SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ बीमन्महाभारतम् ! : श्लोकानुगमनी कुमारः सुमहावीर्यः (शल्य) ४.१६ कुमुदः पुण्डरीकश्च (वन) १५२.१३ कुरुक्षेत्रं गमिष्यामि (बन) ८३.२ कुरुप्रवीराः सह (कर्ण) ७६६४ कुसंवरणादीनां (बाश्रम) १०.२४ कमारस्त ततो द्रोणं (द्रोण) १६.२३ कुमुदोत्पलपद्मानां (वन) २८२.३ कुरुक्षेत्र चबसतां नदीभि(आ) ३.१४१ कुरुभियं ध्यते साधं (द्रोण) १२७.२३ कुरुसेनाशरिराणि पायें (विरा) ५५.३० कुमारानुचरा राजन् (शल्य) ४६.७७ कुम्भकर्णमयोवाच (वन) २७५.२८ कुरुक्षेत्रं ततो दृष्ट्वा (शल्य) ५४.१ कुरुभिः संवृतः कृष्णो(उद्योग) १४.१५ कुरुसैन्यं ततः सर्व (कर्ण) ६१.५४ कुमारान्कीडमानांस्तान (आ) १२९.४२ कुम्भकर्णादयश्चमे (वन) २८०.६६ कुरुक्षेत्र स तपसा पुण्यं (आ) १४.५० कुरुभिः सहितं भीष्म (भीष्म) ११५.६ कुरुसैन्याहिमुक्तो वे (द्रोण) १४१२२ कुमारांश्च कुमारीश्च पुनः(आ) ६४.८ कुम्भकर्णो महेष्वासः (वन) २८७.१५ कुरुक्षेत्रसमा गङ्गा यत्र (वन) ८५.८६ कुरुभिः सहितो वीरः (कर्ण) ४६.६३ कुरुस्त्रियश्च ताः सर्वाः(शांति) ३७.४१ कुमारा योधमुख्याश्च (विरा) ६८.२४ कुंभधान्य रु छशिलः (शान्ति)२४३.२४ कुरुक्षेत्रस्य तद्द्वारं (वन) ८२.३४ कुरुभ्यः प्रस्थिातास्ते तु (सभा)२०.२६ कुरुञ्च विप्रमुख्यांश्च (मा) १२८.२ कभाश्च नगरद्वारि (शांति) ३७.४८ कुरुः खलु दाशाहीमुपयेमे(आ) ६५३६ कुरु मे वचनं राजन्मा (वन) १०.२८ कुरूणां पाणानां च (मा) १०.१५ कुमारास्ते विशाखं च (वन) २२८.३ कुंभी पाके च पच्यन्ते (अनु)११६.३१ कुरुजाङ्गलमुख्येषु (आ) १६६E कुरुयधवरा राजन्विचित्रा (भीष्म)१८.६ कुरूणां पाण्डवानां व यषा(मा)६०.२२ कुमारिकाणां शक्रस्प (वन) ७२.६१ कुरये इव शब्देन (शल्प) २६.६८ कुरुतीर्थे नरः स्नात्वा (वन) ८३.१६६ दृश्योपवरा राजंस्तव (द्रोण) १०४.६ कुरूणं पाण्डवानां च (भीष्म) १६.३ कुरवः पर्यवर्तन्त (कर्ण) ०.२१ कुरुते कदनं पश्य (द्रोण) ११५.५ कुरुराजे हि रङ्गस्थे (आ) १३५.१ कुरूणां पाण्डवानां च (उद्योग) ७८.८ कुमारीमूषिकुल्या च (भीष्म) १.३६ कुरवः पाण्डवाश्चैव (द्रोण) ७४.३१ कुरुते द्वेष्यतामेति (आश्रम) तामेति | Tar २.२७ कुरुवंशस्य सदृशं (शल्य, ४४.४ कुरूणां पाण्डवानां च (उद्योग) ६५.३ कमारे निहते तास्मिन (द्रोण)१०७.३३ कुरवः पाण्डवः साधं (भीष्म) ११५.३ कुरुष्वं सर्वकार्याणि (आश्व) ७८.४ करवः कर्ण कर्णोति (द्रोण) ३२.५१ कुरूणां पाण्डवानां च (कर्ण) ५१.७६ कुमार सवशा वार (आ) २१८.२० कुवश्च १५ युद्ध (भामा १९५२ कुरुते पञ्चरूपाणि (शांति) ६८.४१ कुरु वाक्यं पितुर्मातु (उद्योग) १३८.२५ कुरूणां विग्रहे तस्मिन् (बा) ६३.१२६ कमारो देवगर्भाभः स (आ)७४.५ कुरवः सन्त्रसिष्यन्ति (द्रोण) ३.१५ कुरुते मूढ़ एवं हि यः(शांति) १४.३४ करुष्व मे वचो मत्यो(शांति)२५८.१८ कुरूणां शममिच्छन्तं (उद्योग) १३१.३३ कमारो नास्ति येषां (शांति) ३३.४५ कुरवः सहपञ्चालाः (कर्ण) ४५.१४ कुरुध्वं विक्रमे बुद्धि मा वन) २३१.७० करुष्वल्पावशिष्टेष (शल्य) ८.३६ कुरूणामनयाच्चापि (आ) १२८.८ कुमार्यः कथिताः पुष्याः (वन) ८८.१४ कुरवस्तु ततः कर्ण (द्रोण) १३५.३५ कुरुध्वमुदकं तस्य भ्रातुर(स्त्री)२७.१२ कुरुष्व समरे कर्मब्रह्म (कर्ण) ५५.३५ कुरूणामस्ति यद्वित्त' (आ) १३१.७८ कुमित्राण्यनपाभित्य किं(वन) १९३.२८ कुरवो हि महाराज (कर्ण) ८१.४८ कुरुपाण्डवप्रवरा (द्रोण) १३७.१६ कुरुष्वधिरथे वीर मिषतां(कर्ण)३६.१८ कुरूणामृषभो राजा (सभा) २६.१४ कुमित्रे संगति स्ति (शांति) १३६.६५ कुरु कर्याणि धाणि (आश्रम) १०.५० कुरुपाण्डवसेने ते (भीष्म) ४४.२५ पुरुष्वानुग्रह सौम्य (शांति) १४६.२२ कुरूणां सृजयानां (भीष्म) ४५.२ कुमुदः कुन्दरः कुन्दः (अनु)१४६.१०. कुरु क्षिप्रं वचोऽस्माक (वन) ३.१२ कुरुपाण्डवसैन्यानां (द्रोण) ७.४२ पुरुष्वता पूर्वशीषों (अनु) १०.३१ पुरूणामद्य सर्वेषां (उद्योग) ८३.१ कुमुदैः पुण्डरीकैश्च (वन) १५८.५५ कुरुक्षेत्र परं पुण्यं (शल्य) ५५.७ कुरु पुण्य प्रजास्वयं (वन) २१७.१७ कुरु संवरणश्चैव(अनु) १६५.५४ कुरूणामहितो नित्यं (उद्योग) १६८.१४ JainEducation international For Private Personel Use Only www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy