________________
श्रीमम्महाभारतम् । श्लोकानुकमणी
२२२
गतसत्त्वा व्यदृश्यन्त (द्रोण) ११.२३ गनिजः सर्वभूतानां (अनु) ११७८ गते च तस्मिन् भुजगे(कर्ण) १०.५५ गतंषु च प्रभग्नेषु (विराट) ७.२ गत्वा गत्वा नलो राजा (वन) ६२.२६ गतसत्त्वो निरुत्साहः (द्रोण) १७५.६१ गतिः पतिः समस्थाया (उद्योग) १७६.८ गते तस्मिन् द्विजश्रेष्ठे (वन) ३०६.१ गतेषु तेषु राक्षःसु (वन) १५७.२ गत्वा च पितरं प्राहः (शल्य) ३५.५६ गतः स परमं लोकं (अनु) १६८.३१ गतिभूत्वा महाराज (शल्य) २.११ गते तस्मिन्हरिवरे (वन) १५२.१ गतेषु तेषु वीरेषु (विरा) ४.५७ गत्वा च मम विश्वास(गांति)१३८.१२७ गतागते सुबहुशो (आश्व) १६.२० गतिं च मुखवणं च (वन) २८२.३२ गते त तस्मिन् नरदेव(वन) १६५.१० गतेषु तेषु सर्वेषु (वन) ३६.१ गत्वा च शिबिरद्वारि (आ) २.२६८ गता त्रिरष्टवर्षता (शांति) ३२१६३ गतिं च या दर्शनमाह(शांति)२८०.३५ गते तु नारदे पार्थो (सभा) १२.३४ गतेषु त्रिदिवौक:सु (शांति) ३४०.६१ . गतानां यत्र वै मोक्षः (कर्ण) ६३.५३ गति चाप्पशुभां (शांति) ३०१.३१
गते तु पाण्डवे तात (वन) ०.४ गतेषु पाथिवेन्द्र षु (सभा) ४५.५१ गत्वा ततोऽतित्वरितः (वन) १४८.१५ गतान्तषींस्तथा (शांति) २८८.४१ गति चैव न पश्यामि (आ) १६०.१६ गते तु विदुरे राजन् (वन) ६.१ गतेषु लोकपालेष पार्थः (वन) ४२.१
गत्वा तु तां भांगवकर्म (आ) १६१.१ गताऋतान्विदित्वा तु (वन) १.१२ गति परमिकां प्राप्तम् (द्रोण) १६२.६० गते त्रयोदशे वर्षे (वन) २५२.४३ गते संन्यार्णवं भित्त्वा (द्रोण) ११४.१६
गत्वा ते तावका (सोप्तिक) १.१७ गता: परमकं स्थानं दे(अनु) ८१.६ गति हि सर्वभूतानां (शांति) २२४.५१ गते द्वारवती कृष्णे (उद्योग) ७.३ गतोत्सवं पुरामेव (शल्य) ६२.५
गत्वा त्ववमयं राजा (आश्व) ८६.३० गतायामथ कृष्णायां (आ) २०८.१७ गतिमान्तश्च तेनेष्ट्वा (आश्रम ३४.१३ गतेन तेनाऽस्मि कृतो (वन) ११२.१७ गतोदके सेतुबन्धो (द्रोण) ८६.२
गत्वा दत्वा च विधि (शल्य) ४७.२७ गतायामय तस्या तु (वन) २५२.३१ गतिमिष्ठां तपो ज्ञानं (वन) २१४.६
गते पतगराजे तु (उद्योग) ११५.१७ गतोदके सेतुबन्धो (भीष्म) ४६.२३ गत्वा देवर्षिगन्ध: (उद्योग) १६.१३ गतायुरेषा कृपणा गन्धर्वा (आ) १.८ गतिरात्मवतां सन्तः (उद्योग) ३४,४६
गतो दशरथः स्वर्ग (वन) २७७.३२ गत्वाऽनवाप्य तत्सर्व (अनु) ७१.६ गतायुवम सामध्यं (अनु) ५.१९ गतिरेषा तु मुक्तानां (आश्व) ५१.३७
गते पितामहे राजा (सभा) ४६.१६ गतो भद्रदय रुद्रो (वन) २३१.१११ गत्वा नागपुरं वाच्यं (आ) ११६.४१ गतासवस्तथैवाऽन्ये (बन) १७०.११ गतिर्भर्ता प्रभुः साक्षी(भीष्म) ३३.१८
गते भगवति व्यास (आ) १७०.१ मतो बरस्य निधनं शल्य ६०.४७ गत्वा प्रकृष्टमाध्यानं (वन) ६४.१११ गतासु तासु सर्वासु (वन) २८०.५४ गतिर्भव त्वं देवानां (उद्योग) १०.६
गते भगवति व्यासे (स्त्री) ६.१
गतो यथेप्सित देशं (कर्ण) ४१.७० गत्वा बन्नहषं तत्र (उद्योग) १६.२४ गतासुभिरमितघ्न (कर्ण) ५८.२१ गतिर्या भवतां राजस्ता वयं (वन) २.५ गते भगवति व्यासे (आश्रम) ४.१६
गतोऽसि वरस्यानृण्यं (शल्य) ५६.१५ गत्वा मधुवटीं चैव (वन) ८३.६४ गतासुयोधनिश्चेष्ट (द्रोण) १४६.३७ गतिश्च सर्वभूतानां (शांति) ३४१.४२ ।। गते भीष्मे महाराज (वन) २५३.१४
२.१ गतोऽस्म्यंगिरसः पुत्रं (आश्व) ६.१५ गत्वा मम वचो बहि(उद्योग)१६०.७ गतासुरिव निश्चेताः (कर्ण) ४६.२२ गतीना मुत्तमप्राप्ति (शांति) १६७.१ गते मुनिवरे तस्मिन् (शांति)३१८.६५ गतो हि पक्षतां तेषां (सभा) ८०.४६ गत्वा यत्र महाप्राज्ञ (वन) ८२.७५ गतास्तु दक्षिणामाशां(वन) २८२.२५ गतीः सहस्राणिदशा (शांति)२८०,४२ गते रमे तीर्थयात्रां (उद्योग) १५८.३६ गतो हरण्यादपि (वन) २३६.२८ गत्वा वीरप्रमोक्षं च (वन) २४.५१ गतास्ते क्षत्रधर्मेण (आषम) ३६.६ गते कर्णे तु कौन्तेयः (कर्ण) ६३.३२ गते वर्षसहस्र तु शर्मीष्ठा(आ) ८२.६ गत्वा क्रोधसमाविष्टः (आ) १५१.४० गत्वा वृष्णयन्धककुलं (आश्व) ६६.२४
Jain Education Internal
For Private
Personel Use Only
www.jainelibrary.org