SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम्:सोकानकपणी कृतघ्नता परवित्तापहारो(कणं)४५.२६ कृतः पुरुषकारस्तु (अनु) ६.२२ कृतं ममाप्रियं तेन (शांति) १०२.३७ कृतयत्लाफलाश्चैव (अनु) १६३.३ कृतवर्मा तु हार्दिक्यो (द्रोण)१६५.२३ कृतघ्नः पुरुषव्याघ्र (शांति) १७१.३४ कृतप्रज्ञश्च मेधावी (शान्ति) ८३.४१ कृतं यतो हुतं हव्यं (उद्योग) १०८.५ कृतवर्मणा नृशसेन (सौप्तिक) १०३.३ कृतवर्मादिभिः (द्रोण) १२१.६ कृतघ्नश्चाधमो लोके (शांति)१६८.१६ कृतप्रज्ञस्य दान्तस्य (शांति) २२२.३० कृतं युवाभ्यां कर्म (आ) २३४.८ कृतवर्मा कृतस्तेन (शल्य) २१.२६ कृतवर्मा मया बीरी (वन) १८.२५ कृतघ्नं तमहं मन्ये (वन) २५२.८ कृतप्रज्ञोऽकृतप्रज्ञो (आ) २०४.१६ कृतं शतगुणं कुर्यान (वन) १९४.५ कृतवर्मा कृपश्चैव (शल्य) ३०.२ कृतवर्मा रणे भीम (भीष्म) ८२.५६ कृतघ्नस्तु मतो राजन(अनु) १११.९२ कृतप्रज्ञोऽसि मेधावी (वन) २१६.३० कृतं सत्यं वचस्तस्य (सौप्तिक) १.१४ कृतवर्मा कृपश्चैव (सौप्तिक) ८.१०७ कृतवर्मा रथस्तूर्ण वृतो (कर्ण) ६५.५ कृतघ्ने च या सक्ता (शांति) १२८.१५ कृत प्रयत्नः सुमहान (शांति) २००.८ कृतं सर्वमहं मन्ये (आ) १३६.१५ कृतवर्मा कृपश्चन (शल्य) ११.३५ कृतवर्मा शिनेः पौत्रं (द्रोण) २५.५ कृतघ्नोऽयं नृशंसोऽयं (आश्व) ६८.२२ कृतबुद्धिद मे तस्मिन् (शांति)१४३.३२ वृतं सर्वेण भद्रते (शांति) १६६.५१ कृतवर्मा कृपो द्रोणिः कणं) ५४.१ कृतवर्मा सहानीका (उद्योग) १९५.६ कृतजप्यस्य तस्याथ(द्रोण) १४६.१२९ कृतं कार्य च मन्यन्ता (कर्ण) ७४.४६ कृतं स्वर्गण मे कार्य(शान्ति) १६६.७८ कृतवर्मा च समरे (द्रोण) ११४.९४ कृतवाक सुवाकव (वन) २६.२४ कृतज्ञता दयां चैव (द्रोण) १११३४ कुतं कार्य महाराज (वन) १८१.३२ कृतं हि तत्स्यात्सुकृतं (आ) १९३.२० । कृतवर्मणा च सहितः (आ) २.३०१ कृतवानपि वा वीरः (वन) १५५.११ कृतशंशानसम्पन्नं (द्रोण) ७२३१ कतंच भरते सा गौममा अन) ७०.१६ कृतमङ्गलकल्याणो (सभा) ४६.३२ कतवर्मा व हार्दिक-mun. कतवानसि तत्म /वन) .." कृतज्ञ प्राज्ञमक्षुद्र (शान्ति) ६८.५६ कृतं चाध्यकृतं किञ्चित् (अनु) ६.२८ कृतमादियुगानां च (आश्व) ४४.६ कृतवर्माणमभितः (द्रोण) ११४.७३ कृतवानस्य कार्याणि (शल्य) ६१.५० कृतज्ञ बलवन्तं च (शांति) ११८.८ कृतं त्रेता द्वापरं च (शान्तिः) ९१.३ कृतमित्यबवीच्छल्यः (उद्योग) ८.१९ मणमाजि क तवान्पण्डरीकाक्ष (वन) १२.४१ कृतज्ञानां वान्यानां (द्रोण) ७८.२२ कृतता वापर प.शात) ११.१० कृतामत्यव तत्सव (शान्त) २४ कृतवर्माणमेकेन शल्यं (भीष्म)४७.१० कृतवान्यानि युद्धानि (द्रोण) १३३.८ कृतज्ञेन सदा भाव्यं (शांति) १७३.२२ कृतं श्रेता द्वापरश्च कालिः(वन)३.२० कृतमित्येव दैत्येन्द्र (शांति। १२४.४१ कृतवर्मा ततो राजन् (कर्ण) ६१.५६ कृतास्तत्र धर्मार्थ (आ) २१४.२७ कृतज्ञो दृढभक्तिः (शान्ति) ६७.३६ त शतसहज ह (शात) २२५.३९ कृतमूलामदानी (शान्ति) ८१. कृतवर्मा तु संक्रुद्धो (द्रोण) १६५.२५ कृतवांस्तत्र शैनेयः (द्रोण) ११६.४७ कृतदारः शिखण्डी (उद्योग) १८६.१३ कृतं नाम युगं तात यत्र(वन) १४६.११ कृतमेव च तात् सर्व (वन) ३०५.७ कृतवर्मा तु समेर (कर्ण) ५४.३४ कृतविद्ये कचे प्राप्ते (आ) ७८.१ कृतन्ति मम (भीष्म) १९. कृतं पापमिदं ब्रह्मन् (सौप्तिक) १५.१८ कृतमेव तु कल्याणं सर्व(आ)२१९.१६ कृतवर्मा तु सहितः (भीष्म) ७५.१७ कुतवीर्यकुले जातो (सभा १६.६ कृतपद्माञ्जलिपुटा (वन) १५२.६ कृतं प्रविहतं बाणैः (कर्ण) ८०.२० तमेव त्वया सर्व स्वस्ति(सभा) १.४ कृतवर्मा तु हादिक्यः (द्रोण) ११५.७ कृतवरः पुरा चैव (उद्योग) १६६.५ कृतपापस्त्वसौ राजा (शान्ति) ८८.२० कृतं भीमसहायेन (मो) ८.३१ कृतमेव त्वया सर्व मम (वन) १५१.१३ कृतवर्मा तु हार्दिक्य: (स्वर्ग) ५.१३ कृतवरे न विश्वासः (शांति) १३९.४ कृतः पुरुषकारश्च (सोप्तिक) २.१० कृतं मताक्षेण यथा न (वन)२३६.२४ कृतमेव महाराज (आरव) ६३.१३ कृतवर्मा तु हार्दिक्यो (द्रोण) १६५.५ कृतवं रोतु तो बीरा (द्रोण) १६६२ Jain Education Internation For Private Personal use only www.jainelibrary.org.
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy