं येष धर्म (उद्योग) ४.२६ चातुर्वण्य स्वकर्मस्थे (शांति) ६९.७७ चातुविद्यं चातुहोत्र (शांति) ४६.२२ चातुविद्य तथा वर्णा (आश्व) ३५.३७ चात्वारस्तेन में (उद्योग) १७६.२१ चान्द्रायणानि विधि (शांति) ३०३.२१ चाप जोपस्करे (द्रोण) १३७.८ चापं वा यदि वा शक्ति (विरा) ३३.२० चापमेकेन चिच्छेद (शल्य) १७.७५ चापमण्डलमेवास्य (द्रोण ) ३८.१८ Jain Education International चापलादिह गच्छन्तं (वन) १५६.२५ चापविद्युत्प्रभो घोरो (द्रोण) १०.१६ चापवेगवलोद्भूतान् (शल्य) २१.१४ चापवेगायतस्तीक्ष्णः (शांति) ६८.१८ चापशब्दं ततः कृत्वा (द्रोण) १३२.७ चापानि रुक्मांगद (कर्ण) ९४.१८ चापैश्च बहुधा च्छिन्नैः (भीष्प) १०६.२५ चापश्च विविधेश्छिन्नंः (द्रोण ) ४६.२७ चामरव्यजनाक्षेपरुदय ( द्रोण ) ३४.२१ चामरव्यजने स्वस्य (शांति) ३७.३६ चामरव्यजनोपेती (कर्ण) ८७.१६ चामरपीडकवचाः (द्रोण ) १९.३१ चममापीडकनिभाः (शल्य) ४५१०७ चामरे चापि वायुश्च (वन) २३१.४७ चामरे चापि शुद्वे द्वे (सभा) ५३.१४ चामरैश्चन्द्ररश्म्या (द्रोण) ८२.२७ चारणाः सहगन्धर्वाः (द्रोण ) ११६.५५ चारमन्त्रबलादान (शांति) १०७.१२ चारमन्त्रविधानेषु (शांति) १०७.१९ चारयित्वा परबलं (आश्रम) ७.१६ श्रीमन्महाभारतम् । श्लोकानुक्रमणी चारयित्वा हयश्रेष्ठं (आश्व) ८७.२० चारयेथाश्च सततं (आश्रम ) ५.१५ चारश्च प्रणिधिश्चैव (शांति) ५८.५ चारस्त्वविदितः कार्य (शांति ) १४०.४० चारः सुविहितः कार्य ( आ ) १४०.६३ चाराश्च विद्यात् (शांति) ६६. ११ चारित्रनिरता राजन् (अनु) २३. ५० चारित्रमात्मन: पश्यं (शांति ) २७६.१३ चारुचित्रं सुवर्माणं ( भीष्म) ७७.८ चारुदंष्ट्रो नरव्याघ्रो (द्रोण ) १२०.२ चारुदेष्णश्च दुर्धर्ष (वन) १८.२० चारुदेष्णश्च विकान्तो ( आ ) २२१.३२ चारुदेष्णः सह भ्राता (समा) १४.५७ चारुदेष्णः सुचारुश्च (अनु) १४.३३ चारुदेष्णेन संसक्तो (वन) १६.२२ चारुद्वयमिदं भद्र े (वन) ११५.३६ चारुपचितसर्वाग (द्रोण) ७८.५ चारुपद्मविशालक्षी (वन) ६८.१२ चारुवेषधरं वीरं (कर्ण) ९४.३७ चारुशीर्षस्ततः प्राह (अनु) १८.५ For Private & Personal Use Only, चालयन्तीव मां देवीं (उद्योग) ५.१६ चालय र नागश्च (आ) १३८.३५ चालयामास पृथिवीं (शल्प) ५७ ४६ चिकित्सकः काण्डपृष्ठ (अनु) १३५.११ चिकित्सकः शल्य (उद्योग) ३८.४ चिकित्सकस्ययच्चान्न (शांति) ३६.३० चिकित्सका देवलका (अनु) २२.१४ चिकित्सको कर्मकरो (वन) १२४.१२ चिकित्सायां प्रचरतु (अनु) ९४.२२ चिकीर्षद्भि प्रियं राजन् ( आश्व ) ८. १२ चिकीर्षन्कर्म शत्रुभ्यो (सभा) ८०.१५ चिकीर्षसि यथाकामं (आश्व) ७.१९ चिकीर्षितमथान्यत्ते (उद्योग) ७८.१० चिकीर्षितं विप्रकृतं (उद्योग) ३३.११९ चिकीषु दुष्करं कर्म (द्रोण) १९१.२८ चिकीर्षु दुष्करं कर्म (द्रोण ) ९७.२५ चिकीर्षे देवकल्याणं (वन) २०७.५५ चिक्रीड धनुषा राजन् (भीष्म) ५२.३४ चिक्रीडश्च तथैवान्ये (शल्य) ६१.६ चिक्षेप कर्णमुद्दिश्य (द्रोण) १६७.१४ २३८ चिक्षेप च पुनर्वाणा (द्रोण) १२९.३१ चिक्षेप च महाराज (कर्ण) २६.२६ चिक्षेप च रथात्तूर्णं (द्रोण ) ११४.७२ चिक्षेप चलमुकं दत्तं (वन) ११.४५ चिक्षेप च सतं धीमान् ( आश्व) ५५.२० चित्रेप तरसा भीमः (वन) १४६. ५३ चिक्षेप निशितांस्तीक्ष्णा (भीष्म) ६२.४३ चिक्षेप परम् श्रुद्धो (दोण) १५७.३५ विशेष भीमसेनाय (द्रोण ) १३३.२२ चिक्षेप भुजगेन्द्रामां (द्रोग) १८६.४१ चिक्षेप समरे घोरां (द्रोण) १४.७६ चिक्षेपाधिरथेः क्रुद्धो (द्रोण) १७५.४७ चिक्षेपाविष्य संग्रामे (द्रोण) १५६.१५७ चिच्छेद कांश्चित्समरे (द्रोण ) १७७.२७ चिच्छेद च धनुर्दीर्घ (द्रोण) १६२.४५ चिच्छेद चास्य सुदृढं (कर्ण) ४८.२९ चिच्छेद चास्यव्यसनं (कर्ण) ८५.३७ चिच्छेद तन्महच्छल (भीष्म) १५६२ चिच्छेद तरसा युद्धे (शल्य) १०.३४ चिच्छेद तांस्तु खङ्ग ेन (कर्ण) २५.३५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy