________________
भीमन्महाभारतम् !! श्लोकानुगमनी
किमिच्छसि महीपाल (आश्रम)२८.२५ किमिदानी ददासि (शल्य) ३१.६१ विमेतद्वः क्षमं गायो (7) ८२.१३ किरन्तो विविधन (भीष्म) १५.५२ किरीटिना लोक महा(भीष्म)५६.१३५ किमिदं कुरुथाप्रज्ञा(आ) २२०.२१ किमिन्द्रः सर्वलोकानां (वन) २२६.८ विमेतत्महदाश्चर्यम (शल्य) १२.१७ किरन्निषुगणान् घोरान् (कर्ण) ५५.२ किरीटिनं गदिनं (भीष्म) ३५.४६ किमिदं कुरुषे (शांति) १६८.४६ किमियं द्रवते सेना (द्रोण) १६३.२६ किमेतान्येकनिष्ठानि (शांति) ३४६.२ किरन्निषगणांस्तीवणान् (द्रीण) ६२.२ किरीटिनं गदिन (भीष्म) ३५.१७ किमिदं ते व्यवसितं (आश्रम) १६.१६ किमियं पर्न येवेह (उद्योग) ११६.१६ किमेवं भृशदुःखातों (आ) १५६.२ किरन्बाणगणान् (द्रोण) १६७.४२ किरीटिनं त्वरमाणा (भीष्म) ५९.७७ किमिदं त्वं मम कृते (शांति) २२५.६ किमियं वक्ष्यतीत्येवं (उद्योग)१७७.२९ किमेतां यद्भवेच्छक्यं (वन) १३५.४० किरंस्तु शरर्षाणि (द्रोण) ६७.३
किरीटनं संपरिवार्य (भीष्म) ५६.७८ किमिदं घृतकामेन (वन) १४४.१२ किमिष्यते धर्मभतां (शान्ति) ६४.१६ कियत्काल प्रदानस्य (अनृ) ७२.६ कि राज्ञः सर्वकृत्यानां (अनु) ३३.१
किरीटि भुजनिर्मुक्त: (कर्ण)५६.१०३ किमिदं नष्टरूपाः (आ) ९६.१२ किमिहागमने चापि (वन) २७८.४ कियत्तत्तत्प्रवक्ष्यामि (कर्ण) ४१.८० किराततङ्गणाकीर्ण (वन) १४०.२५
किरीटी किचिदानम्य (आश्रम) ११.६ किमिदं परमाश्चयं (शांति) ४६.१ किमीदृशं नृशंसेन (शांति) १४७.२ कियन्तं कोलम (शांति) ३४३.११
किराताच समं तस्मिन् (वन) ३६.१३
किरीटी च ययौ क्रुद्धः(भीष्म) ५७.३६ किमिदं प्राथितं कर्तुं' (वन) ७१.१५ किमुक्तवांश्च भगवन् (सभा) १२६ कियन्तं कालभवसन् (वन) १६०.२
किराता नामधिपति: (कर्ण) ५.१५
किरीटी बलवान् पार्थः (उद्योग) २१.६ किमिदं भवता (उद्योग) ११३.६ किम तस्य मया (वन) ७६.१२ कियन्तं चैव कालं (आश्रम) १.३
किराता बर्बराः सिद्धा (भीष्म) ६.५७ किरीटी भीमसेनश्च (द्रोण) २००.७३ किमिदं भवति त्वं मां (वन)२०६.१८ किमुत्तरं तदा तो स्म (शान्ति)२००.१ कियन्त्यो दक्षिणा (द्रोण) ५५.४
किराता यवना राजन् (आश्य)७३.२५ किरिश्च महातेजा (द्रोण) १७६.४ किमिदं भवतो रूप (शल्य) ३५.६७ किमु पाण्डसुतान (भीष्म) ६६.२० कियमाणेषु कृत्येषु (आ) १०६.१५
किराता यवनाश्चैव (अनु) ३५.१८ किर्मीरस्त्वब्रवीदेन (बन) ११.२८ किमिदं रोदिषि शुभे (वन) १.८ किम भीष्मो रणे (भी) ११०.२३ कियामन्त्रविहीनोपि (वन) ८३.१५५ किरीटकौस्तुभधरं (भीष्म) ६६.२२ किर्मीरस्य वघं क्षत्रः (वन) ११.१
५०.५८ किमु मानुषमात्रण (द्रोण) १८१.२० किरम्छरशतैरुर्धार (कर्ण) १५.१८ किरीटं सूर्यसङ्काशं (विरा) १६.१६ किर्मीरस्य वधश्चात्र (आ) २.१५०
किमुक्तेन व्यतीतेन (विरा) २१.१६ किरन्छरसहस्राणि (द्रोण) १९८.३४ किरीटमाली बलवाञ्छ(द्रोण)१२८४८ किल्विषं सुबहु प्राप्ताः (अनु)१२५.४७ किमिदं वर्तते राजन् (शल्य) ५३.५ किमुततत् समासाद्य (द्रोण) ११६.२३ किरञ्छरसहस्राणि (भीष्म) ६५.३४ किरींटहाराङ्गदचकवाल (आ)१८७.१७ किल्बिषी चापि में वध्यः (अनु) १.३६ किमिदं साहसं तीक्ष्णं (मा) १६२.५ किमेकं दैवतं लोके कि(अन) १४९.२ किरशतशतान्येव (कर्ण) २६२० किरीटिनं गदापाणि (वन) २२३.६ किष्किन्धाद्वारमासाद्य (वन) २८२.१३ किमिदं साहस भीरु (आ) २१४.१७ किमेकं यज्ञियं साम (वन) ३१३.५३ किरणरिव सूर्यस्य (द्रोण) १३७.५ किरीटिनं गदिनं (अनु) १४.३८७ कीचकश्चाप्यलङ्कृत्य (विरा)२२.३६ किमिदं साहसं राज (शल्य) ३३.३ किमेतारिक प्रभावेण (वन) १४२.५३ किरतां शरवर्षाणि (द्रोण) २६.४२ किरीटिन प्रविब्याध (माश्व) ७६.२१ कीचकस्तु सुकेशान्ते (विरा) १५.१४ किमिदानी करिष्यावो (उद्योग)१६०.१५ किमेतदिति तत्वेन (अनु) ३.१७ किरन्तः शरवर्षाणि (द्रोण) १७३.४६ किरीटिनाभिनिष्क्रम्य (आ) २.२६२ कीचकस्य तु समातेयों (उद्योग)६०.२३
Jain Education Interian
For Prve & Personal Use Only
www.alinelibrary.org