SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् :: श्लोकानुक्रमणी १८५ कामक्रोधौ वशी यस्य (वन) २०६.३५ काम क्रोधं च मृत्यु (शांति) ३२१.१७ काम नैतत्प्रशंसन्ति सन्त:(आ) ३४.२ काममेष वरी मेऽस्त (अन) १४.२३७ कामः संपद्यतामस्य (द्रोण) १९६.३० कामक्रोधी विद्धि नौ(शांति) १९८.११५ कामं क्रोधं च लोभं च (अनु) २५.६५ कामं तत् प्रशसन्ति (उद्योग)१६८.३४ कामयत्यय मा ( १५३२० कामस्य तु रतिर्भायर्या (आ) ६६.३३ कामक्रोधो हि पुरुष (उद्योग) १२६.२४ कामं क्रोधं च लोभं (उद्योग)१२६.३३ कामं पूर्वे धनं मध्ये (वन) (वन) ३३.४१ २१.१ कामयानाऽभिरुपाढया (आ) ९७.२२ कामकामावृतुर्मासः (शांति) १२१.२६ काम जानामि ते (शांति) १७७.२५ कामं क्रोधं च लोभ (शांति) २४०.५ कामं प्रार्थयसे यं त्वं (आ) २२३.४८ कामयाना महत्स्थाना (अन) ७५.१८ कामाख्य तत्र रुद्रस्य (वन) ८२.१०५ कामगेन यथा मुख्य (वन) २६१.५४ कामं क्रोधं च लोभं (शांति) १६०.१८ काम यथावदिगहितं (अनु) १०३.४२ कामयामासतुस्तौ च (बा) १२१.१८ कामात् क्रोधाद् भया (शांति)३२०.६० कामगेन विमानेन (अनु) १४२.५६ कामं क्रोधं च लोभं (शांति) २७४ १४ कामं वध्यतु सैन्यं मे (भीष्म)१०७.६५ कामयिष्यामि कामाता(वन) २२४.४२ कामात्मकाश्छन्दसि (शांति) २०१.१२ कामगेन विमानेन (आश्रम) २०.३४ कामं क्रोधं च हवं च (वन) १८१.२१ काम ममोवकर्मा वै (अनु) ४.४५ कामये दर्शनंपित्रो (वन)२९७.१०० कामात्मानं न प्रशंसन्ति (आश्व) १३.६ कामचारी कामगमः(अनु) १०७.१०१ काम क्रोधं भयं लोभ (आश्व) ४२.६० काम स तव तुष्टात्मा(शांति) ३३७.२२ कामलोभग्रहाकीर्ण (वन) २०७.७२ कामात्मानः स्वर्गपरा (भीष्म) २६.४३ कामचारी तु कामेन (आश्व) २६.१५ काम गच्छन्तु कुरवो (विरा) ४८.२३ कार्म सर्व प्रदास्यामि(शांति) १३८.१७८ कामलोभभिभूतस्य (उद्योग) १४७.१२ कामात्मा प्राज्ञमानी (उद्योग) ९२.४ कामजित कामदः कान्त:(वन) २३२४ काम गच्छन्तु मे सर्वे(आश्रम) ३६.२४ कामं स्वपितु बालोऽयं (आपव) ८०.१३ वामलोभानु बन्धेन (शांति) २७१.५१ कामात्संजायते शुक्र आश्व) २४.८ कामतोप्युपयुञ्जान (सभा) १३.१७ कामं च मम न (आ) ४८.६ कामं हरन्तु मत्स्यानां (विरा) ३८.२६ कामवर्णजवा युक्ता (द्रोण) १७५.१४ कामादन्येच्छया (शांति) २६०.१५ कामतो मुच्यमानस्तु (शांति) २५१.८ काम जित्वा तथा (शांति) ३००.४७ काममन्यु परीतास्ते (शांति) ७.१२ कामवर्णजवरवंबंह (भीम) १०.१८ कामानात्मनि संयम्य(आश्व) ४२.५१ कामतो हि धनंराजा (उद्योग)११८.१४ । कामं तथा तिष्ठ नरेन्द्र (वन)१८३.३५ काममन्युपरीता हि (आ) ११८.६ कामव: कामजवाः (आ) १७०.५४ कामानामपि दातार (अनु) ३८.२७ कामत्यागश्च राजेन्द्र (उद्योग) ४३.२६ कामं तु नः स्वेषु गुणेषु(आश्व) २२.२९ काममभ्यस वा मा (भीष्म) १०५.४३ कामवश्यौरसक्यरान (वन) १५८.६७ कामानुबन्ध नुकत (शात) १०७. कामका कामपाल ज र कामं तु मे मारुतस्तत्र (आ) ७१.४१ काममभ्यस वा मा (भीष्म) १०६.४६ कामवीर्यः कामगमो (आ) ३१.१३ कामानुसारी पुरषः (उद्योग) १२.१३ कामन्दमृषिमासीन (शांति) १२३.१२ कामं त्वया परित्यक्ता (आ) ७४७२ काममस्तु तथा तात (वन) ३१०.१६ कामवीर्यधरान् सिद्धान्म(सल्य)४५.२४ कामान् कामबन्धनमेवक (शांति) २५१.७ काम त्वशोचनीयौ तो (द्रोण)१२६.२४ काममाथित्य पर (भीम) ४... कामवीर्या हनन्तु वैन(वन) २२६.२२ कामान्मनोभिलषिता(वन) ३.८५ कामभोगप्रिया (शांति) १८८.११ कामं देवाऽपि मां विप्र(वन) १८६.१ काममीक्षामहे सर्वे (वन) ७.१२ कामवृत्ताः प्रमोदन्ते (आश्व) ३७.१६ कामान् वर्षति पर्जन्यो(द्रोण) ५६.७ कामभागः प्रियहींना (वन) ६५.१८ काम नरा जीवितं (शांति) १४१.७८ काममूतिधरः करः (वन) ११.२१ कामश्च योऽसौ (आ) १६३.२६ कामान्वृणीष्व लोका (वन) ३७.५३ कामं कामयमानस्य (अनु) ९३.४७ काम नैतत्तवाख्येयं (शांति) ०.१७ काममेवं भवेत्पौत्रो (शांति) ४६.२७ कामसन्तप्तहृदयो (वन) २२४.३० कामान्सर्वान्पार्थिवानेक(मनु) ७६.२१ For Private Personel Use Only www.janelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy