SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीमन्महाभारतम् : : श्लोकानुक्रमणी कर्ण रार्षतयोमध्ये (कर्ण) ५६.४० कणं तु शूरं पतितं (कर्ण) १२.३ कर्णमाश्रित्य संग्रामे (कर्ण) ३१.२२ कर्णश्च समरे राजन् (द्रोण) १७.६ कर्णस्य तु धनुश्छित्वा (द्रोण) १४६.६५ कर्णपुत्राश्च विक्रान्ता (स्वर्ग) ५.३ कणं दुर्योधनं चैव(आ) १४६६ फर्णमेकं रणे पोधं (कर्ण) ७८.३७ कर्णश्च सुमहावीर्य (वन) ४१.२२ कर्णस्य तु वचः श्रुत्वा(उद्योग) ४६.३३ कर्णपुत्रौ तु राजेन्द्र (कर्ण) ७८.६२ कणं पश्य महारङ्ग (कर्ण) ५८.४५ कर्णमेवानुशोचन्तो भूयः (स्त्री) २७.१४ कर्णश्चैव महेष्वासः (स्वर्ग) ३.१६ कर्णस्य दयितं पुत्रं (द्रोण) १५७.२१ कर्णप्रभृतयश्चमे त्वं (उद्योग) १३८.६ कर्णपुत्रवधं दृष्ट्वा (शल्य) १०.५२ कर्णमेवानुशोवामि (स्त्री) २७.२४ कर्णधवाश्च मुनश्च (वन) २६.२३ कर्णपभ्तयश्चैव सुहृदो(वन) २४६.१२ कर्णं पुरस्कृत्य विहि (कर्ण) ८६.४४ कर्णमेवाभिषेक्ष्यामः (कर्ण) १०.१६ कर्णः सदा पाण्डवानां (उद्योग)१४.१८ कर्णस्य निधनं श्रुत्वा (कर्ण) ६.७ कर्णः प्रहरतां श्रेष्ठः(द्रोण) १५८.२५ कर्ण प्रपति कुती (आश्रम) ३१.२ कर्णमेवाभ्यधावन्त (द्रोण) ३२.७१ कर्णसावकनुमाना(द्रोग) १७३.२६ कर्णस्य निधनाकांक्षी (कर्ण) ५१.३२ कर्ण: प्राच्छादय (द्रोण) १३६.३८ कर्ण प्राच्छादपद्वाण (द्रोग) १७५.४६ कर्ण यत् ते सभामध्ये (विरा) ०.१ कर्णस्ततो महाराज (द्रोण) १४ कर्णस्य निधने हृष्टाः (शल्य) ७.४५ कर्णप्रावरणाश्चैव (सभा) ५२.१९ कर्ण प्राप्य रणे सूत (द्रोण) १३३.५ कर्णराक्षसयो राजन्नि (द्रोण) १७५.२५ कर्णस्तु केकयान (द्रोण) २५.४२ कर्णस्य परिमोशोऽत्र (बा) २.१६६ कर्णप्रोत्साहनाच्चव(आ) २.१४७ कर्ण रणे महाराज (कर्ण) ५१.२५ कर्णः शोकसमाविष्टो (द्रोण) १४७.५६ कर्णस्तं पञ्चविंशत्या (द्रोण) ३७.३१ ।। कर्णस्य पुत्रं तु रथी (कर्ण) ७५.६ कर्णभीमो महाराज (द्रोण) १३८.४ कर्ण रयवरष्ठ श्रेष्ठ (वर्ण)७८.३३ कर्ण शोभिष्यसे ननं उद्योग) १४५.११ कर्णस्तु तद्वाक्यमतीव(सभा) ६८.४५ कर्णस्य पुत्रो नकुलस्य (कर्ण) ८४.२३ कर्ण भीष्म कृपद्रोणर्भविता (वन) ४०.१० कर्ण व दशभिविद्ध्या (द्रोण) १०४.२५ कर्णश्च जानाति (उद्योग) २६.२२ कर्णस्तु पञ्चरात्रेण (उद्योग) १६३.२० कर्णस्य बाहुवीर्येण (शांति) ३.१ कर्ण च पार्थं च विलोक(कर्ण) ९.७३ कर्ण वा जन्नतः कृष्णी(वर्ण) ४०.५६ कर्णश्च दशभिर्बाण: द्रोण) १७२.१२ कर्णस्तु बहुभिर्वाण (द्रोण) ४१.८ कर्णस्य मतमाशाय (कर्ण) ११.३ कर्णं च पुरुषव्याघ्र (आश्व) २.१३ कर्ण विव्याध सप्तत्या(कर्ण) ५६.१२ कर्णश्च धार्तराष्ट्राथं (उद्योग) १४४.१५ कर्णस्तु रथिनां श्रेष्ठ(द्रोण) १३१.४६ कर्णस्य मतमास्थाय (भीष्म) ४६.१२ कणं च वषसेनं च भद्र(द्रोण) १६४.२० कर्ण बंकर्तन चैव सहपुत्र(स्त्री)२६.३६ कर्णश्च निहतः संब्ये (शल्य) ६१.४१ कर्णस्तु वेदना धैर्याद (शांति) ३.६ कर्णस्य मतमास्थाय(भीष्म) ७६.६ कर्ण तु नवभि(मो (द्रोण) १३४.५ कर्ण ससूतं सरथं सकेतु (कर्ण) ८६.६७ कर्णश्च पतिते चक्रे (सौप्तिक) ५२० कर्णस्तु समवाय (शांति) ४.१ कर्णस्य मातमास्थाय (द्रोग) १७०.६१ कर्ण च शल्यं च कुरूश्च (कर्ण)८६.८४ कर्ण सेनापति कृत्वा(कर्ण) १.११ कर्णश्च मम पुत्राश्च (द्रोण) १८३.११ कर्णस्तु सुमहातेजाः(द्रोण) १७३.६ कर्णस्प मत्वा तु जयं (कर्ण) ८६.३४ कर्ण चाप्यकरोत्क द्धो द्रोण) ४८.३ कर्ण स्मरेथाः सततं (आश्रम) १६.११ कर्णश्चामरसंकाशो (द्रोण) १४७.५७ कर्णस्तेषामापतता (शांति) ४.१७ कर्णस्य यच्छ संग्रामे (कर्ण) ३६५ कणं चाप्यजयदृष्टया(कर्ण) ८७.१०१ कर्ण हि कुरवोऽस्माष': (द्रोण) १.३२ कर्णश्च रभसो नित्य (कर्ण) ३१.२६ कर्णस्त्वेको युधां श्रेष्ठो (कर्ण)६४.५३ कर्णस्य युधि दुर्धर्षस्ततः(कर्ण) ४८.५० कणं तु निहितं दृष्ट्वा (कर्ण) ६५.६२ कर्ण मदचनं तात शृणु(वन) ३००.१० कर्णश्च शकुनिश्चव (आश्व) १.१४ कर्णः स्मरतु दुष्ात्मा (कर्ण) ७३.६३ कर्णस्य वचनं श्रुत्वा (वन) २३८.१ कर्णं तु शूरं पतितं (कर्ण) ९१.६५ कर्णमदितं दृष्ट्वा (कर्ण) २४.१५ कर्णश्च शरवर्षेण (द्रोण) १९२.४ कर्णस्य च वधोपायो (आश्व) ५२.२० कर्णस्य वचनं श्र त्वा (उद्योग) १४२.१ For Prve Personel Use Only
SR No.600055
Book TitleMahabharatam
Original Sutra AuthorNagsharan Sinh
Author
PublisherNag Prakashan Delhi
Publication Year1992
Total Pages840
LanguageSanskrit
ClassificationManuscript
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy