SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ बीमन्महाभारतम् ::श्लोकानुकमणी अथ मोदागिरी चैव (सभा) ३०.२१ अथ यो धर्मत: पाति (शांति) ८५.१६ अथापिरसावारता (कर्ण) ३४.४४ अथवाऽङ्गस्य युक्तस्य(शांति) १२१.४५ अथवा धर्मराज्ञा (आश्व) ६९.६ अथ य क्षत्रियो राजा (शांति) ९५.६ अथ यो विजिगीषत (शांति) ९५.१ अथर्वागिरसी ोसा (कर्ण) ६६.८५ अथवा पेक्षते लोकान (शांति) १६६.१२७ । ' अथवाऽनुडुहे राजन्साधर्व (वन) ३५.३४ अथ यज्ञविभूति ता (सभा) ५४.४ अथ यो नैव प्रब यात्(उद्योग) ३५.३० अथर्वाङ्गिरसो नाम वेदो (उद्योग)१८.७ अथवा जायमानस्य (वन) ८.११ अथवाऽनन्तरकृतं (शांति) अथ यदुःखसंयुक्तम(शांति) १६४.३२ ३०५.६ अथ यो विनिकुर्वीत (अनु) १०५.७ अथर्वाणं तथा चापि (वन) २२२.११ अथवा त दुपादानात् (शांति) ३२.१५ - अथवा न प्रवर्तेत (शांति) २१५.२१ अथ यद्यद्यदा भाति (शांति) २१०.१५ अथ योसो तृतीयो वः (वन) ७४.१० अथर्वा त्वसृजल्लोकान(वन) २२२.१६ अथवा तानपाहाय (विरा) ४७.१३ अथवा नात्र चिन्त्यं हि (अनु) ५.११ अथ रक्षा न मे संख्ये (द्रोण) ७५.१६ अथर्व्यशृङ्ग विकृतं (वन) १११.१५ अथवा तिष्ठ बीभत्सो(द्रोण) १९७.२२ अथवा नार्जुन धीमान् (वन) १७६.३२ अथ यदुःखसंयुक्तम(शांति) २८५.३० अथ राजन् महाबाहुः (भीष्म) ७४.१ अथर्षयश्च देवाश्च ब्रह्मा (आ) ७.१६ अथवा ते ग्रहीष्यन्ति (वन) अथवा निहते पार्थे (द्रोण) १८२.२२ अथ यन्मोहसंयुक्तं (शांति) २१६.३१ अथ राजा त्रिगर्तानां (विरा) ३०.१ । अथर्षयः सगन्धर्वाः (अनु) ८३.८ अथवा ते घृणा काचित्(शांति)३५.५० अथ राजा स्वयमेव (वन) १९७.२३ अथ यन्मोहसंयुक्तं (शांति) २८५.३१ अथवा निहतोऽस्माभि (शल्य) ३१.६८ अथर्षयः संप्रहृष्टा (अनु) १४८.१० अथवा ते भयं जातं (वन) २५२.४२ अथ राश्यां व्यतीतायाम(आ) १५०.१ अथ यः स्वार्थमुत्सृज्य (शांति)३२०.६३ अथवा नेच्छते तत्र (शांति) १६६.२२ अषिरभिसंप्रेक्ष्य स्त्रियं (अन्) १९.६८ अथवा ते मतिस्तत्र (उद्योग) १७७.३४ अथ राष्ट्रमुपायेन भुज्य(शांति)७१.१८ अथवा नैतदाश्चयं येषां (सभा) ४२.८ अथ यूयं बहुत्वात्तान (वन) २३६.१२ बर्षिश्चिन्तयामास (वन) १९२.४ अथवा ते स्वाभावोऽयं (आव) १२.५ अथ रुक्मरथो नाम (द्रोण) अथ ये कर्म निन्दन्तो (शांति) ११.१६ ४५.६ न अब लोकाः प्रकृति (शांति) ३४२.४५ अथवा तो गतो तत्र (शांति) २००.२ अअथवा नैव हन्तव्या (विरा) २३.६ अथ रुद्र उपाधावत्ता(शांति)३४२.११४ अथवा परितोषस्ते (कर्ण) ४६.७८ अथ येनैव कुर्वन्ति (उद्योग) १३५.२७ अथ वर्माणि चित्राणि (उद्योग) १५३.२२ अथवा त्वं वनपते नलं (वन) ६४.३५ अथ रूपं परं राजन्वि (शांति) ३२४.२ अथ ये बुद्धि मप्राप्ता(शांति) १७४.३६ अथवा पितरं मूढ़ यो(उद्यग)१७५.२६ अथ वर्षशते पूर्ण (उद्योग) १०६.१५ अथवा त्वा महीपाल (अनु) १५२.२५ अथर्मपुत्र: कौन्तेय (आ) १७१.१२ अथ येषांधर्मज्ञो राजा (अनु) ६२.४१ ।। अथवाऽपि समग्रेण तरन्तु(आ) ४५.११ अथ वस्त्रार्धसंवीता (वन) ६५.४६ अथवा दर्शनीयाभिः (आ) २०१.१६ अथ येषां पुन: पाणी(शांति) १८०.१४ अथ कादयोऽभ्येत्य (आ) अथवाऽपि स्वतंत्राऽसि (शांति)३२०.६४ २.६ अथवा कीचकस्याहं (विरा) २१.३ अथवा दुःखशैथिल्यं (शांति) ३२०.४६ अथवापीह दग्धेषु (आ) १४६.२५ अथर्ववेदप्रवरा: पूगलिय(आ) ७०.४० अथ येषां पुन: प्राज्ञो (अनु) ६२.४३ अथवा कुबरं मत्तमेक(विरा) ४६.१४ अथवा दुष्कृतस्य त्वं (कर्ण) ४५.१८ अथवा पूर्ववैरं (शांति) १३८.१०४ अथ ये सहिता वृक्षा: (उद्योग)३६.६३ अथर्ववेदप्रोक्तश्च (वन) २५१.२४ अथवा कुशलाः केचिदुपाय(आ)२०१.८ अथवा दुमरं तात (आश्व) ६६.१० अथवाऽप्यनुबुध्येत (वन) २३८.४ अथ यो गुणसंपन्नान् (शांति) ९३.३४ अथर्वशिरसोऽध्येता (अनु) १०.२६ अथवा कृपणरेता (सभा) ३७.२६ अथवा द्रुपदो राजा (आ) २०.१५ अथवाऽप्यहमेवनं (आ) १५४.२६ अथ यो गुणसंपन्नान् (उद्योग) ६१.३२ अथर्वाङ्गिरसश्चैव (सभा) ११.२० बघवा गोसहस्राणि (विरा) ३०.१० अथवा धर्ममेतं त्वं (वन) ३०७.१० अथवाऽप्येक एवाई (कर्ण) ३२.३५ Jain Education Intersalon For PVC & Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy