SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ अथ जिष्णुरूपावृत्य ( विरा) ६४.२७ अथ जीवति ते भर्ता (शांति) ३२०.६२ अथ जेष्ठिलमासाद्य (वन) ८४.१३४ अथ ज्ञानप्ज़वं धीरो (शांति) २३७.१ अथ तत् कर्म दृष्ट्वा (शल्य) ४८.२६ अथ तत्र महाचिष्मान (शांति ) १७२.१ अथ तंत्र विरागीस (शांति) १९९.१२२ अथ तत्रापि पद्मानि (उद्योग) १६.११ अथ तत्रासतस्तस्य (शांति) ३५०.११ अथ तत्रैव संग्रामे (कर्ण) १५.१७ अथ तत्कथितं केन यद्वृतं ( आ ) ५०.३३ अथ तत्रोपविष्टेषु (सभा) ५. १ अथ तदन्नं मुक्तकेश्या (आ) ३. ११९ अथ तद्वनमाजग्मुः कदाचि (आ) ६६.११ अथ तं कुशिको हृष्ट: (अनु) ५२.२३ अथ तं तापसं शूद्रः (अनु) अथ तं नरके धोरे (वन) अथ तं पुरुषव्याघ्र (आ) १०.२७ १२८.११ २१६.१० अथ तं प्रमदा: प्राहु (अनु) अथ तं प्रेक्ष्य सन्नद्धं (अनु) Jain Education International १६.७० ९५.२० ३.१५८ अथ तं भग्नसर्वाङ्ग (विरा) अथ तं रथमायान्तं (कर्ण) अथ तं सेदुकं ब्राह्मण: (वन) १९६.४ अथ तं स्नायुपाशेन (अनु) १.१८ अथ तव नरदेव सैनिका (कर्ण) ३०.७ अ तव रथमुख्यास्ता (कर्ण) ८५.३ अथ तस्मादुपगतो (उद्योग) १२१.२८ अथ तस्मिन्ननागच्छति (आ) ३.५२ अतस्मिन्नन्तरे स ( आ ) अथ तस्य जटा : (शांति) २६१.१८ १७२.१ अथ तस्यामदृश्यायां (1) अथैतस्यामवथायां (उद्योग) १३४.१ अथ तात यदा सर्वा: (शान्ति) ७८.१२ अथ तानब्रवीदुभैमी सर्व (वन) ६९.३६ अथ तान् द्विरदान्सर्वान्न (कर्ण) ८१.१४ अथ तान्व्यचितान्दृष्ट्वा (आ) १४९.११ अथ तान् समभिप्रेक्ष्य (भीष्म) ४३.९५ अथ तां देवीं स राजा (वन) १६२.२२ अथ तां पुनरेवेदं प्रोवाच (अनु) २.६२ अथ तां राक्षसी माया (वन) ११.१६ २२.७७ ४६.४० रीमन्महाभारतम् श्लोकानुक्रमणी ५३.११ ७७. १ अथ तां वयसि प्राप्ते (वन) अथ तां व्युषितो रात्रि (वन) अथ तामब्रवीत्कृष्ण (वन) १२:१२८ अथ तामब्रवीद्दष्ट्वा (उद्योग) १३.१ अथ ता विश्वरूपो ( शांति) ३४२.३४ अथ ते तमसा ग्रस्ता (अनु) अथ ते द्रोपदीपुत्राः (भीष्म) अथ ते धर्ममुत्सृज्य (उद्योग) अथ तेन नरश्रेष्ठ (शांति) अथ ते न व्यवस्यन्ति (उद्योग) ३.१४ अथ ते राक्षसाः सर्वे (अनु) १६.३३ अथ ते लक्ष्यते बुद्धि: (शांति ) २२२.१० अथ तेषूपविष्टेषु सर्वे (आ) अथ तेषूपविष्टेषु (ar) अथ ते सर्वशोश: (आ) अथ ते हृदये राजन् (आ) अथ तैर्दानवः सार्धं (वन) १५६.३ ४४.१८ २१.१५ ३५८. १ १.५ २०८.६ ६४.५१ २०५.१३ २३१.८५ अथ तो दानवश्रेष्ठो (शांति) ३४७.३० अथ तौ नित्यसंहृष्टी (आ) १३४.३२ अथ तो भगवान्प्राह (अनु) ५३.५५ For Private & Personal Use Only अथ तो वध्यमानी तु (द्रोण) ९२.१५ अथ तौ सहितो (शांति ) २००.१६ अथ त्यक्त्वा धनुर्वीरः (कर्ण) ५६.४६ अथ त्वमसि कल्याणि (शांति) ३५९.३ अथ त्वमस्य मूर्षानं (द्रोण) १४६.११७ अथ त्वरन् कर्णवधाय (कर्ण) ९१.४० अथ त्वाचार्य मुख्येन (विरा) ५८.४७ अथ त्वाज्ञापयामास ( a ) २००.२० अथ त्वां पूजीयध्या (उद्योग) १३५.२१ अथ त्वामागतां दृष्ट्वा (सभा) ६७.२० अथ त्विदं प्रवक्ष्यामि (आ) १२२.३ अथ त्विदानीं तुमुले (कण) ७६.१ १०.३० अथ दक्षिणमावृत्य (अनु) अथ दधीच तथैवा (शांति) ३४२.४० अथ दर्पान्वितो मोहान्न (उद्योग) ५.९ अथ दर्भाश्च वन्यांश्च (अनु) १०.२६ अथ दस्युभयात्केचित्तदा (कर्ण) ६९.४८ दानवास्ते (वन) २२.४ अथ दानापदेशेन कुन्ती (आ) १४८.५ अथ दाशरथिवीं (वन) १४७.३१ १६ १५.५ ८१. १ अथ दीर्घस्य कालस्य (बा) अथ दीर्घस्य कालस्य (आ) अथ दीर्घस्य कालस्य (स्त्री) अथ दीर्घस्य कालस्य (अनु) अथ दीर्घेण कालेन (आ) २१३.५ अथ दीर्घस्य कालस्थ (सभा) १६.२० अथ दीर्घस्य कालस्य (वन) ७०.१ ८.५ १०.३४ अथ दीर्घस्य कामस्य (वन) १२२.५ अथ दीर्घस्य कालस्य (उद्योग) १६०.२० अथ दुर्योधन: कर्ण (द्रोण) ३६.१५ अथ दुर्योधनः कर्णः (सभा) ७४.५ अथ दुर्योधनः कृष्णं (उद्योग) १४.७ अथ दुर्योधनं दृष्ट्वा (भीष्म) ६२.३२ अथ दुर्योधनं ब्रूया (उद्योग) ३१.१२ अथ दुर्योधनं राजा (उद्योग) १२५.२२ अथ दुधनी राजा (उद्योग) १३०.३३ अथ दुर्योधनस्तत्र ( आ ) १३६.१३ अथ दुर्योधनो राजा तत्र (वन) २४०.१ अथ दुर्योधनो राजा (द्रोण) १७८.३७ अथ दुर्योधनोराजा (द्रोण) १६६.४५ www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy