SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी २३० गुह्य सन्तत्यजुर्व्याघ्रा (वन) १४६.४० गूहमानापवारं सा (आ) १११.२२ गृहमानीय बन्धीमः (आ) ३७.२७ गृहस्थो ब्रह्मचारी (शांति) ३३४.१ गृहीतचापः समरे (भीष्म) १०७.१६ गहाय राजशार्दूल (शल्य) ४६.४५ गृणन्तो वेदविद्वांसो (द्रोण) ८१.१३ गृहमावस तो ह्यस्य शांति) २३४.१३ गृहस्नेहावबद्धानां (शांति) १३९.८१ गृहीतपाणिरेकाऽऽसीत् (अनु) ४४.३६ गुहायां निहितानि (शांति) २२३.२६ गृणन्ब्रह्म परं शक्रः (अनु) १४.२८४ गृहमेधिव्रतान्यत्र (शांति) २४३.५ गृहाण चक्रमित्युक्तो(सौप्तिक) १२.२१ गृहीतं पाणिना पाणि (वन) १२.१०७ गुहाश्मशानवासिन्यः (शल्य) ४६.४२ गृद्धा वाससि संभ्रान्ता (आ) ७२६ गृहमेवाभिसंश्रित्य (शांति) २७०.२ गहाण दक्षिणं देव्याः (वन) २२६४८ गृहीतं वाजिनं दृष्ट्वा (आश्व)७६ १५ गद्यकानां गति चापि (स्वर्ग) ४.२३ गृढो राजा धृतराष्ट्र (उद्योग) ७२.११ गृहस्थ एव यजते (शांति) २६६७ गृहाण धारयेऽहं च (शांति) १६६.११० गृहीतमाल्यदामा (उद्योग) १२०.२ गुह्यकानां निवासेषु (आ) १५५.२६ गृध्रदृष्टिबकालानः शाति) १४०.६२ गहस्थधर्म विपेन्द्र (शांति) ३५४.२ गृहाणास्त्र महाबाहो (वन) ४१.२५ गृहीतवाक्यो नयविद (उद्योग) ३७.१४ गृध्राः कङ्का बलाका (शांति) २८२.५ गृहस्थः पुरुषः कृष्ण (अनु) १७.२१ गहाणास्त्राणि (कर्ण) गृह्य कानामृषीणां च (वन) ४२.३७ ३४.१५४ गृहीतवाक्यो नृपतेः (आ) १६३.१५ गुह्यकरुह्यमानासा (सभा) १०.३ गृध्राः श्येना बकाः कङ्का (द्रोण) ७.३६ गहस्यं हि सदा देवाः (शांति) २३.४ गृहाणि च महाहाणि (अनु) १४२.४७ गृहीत शास्त्राः क्रोशन्ति (भीष्म) २.२६ गृध्रोदनमहामाहाँ (द्रोण) १४६.३६ गृहस्थवृत्तयश्चैव (शांति) २४३.२ गृहाणि राजमार्गषु (शांति) ३८.३ गृहीतस्य त्वया (वन) १७६.२२ गुह्य चैतत्त्वया कार्य (उद्योग) १५३ गुह्यमस्त्रवरं नान्यत्त (अनु) १४.२६५ गृध्रोदरे वा वस्तव्यं (उद्योग) १६३.३२ गृहस्थव्रतमातिष्ठत् (अनु) १४३.३२ गृहाणीव हि मयानाम (स्त्री) ३८ गृहीतास्त्रस्ततो देवनु (वन) १६८.१८ गधोऽस्तमित्याह (शांति) १५३ १०६ गृहस्थश्चावजेष्यामि (अनु) २.४१ गहाणेदं महाबाहो (आ) १३३.१८ गहीतास्वस्तु कौन्तेयो (वन) ४४.५ गुह्यमेतत्तु देवानां (शांति) २.३ गुह्यात्मन्सर्वयोगात्मन्(भीष्म) ६५.५५ गृहज्ञानी बहिः शास्त्र (अनु) ६४.३० गृहस्थस्तु यदा पश्ये (शांति) २४४४ गृहाणेमं महाराज (आ) १०.३४ गृहीतास्त्रो गुडाकेशो (वन) ४७.२७ गुह्यानीमानि नामानि (अनु) १६७६ गृहधमा। गृहधर्माधितो विद्वान् (आश्व) ४६.५२ गृहस्थस्त्वमामिणा (अनु) १४.३१६ गहाणे मां मया प्रोक्तां (वन) ३६.३० गृहीतो ब्रह्मणा राजन् (शांति)३४८.४५ गुह्या: पितृगणाः सप्तये (वन) ३.४३ गृहप्रवरसंशधमसं (कर्ण) ३३.२० गृहस्थस्त्वेष धर्माणा(शांति) २३४.६ गृहाणेमां महाबाहो (उद्योग) १७८.४२ गृहीतो लोभमोहाभ्यां (शांति)१७१.३२ गहं क्षेत्राणि मित्राणि(शांति)१३६.६. गृहस्थानां च यद्भोज्यं (अनु) ५३.२० गहादनिश्च बोदव्य (आ) १४५.३२ गहीत्वा कामक साम्बः (अन) १६.११ गुह्यय ज्ञानदृश्याय (शांति)३४०.१०७ गृहं गन्तुमर्ष चाहं (आ) गहानण्यागतान होण) गूढगुल्फधरौ पादो (वन) ६३.७७ गृहस्थानां तु सर्वेषां (शांति)२६७.१० १७.२ गहीत्वा कीचकं भीमो (विरा)२२.७३ ४६.१२ गृढभावं समाश्रित्य (कर्ण) ५०.२३ गृहं च सुपरिच्छन्नं (आ) १३२.३ गृहस्थाश्रमिणस्तच्च (शांति) १२.२२ गहानत्मज्य यो (शांति) १६०.२९ गृहीत्वा कुण्डले दिव्ये (आश्व)५८.१५ गूढं मां प्रश्न वित् (शांति) ३३४.५ गृहं चान्तःपुरं शुभ्र (विरा) २२.४५ गहस्पेभ्योऽपि निर्मुक्ता(शांति)१५.२६ गहाण्याश्रित्य गावश्च (शांति) २६५.३ गृहीत्वा तु धनुः षष्ठ (विरा) २३.२३ गूढास्वध्यायतपसो (अनु) ६०.१२ गृहं या गच्छ माद्रेय (कर्ण) २४.५० गृहस्थो ब्रह्मचारी च (आश्व)४५.१३ गृहारंभो हि दुःखाय (शांति)१७८.१० गृहीत्वा तु बल सारं (सभा) २७.२३ गृहन्ति सर्पा इव (उद्योग) ४६.२१ गृहमागत्य विश्रान्तः (अनु) २१.१३ गृहस्थो ब्रह्मचारी च (आश्व) ४६.१७ गृहीतसङ्गचर्माणस्त (आ) १३४.३० गहीत्वा दक्षिणे पाणावु (आ) ७६.२३ For Privala sPersonal use only. wwwEjanelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy