SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी १८६ कस्मादशक्ता निर्जेतु (उद्योग) ५५.४५ कस्मिंश्चित्तु गते काले (वन) २६३.२१ कस्य त्वं सुरगभि का (आ) १५४.३ कस्येह न व्यथेद् (शांति) २२७.६७ काक्षीवदादीन्पुत्रांस्ता (आ) १०४.४८ कस्मादिदं त्वया बाल्या आ) ४१३३ कस्मै भवाम्मन्यतेऽर्धमे (सभा) ३६.२६ कस्य त्वमसि का चासि(आ) १००.४८ कस्यं ते दारका राजन्दे (आ) ८३.१३ काक्षीवानौशिजपचव (सभा) ४.१७ कस्मादेवंविधा भूत्या (वन) १२३.६ कस्य कर्मेदमिति ते (वन) १२६.१८ कस्य त्वमसि वामोरु (वन) १२३.३ कस्यैते प्रतिदृश्यन्ते रथः (आ)६३.१२ का च सर्वगुणोपेतं नाश्रयेत(वन)५८.८ कस्मादेवं विमूढस्त्वमी (आ) ७.२१ कस्य कार्य किमिति (उद्योग) १११.२६ कस्य प्रदक्षिणाश्चैव (भीष्म) २४.३ कस्यश्वयं समानं च (अनु) १४.२१६ काञ्च काष्ठां समासाद्य(वन) १६०.५ कस्मादोषधिसंपत्तिः को(अनु) १४.२२१ कस्यचित्त्वथ कालस्य (आ) १३३.११ कस्य मृत्युः कुतो मत्युः (शांति) २५६.६ कस्यैष मौन: कतरन्नु(उद्योग)- ४३.१ काञ्चनं कवचं बिभ्रत्यल (आ)१३५.६ कस्माद्गृह्मासि मे वस्त्र (आ) ७८.८ कस्यचित्त्वथ कालस्य (अनु) १४.११३ कस्य वंशे समत्पन्न: किं (शल्य ३८.२ करयैषा वाग्भवेत्सत्या(शांति )२६६.१० काञ्चनं दिवि तत्रासी (वर्ण) ३३१८ कस्माद्दानं सुवर्णस्य (अनु) ८४.८ कस्यचित्त्वथ कालस्य (अन) १००.१२ कस्य वा त्वं कुतो वा (विरा) १०.४ क: स्विदे को रमते (शांति) २६६.४१ a mein ammy कस्माद्द वासुराः (शांति) १३६.५५ कस्यचित्त्वष कालस्य (अन) १२५.१८ कस्य वै को मतः (शांति) ३३७.१२ काक काकेति वाशन्त (काण) ४१.६७ , कांचनं प्रतिगह्याथ (मनु) १३६६ कस्माद्धि मैथुनं श्राद्धं (अनु) १२५.२० कस्यचित्त्वथ कालस्य(मौसल) १.७ कस्य हेमत्सरुदिव्यः (विरा) ४२.१३ बा: कथा समर्वतन्त (शांति) ५४.३ काञ्चनं यद्यदस्यासीद्वम(द्रोण)४४.२० कस्माद्भवान्महाखङ्ग (कर्ण) ६६.७ कस्यचित्त्वय कालस्य (वन) ३७.१ कस्याद्य कार्य प्रतिभिद्य (वन)२६६.१५ कार्क। च हलिमा चैव(वन) २२८.१० काञ्चनं रथमास्थाय (सभा) २.१४ कस्माद्भूतानि (शांति) २७६.३१ सावित्व कालस्य १६ कस्यान्यस्य सुरैः सर्वं (अनु) १४.२३१ कानी येनी तथा भासी(आ) ६६.५६ काञ्चनं विष्टरं तस्मै (आ) ६०.११ कस्यचित्त्वथ कालस्य (वन) १२३.१ कस्यां चोत्पादया मास (शांति) ३२३.२ काकुदीक शुक (उद्योग) ६६.४२ कांचन सुमहान् (आश्व) ४.२६ कस्माद्वागभवत्पूर्व (आश्व) २१.१० कस्यचित्त्वथ कालस्य (शल्य) ४३.४ कस्यायमसितश्चाप:(विरा) ४२.८ कारिमश्चित्रवन उद्योग। ३७.२१ बाचनमा कार्करिमाश्चित्रबर्हान (उद्योग) ३७.२१ काञ्चनस्तम्भसदृशं (कर्ण) ५६.११४ कस्मिन्काले चरेद्धर्म (बनु) २२.२६ कस्यचित्त्वय कालस्य (शांति)२८३.१६ कस्यायमिति ते सर्व (वन) १५४.८ काकोल इब कृष्णांगो (शांति)१४३.११ कांचनस्रग्भिरय भिः (आश्व) ५६.६ कस्मिन्काले मया तत्तु (आ) १०८.१३ कस्यचित्त्वष कालस्य (शांति) ३४५.१ कस्वासि राजा विषयाादावरा)१०. काको बहनाभवच्छ (कर्ण) ४१.१३ काञ्चनाः काञ्चना(द्रोण) १०५४ स्या कस्मिन्निदं हते राजन (द्रोण) १९३.३२ कस्यचित्त्वच कालस्य(सभा) ११.३ ७ कस्यचिस्वच कालस्यासभा) १४.३० स्पेदं कस्य वा नेदं (शांति)३२०.१२३ काको मत्वा निपतेन (वर्ग) ४१२३ काउचमाजवेयर (भीम) १७१७ कस्मिन् रामः कुले जात:(वन) २७४.४ कस्यचित्त्वय कालस्य (सभा) १६.१ कस्येदमिति कस्य (आश्व) ३२१६ कामन्त पर्मणा सिडि(भीम)२८.१२ काञ्चनाजदीप्ता योग) १५३.२० कस्मिचात्मा विधातव्य (शांति) १६७.३ कस्यचिद्ब्रह्मणस्यासी(शांति) १५३.३ वस्येमे पृथयो दीर्घाश्च (विग) ४२.६ कांक्षन्ते दर्शन तुभ्यं (आश्व) ६०.८६ काञ्चनाङ्गदवर्माण (स्त्री) २५.२६ कस्मिश्चिच्च पुरा यशे(बनु) ६३.२५ कस्यचिन्नाभिजाना(शांति) १३८.१५३ कस्येमे शुकपत्रामः (विरा) ४२.१० कक्षमाणाः श्रियंकृत्स्ना(शांति)३३.१५ कांचन गदिनः सर्वे (शांति) ४.६ कस्मिश्चित्कारणे तत्र (शल्य) ३७.४० कस्य स्वं मृगशावाक्षि (वन) ६३.३० कस्येशो न: पराजैषीरि(सभा) ६७.१० कांक्षामस्तु वयं सर्वे (शांति) ३२७.४० काञ्चनानि च (भीष्म) ११७.५६ For Private Personal use only Jain Education Internation www.jainelibrary.org
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy